Book Title: Aavashyaksutram Part 02
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 432
________________ आवश्यक हारिभ 4564 सूत्रस्पर्श० करणस्व वि०१ द्रीया ॥४६७|| सा पुनर्नमस्कारानुसारेणैव भावनीयेति द्वारम् । सा पुण भावणा-इह केइ उप्पन्नं इच्छंति, केइ अणुप्पन्नं इच्छंति, ते य णेगमाई सत्त मूलणया, तत्थ णेगमोऽणेगविहो, तत्थाइणेगमस्स अणुप्पन्नं कीरइ णो उप्पण्णं, कम्हा ?, जहा पंच अस्थिकाया णिच्चा एवं सामाईयंपि ण कयाइ णासि ण कयाइ ण भवदि ण कयाइ ण भविस्सइ, भुविं च भवइ अ भविस्सइ, धुवे णिइए अक्खए अबए अवहिए णिच्चे ण एस भावे केणइ उप्पाइए-1 त्तिकट्ट, जदावि भरहेरवएहिं वासेहिं वोच्छिजइ तयावि महाविदेहे वासे अबोच्छित्ती तम्हा अणुप्पन्नं । सेसाणं णेगमाणं छह य संगहाईण नयाणं उप्पन्नं कीरइ, जेणं पण्णरससुवि कम्मभूमीसु पुरिसं पडुच्च उप्पजइ, जइ उप्पन्नं कहं उप्पन्नं ?, तिविहेण सामित्तेण उप्पत्ती भवइ, तंजहा-समुठ्ठाणेणं वायणाए लद्धीए, तत्थ को णओ के उप्पत्तिं इच्छइ ?, तत्थ जे पढमवजा णेगमा संगहववहारा य ते तिविहंपि उप्पत्तिं इच्छंति, समुठ्ठाणेणं जहा तित्थगरस्स सएणं उवट्ठाणेणं, वायणाए वायणायरियणिस्साए जहा भगवया गोयमसामी वाइओ, लद्धीए वा अभवियस्स सा पुनर्भावना-इह केचिदुत्पन्नमिच्छन्ति, केचिदनुत्पन्चमिच्छन्ति, ते च नैगमादयः सप्त मूलनयाः, तत्र नैगमोऽनेकविधः, तत्रादिनैगमस्यानुत्पन्न क्रियते नोत्पन्नं, कस्मात!, यथा पञ्चास्तिकाया नित्या एवं सामायिकमपि न कदाचिन्नासीत् न कदाचिन्न भवति न कदाचिन भविष्यति, भूतं च भवति च भविव्यति, ध्रुवं नैत्यिकं अक्षयमव्ययं भवस्थितं नित्यं नैषभावः केनचिदुत्पादित इतिकृत्वा,यदापि भरतैरवतेषु वर्षेषु व्युच्छिद्यते तदाऽपि महाविदेहेषु वर्षेषु अव्यवच्छित्तिः | तस्मादनुत्पन्नं । शेषाणां नैगमानां षण्णां च संग्रहादीनां नयानामुत्पन्नं क्रियते, यतः पञ्चदशस्वपि कर्मभूमिषु पुरुषं प्रतीत्योत्पद्यते, यद्युत्पन्नं कथमुत्पन्नं ?, त्रिविधेन स्वामित्वेनोत्पत्तिर्भवति, तद्यथा-समुत्थानेन वाचनया लब्ध्या, तत्र को नयः कामुत्पत्तिमिच्छति ?, तत्र ये प्रथमवर्जा नैगमाः संग्रहव्यवहारौ च ते त्रिविधामप्युत्पतिमिच्छन्ति, समुत्थानेन यथा तीर्थकरस्य स्वकेनोत्थानेन, वाचनया वाचनाचार्य निश्रया यथा भगवता गौतमस्वामी वाचितः, लब्ध्या वाऽभव्यस्य %A4-4-MASO ॥४६७॥ Jalt Education International For Personal & Private Use Only www.ainelibrary.org

Loading...

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478