Book Title: Aavashyaksutram Part 02
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
|सूत्रस्पर्श
आवश्यक हारिभद्रीया
॥४७॥
अभिवाहारोकालिअसुअंमि सुत्तत्थतदुभएणं ति।व्वगुणपज्जवेहि अदिहीवायंमि बोद्धव्वो॥१८२॥(१०८)भा० व्याख्या-'अभिव्याहरणम्' आचार्यशिष्ययोर्वचनप्रतिवचने अभिव्याहारः, स च 'कालिक श्रुते' आचारादौ 'सुत्त
करणस्व०
वि०१ स्थतदुभएणं'ति सूत्रतः अर्थतस्तदुभयतश्चेति, इयमत्र भावना-शिष्येणेच्छाकारणेदमङ्गाधुद्दिशत इत्युक्ते सतीच्छापुरस्सरमाचार्यवचनम्-अहमस्य साधोरिदमङ्गमध्ययनमुद्देशं वोदिशामि-वाचयामीत्यर्थः, आप्तोपेदशपारम्पर्यख्यापनार्थक्षमाश्रमणानां हस्तेन, न स्वोत्प्रेक्षया, सूत्रतोऽर्थतस्तदुभयतो वाऽस्मिन् कालिकश्रुते अ(त)थोत्कालिके, दृष्टिवादे कथमिति !, तदुच्यते-'दवगुणपज्जवेहि य दिट्ठीवायमि बोद्धबो' द्रव्यगुणपयायश्च 'दृष्टिवादे' भूतवादे बोद्धव्योऽभिव्याहार इति, एतदुक्तं भवति-शिष्यवचनानन्तरमाचार्यवचनमुद्दिशामि सूत्रतोऽर्थतश्च द्रव्यगुणपर्यायैः अनन्तगमसहितैरिति, एवं गुरुणा समादिष्टेऽभिव्याहारे शिष्याभिव्याहारः-ब्रवीति शिष्यः-उद्दिष्टमिदं मम, इच्छाम्यनुशासनं क्रियमाणं पूज्यै रिति, एवमभिव्याहारद्वारमष्टमं नीतिविशेषैर्नयैर्गतमिति गाथार्थः॥ १८२॥ व्याख्याता प्रतिद्वारगाथा, साम्प्रतमधिकृतमूलद्वारगाथायामेव करणं कतिविधमिति व्याचिख्यासुराहउद्देसरसमुद्देसेरवायणमणुजाणणंच ४ आयरिए। सीसम्मि उद्दिसिजतमाइएअंतुजं कइहा ॥१८३॥भा०दा०६] . व्याख्या-इह गुरुशिष्ययोः सामायिकक्रियाव्यापारणं करणं, तच्चतु -'उद्देस समुद्देसेति उद्देशकरणं समुद्देशकरणं है ॥४७॥ 'वायणमणुजाणणं च'त्ति वाचनाकरणमनुज्ञाकरणं च, छन्दोभङ्गभयादिह वाचनाकरणमत्रोपन्यस्तम्, अन्यथाऽमुना क्रमेण इह-उद्देशो वाचना समुद्देशोऽनुज्ञा चेति गुरोर्व्यापारः, 'आयरिए'त्ति गुराविदं करणं गुरुविषयमित्यर्थः, 'सीसम्मि
Jain Educati
o nal
For Personal & Private Use Only
mainelibrary.org

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478