Book Title: Aavashyaksutram Part 02
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 449
________________ सामाइयं च परिणामओ एकं ॥ १ ॥ जं णाणाइसहावं सामाइय जोगमाइकरणं च । उभयं च स परिणामो परिणामा णण्णया जं च ॥ २ ॥ तेणाया सामइयं करणं च चसद्दओ अभिण्णाई । णणु भणियमणण्णत्ते तण्णासे जीवणासोत्ति ॥ ३ ॥ जइ तप्पज्जयनासो को दोस्रो होउ ? सबहा नत्थि । जं सो उप्पायवयधुवधम्माणंतपज्जाओ ॥४ ॥ सबं चिय पइसमयं उप्पज्जइ णासए य णिच्चं च । एवं चेव य सुहदुक्खबंधमोक्खा इसन्भावो ॥ ५ ॥ एगं चैव य वत्युं परिणामवसेण कारगंतरयं । पावइ तेणादोसो विवक्खया कारगं जं च ॥ ६ ॥ कुंभोऽवि सज्जमाणो कत्ता कम्मं स एव करणं च । णाणाकारगभांवं लहइ जहेगो विवक्खाए ॥ ७ ॥ जह वा नाणाणण्णो नाणी नियओवओगकालंमि । एगोऽवि तस्सभावो सामाइयकारगो चेवं ॥ ८ ॥ " साम्प्रतं परिणामपक्षे सत्येकत्वानेकत्वपक्षयोरविरोधेन कर्तृकर्मकरणव्यवस्थामुपदर्शयन्नाह - एगते जह मुट्ठि करेइ अत्यंतरे घडाईणि । दव्वत्थंतरभावे गुणस्स किं केण संबद्धं ! ॥ १०३६ ॥ व्याख्या- 'एकत्वे' कर्तृकर्मकरणाभेदे कर्तृकर्मकरणभावो दृष्टः, यथा मुष्टिं करोति, अत्र देवदत्तः कर्ता तद्धस्त एव १ सामायिकं च परिणामत ऐक्यम् ॥ १ ॥ यस्माज्ज्ञानादिस्वभावं सामायिक योगादि ( कर्माह ) करणं च । उभयं च स परिणामः परिणामानन्यता यच्च ॥ २ ॥ तेनात्मा सामायिक करणं च चशब्दतोऽभिन्नानि । ननु भणितमनन्यत्वे तन्नाशे जीवनाश इति ॥ ३ ॥ यदि तत्पर्यायनाशः ( सामाविकरूपप० ) को दोषो भवतु ? सर्वथा नास्ति । यत्सः ( आत्मा ) उत्पादव्ययधौ व्यधर्माऽनन्तपर्यायः ॥ ५ ॥ सर्वमेव प्रतिसमयमुत्पद्यते नश्यति च नित्यं च। एवमेवच सुखदुःखबन्धमोक्षादिसद्भावः ॥ ६ ॥ एकमेव च वस्तु परिणामवशेन कारकान्तरताम् । प्राप्नोति तेनादोषः - विवक्षया कारकाणि यत् ॥ ६ ॥ कुम्भोऽपि सृज्यमानः कर्ता कर्म च स एव करणं च । नानाकारकभावं लभते यथैको विवक्षया ॥ ७ ॥ यथा वा ज्ञानानम्यो ज्ञानी निजोपयोगकाले । एकोsपि तत्स्वभावः सामायिककारकश्चैवम् ॥ ८ ॥ Jain Education International For Personal & Private Use Only nelibrary.org

Loading...

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478