Book Title: Aavashyaksutram Part 02
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
आवश्यक- हारिभ
| सूत्रस्पर्श
द्रीया
॥४७२॥
कथं लभ्यत इति तत्रोक्तम् , इह किमर्थ प्रश्न इति पुनरुक्तता, उच्यते, त्रयमप्येतदपुनरुक्तं, कुतः ?, यस्मादुपक्रमे क्षयोपशमात् सामायिकं लभ्यत इत्युक्तम् , उपोद्घाते स एव क्षयोपशमस्तत्कारणभूतः कथं लभ्यत इति प्रश्नः, इह पुनर्विशे
करणस्व०
वि०१ पित तरः प्रश्नः-केषां पुनः कर्मणां स क्षयोपक्षम इति प्रत्यासन्नतरकारणप्रश्न इत्यलं प्रसङ्गेन । द्वारमेवोपसंहरन्नाह-एतदेव-अनन्तरोदितं सामायिककरणं यत्तद्भावकरणं 'करणेय'त्ति उपन्यस्त द्वारपरामर्शः । 'भए यत्ति भयमपि 'यद् भणितं' यदुक्तमिति गाथाद्वयार्थः ॥ १०२८-२९ ॥ मूलद्वारगाथायां करणमित्येतद् द्वारं व्याख्यातम्, एतद्व्याख्यानाच्च सूत्रेऽपि करोमीत्ययमवयव इति, अधुना द्वितीयावयवव्याचिख्यासयाऽऽहहोइ भयंतो भयअंतगो अ रयणा भयस्स छन्भेआ । सव्वंमि वन्निएऽणुक्कमेण अंतेवि छन्भेआ॥१८४॥ (भा०) | व्याख्या-भवति भदन्त इत्यत्र 'भदि कल्याणे सुखे च' अर्थद्वये धातुः 'जविशिभ्यां झचू' ( उ. पा. ४१३ ) औणादिकप्रत्ययो दृष्टः, तं दृष्ट्वा प्रकृतिरुह्यते, भदि कल्याण इति अनुनासिकलोपश्चेति, तस्यौणादिकविधानात् , ततश्च भदन्त इति भवति, भदन्तः-कल्याणः सुखश्चेत्यर्थः, प्राकृतशैल्या वा भवति भवान्त इति, अत्र भवस्य-संसारस्यान्तस्तेनाऽऽचा|र्येण क्रियत इति भवान्तकरत्वाद् भवान्त इति, तथा-भयान्तश्चेत्यत्र भयं-त्रासः तमाचार्य प्राप्य भयस्यान्तो भव-18
॥४७२॥ तीति भयान्तो-गुरुः, भयस्य वाऽन्तको भयान्तक इति, तस्याऽऽमन्त्रणं,'रचना' नामादिविन्यासलक्षणा, भयस्य 'षड्भेदाः' पटूप्रकाराः-नामस्थापनाद्रव्यक्षेत्रकालभावभेद भिन्नाः, तत्र पञ्च प्रकाराः प्रसिद्धाः, षष्ठं भावभयं सप्तधा-इहलोकभयं । परलोकभयमादानभयमकस्माद्भयमश्लोकभयमाजीविकाभयं मरणभयं चेति, तत्रापीहलोके भयं स्वभवाद् यत् प्राप्यते
dain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478