Book Title: Aavashyaksutram Part 02
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
Jain Education
उद्दिसिज्जतमाई' शिष्ये - शिष्यविषयम् उद्दिश्यमानादि - उद्दिश्यमानकरणं वाच्यमानकरणं समुद्दिश्यमानकरणम् अनुज्ञायमानकरणं च, 'एयं तु जं कइह'त्ति एतदेव चतुर्विधं तद् यदुक्तं कतिविधमिति गाथार्थः ॥ १८३ ॥ आह - पूर्वमनेकविधं नामादिकरणमभिहितमेव, इह पुनः किमिति प्रश्नः, उच्यते, तत् पूर्वगृहीतस्य करणमनेकविधमुक्तम्, इह पुनरस्मिन् गुरुशिष्यदानग्रहणकाले चतुर्विधं करणमिति, पूर्व वा करणमविशेषेणोक्तम्, इह गुरुशिष्यक्रियाविशेषाद् विशेषितमिति न पुनरुक्तम्, अथवाऽयमेव करणस्यावसरः, पूर्वत्रानेकान्तद्योतनार्थं विन्यासः कृत इति विचित्रा सूत्रस्य कृतिरित्यलं विस्तरेण, द्वारं ६ । कथमिति द्वारमिदानीं तत्रेयं गाथा
कह सामाइअलंभो ? तस्सव्वविधाइदेस वाघाई । देसविघाईफड्डग अणंतवुडीविसुद्धस्स ॥ १०२८ ॥
एवं ककारलंभो सेसाणवि एवमेव कमलंभो ( दा० ) । एअं तु भावकरणं करणे अ भए अ जं भणिअं ॥ १०२९ ॥ अस्या व्याख्या- 'कथं' केन प्रकारेण सामायिकलाभ इति प्रश्नः अस्योत्तरं तस्य - सामायिकस्य सर्वविधा - | तीनि देशविघातीनि च स्पर्द्धकानि भवन्ति, इह सामायिकावरणं-ज्ञानावरणं दर्शनावरणं [मिथ्यात्व ] मोहनीयं च, अमीषां द्विविधानि स्पर्द्धकानि - देशघातीनि सर्वघातीनि च तत्र सर्वघातिषु सर्वेषूद्घातितेषु सत्सु देशघातिस्पर्द्धकानामप्यनन्तेषू| दूघातितेष्वनन्तगुणवृद्ध्या प्रतिसमयं विशुद्ध्यमानः शुभशुभतरपरिणामो भावतः ककारं लभते, तदनन्तगुणवृद्ध्यैव प्रतिसमयं विशुद्धमानः सन् रेफमित्येवं शेषाण्यपि, अत एवाऽऽह - देशघातिस्पर्द्धकानन्तवृद्ध्या विशुद्धस्य सतः ॥ किं ? - 'एव 'मित्यादि, - पूर्वार्द्ध गतार्थम्, आह - उपक्रमद्वारेऽभिहितमेतत्-क्षयोपशमात् जायते, पुनश्चोपोद्घातेऽभिहितमेतत्
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478