Book Title: Aavashyaksutram Part 02
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
भाष्यकारेण - "णणु भणियमुवग्धाए केसुत्ति इहं कओ पुणो पुच्छा ? । केत्ति तत्थ विसओ इह केसु ठियस्स तल्लाहो ॥१॥ तो किह सबद्दधावत्थाणं ? णणु जाइमेत्तवयणाओ । धम्माइसवदधाहारो सबो जणोऽवस्सं ॥ २ ॥” अथवोपोद्घाते सर्वद्रव्याणि विषयः सामायिकस्य, इह तान्येव सर्वद्रव्याणि सामायिकस्य हेतुः, श्रद्धेयज्ञेयक्रियानिबन्धनत्वात्, अथवाऽन्यथा पुनरुक्त परिहारः- कृताकृतादिगाथायां कृतमकृतं वा सामायिकं कार्य कर्म, कर्तुरीप्सिततमत्वात् केन कृतमिति कर्तुः प्रश्नः केषु द्रव्येष्विति साधकतमकरणप्रश्नः, प्राकृते तृतीयाबहुवचनं सप्तमीबहुवचनतुल्यं तृतीयार्थे वा सप्तमीं कृत्वा निर्देशः, न चैतदपि स्वमनीषिकाव्याख्यानं, यतो भाष्यकारेणाप्यभ्यधायि - "विसेओवि उवग्घाए केसुत्तीहं स एव हे उत्ति । सद्धेयणेयकिरियाणिबंधणं जेण सामइयं ॥ १ ॥' अहवा कयाकयाइसु कज्जं केण व कयं च कत्तत्ति । केसुत्ति करणभावो ततियत्थे सत्तमीं काउं ॥ २ ॥ इत्यलं प्रसङ्गेनेति गाथार्थः ॥ १७६ ॥ द्वारं ॥ साम्प्रतं कदा कारकोऽस्य भवतीत्येतन्नयैर्निरूपयन्नाह -
काहु ? उदिट्ठे नेगम उवट्ठिए संगहो अ ववहारो । उज्जसुओ अक्कमंते सहु समत्तंमि उवउत्तो॥ १७७॥ (दा०४) (भा०) व्याख्या -कदाऽसौ सामायिकस्य कारको भवतीति प्रश्नः, इह नयैर्निर्वचनं 'उद्दिट्ठे णेगम'त्ति उद्दिष्टे सति नैगमो
१ ननु भणितमुपोद्घाते केध्वितीह कुतः पुनः पृच्छा ? । केष्विति तत्र विषय इह केषु स्थितस्य तल्लाभः ॥ १ ॥ तदा कथं सर्वद्रव्यावस्थानं ? ननु जातिमात्रवचनात् । धर्मादिसर्वद्रव्याधारः सर्वो जनोऽवश्यम् ॥ २ ॥ २ विषयोऽप्यु (यो वो ) पोद्घाते केव्वितीह स एव हेतुरिति । श्रद्धे यज्ञेय क्रियानिबन्धनं येन सामायिकम् ॥ १ ॥ अथवा कृताकृतादिषु कार्ये केन वा कृतं च कर्त्तेति । केष्विति करणभावः तृतीयार्थे सप्तमीं कृत्वा ॥ २ ॥
Jain Education International
For Personal & Private Use Only
ainelibrary.org

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478