Book Title: Aavashyaksutram Part 02
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
SUSCISSORSSTRA
यिकमेव, तुशब्दः करणप्रश्ननिर्वचनसङ्ग्रहार्थः, यथा कर्म निर्दिष्टमेवं किं करणमित्युद्देशादिचतुर्विधमिति निर्वचनम् , एवं हूँ व्यवस्थिते सत्याह-'किं कारगकरणाण यत्ति किं कारककरणयोः ?, चशब्दात् कर्मणश्च परस्परतः कुलालघटदण्डादी-12 नामिवान्यत्वम्, आहोश्विदनन्यत्वमेवेति', उभयथाऽपि दोषः, कथम् ?, अन्यत्वे सामायिकवतोऽपि तत्फलस्य मोक्षस्याभावः, तदन्यत्वाद्, मिथ्यादृष्टेरिव, अनन्यत्वे तु तस्योत्पत्तिविनाशाभ्यामात्मनोऽप्युत्पत्तिविनाशप्रसङ्ग इति, अनिष्टं चैतत् , तस्यानादिमत्त्वाभ्युपगमादित्याक्षेपश्चालनेति गाथार्थः॥ १०३४ ॥ विजम्भितं चात्र भाष्यकारेण-"अन्नत्ते समभावाभावाओ तप्पओयणाभावो । पावइ मिच्छस्स व से सम्मामिच्छाऽविसेसो.य ॥१॥ अह व मई-भिन्नेणवि धणेण सधणोत्ति होइ ववएसो। सधणों य धणाभागी जह तह सामाइयस्सामी ॥२॥ तं ण जओ जीवगुणो सामइयं तेण विफलता तस्स । अन्नत्तणओ जुत्ता परसामइयस्स वाइफलता ॥३॥ जइ भिन्नं तब्भावेऽवि नो तओ तस्सभावरहिओत्ति । अण्णाणिच्चिय णिचं अंधो व समं पईवेणं ॥४॥ एगत्ते तन्नासे नासो जीवस्स संभवे भवणं । कारगसंकरदोसो तदेकयाकप्पणा वावि ॥५॥" इत्यादि, इत्थं चालनामभिधायाधुना प्रत्यवस्थानं प्रतिपादयन्नाह
SORRORSCOORDA"
अन्यत्वे समभावाभावात् तत्प्रयोजनाभावः । प्राप्नोति मिथ्यादृष्टेरिव तस्य सम्यक्त्वमिथ्यात्वाविशेषश्च ॥ १॥ अथ च मतिः-भिन्नेनापि धनेन सधन इति भवति व्यपदेशः । सधनश्च धनाभागी यथा तथा सामायिकस्वामी ॥२॥ तन्न यतो जीवगुणः सामायिकं तेन विफलता तस्य । अन्यत्वात् युक्ता परसामायिकस्य वाऽ (स्येवा) फलता ॥३॥ यदि भिन्नं तद्भावेऽपि न सकः (सामायिकयुक्तः) तत्स्वभावरहित इति । अज्ञान्येव निवं अन्धो यथा समं प्रदीपेन ॥४॥ एकरवे तमाशे नाशो जीवस्य संभवे भवनम् । कारकसंकरदोषस्तदेकताकल्पना वापि ॥५॥
Jain Education
a
l
For Personal & Private Use Only
Gillinelibrary.org

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478