Book Title: Aavashyaksutram Part 02
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 444
________________ आवश्यकहारिभद्रीया ॥४७३॥ थिरयरओ दंसणे चरित्ते य । धन्ना आवकहाए गुरुकुलवासं न मुंचति ॥ ३ ॥ आवस्तयंपि णिच्चं गुरुपामूलंमि देसियं होइ। वीसुंपि हि संवसओ कारणओ जयइ सेज्जाए ॥ ४ ॥ एवं चिय सबावस्सयाइ आपुच्छिऊण कज्जाई । जाणाविय मामंतणवयणाओ जेण सबेसिं ॥ ५ ॥ सामाइयमाईयं भदंतसदो य जं तयाईए । तेणाणुवत्तइ तओ करेमि भंतेत्ति सबेसु ॥ ६ ॥ किञ्चाकिच्चं गुरुवो विदंति विणयपडिवत्तिहेतुं च । ऊसासाइ पमोत्तुं तयणापुच्छाय पडिसिद्धं ॥ ७ ॥ गुरुविरहंमिवि ठवणागुरुवि सेवोवदंसणत्थं च । जिणविरहंमिऽवि जिणबिंब सेवणामंतणं सफलं ॥ ८ ॥ रन्नो व परोक्खस्सवि जह सेवा मंतदेवयाए वा । तह चैव परोक्खस्सवि गुरुणो सेवा विणयहेउं ॥ ९ ॥" इत्यादि, कृतं विस्तरेण ॥ साम्प्रतं सामायिकद्वारव्याचिख्यासयाऽऽह— सामं १ समं च २ सम्मं ३ इग ४ मवि सामाइअस्स एगट्ठा। नामं ठवणा दविए भावंमि अ तेसि निक्खेवो ॥१०३० महुर परिणाम सामं १ समं तुला २ संम खीरखंडजुई ३ । दोरे हारस्स चिई इग ४ मेआई तु दव्वंमि ॥ १०३१॥ १ स्थिरतरो दर्शने चारित्रे च । धन्या यावत्कथं गुरुकुलवासं न मुञ्चन्ति ॥ ३ ॥ आवश्यकमपि नित्यं गुरुपादमूले देशितं भवति । विष्वगपि हि संवसतः कारणतो यतते शय्यायाम् ॥ ४ ॥ एवमेव सर्वावश्यकानि आपृच्छय कार्याणि । ज्ञापितमामन्त्रणवचनात् येन सर्वेषाम् ॥ ५ ॥ सामायिकमादौ भदन्तशब्दश्च यत्तदादौ । तेनानुवर्त्तते ततः करोमि भदन्त इति सर्वेषु ॥ ६ ॥ कृत्याकृत्यं गुरवो विदन्ति विनयप्रतिपत्तिहेतवे व । उच्छ्रासादि प्रमुच्य तदनापृच्छया प्रतिषिद्धम् ॥ ७ ॥ गुरुविरहेऽपि स्थापनागुरुरपि सेवोपदर्शनार्थं च । जिनविरहेऽपि जिनबिम्ब सेवनामन्त्रणं सफलम् ॥ ८ ॥ राज्ञ इव परोक्षस्यापि यथा सेवा - मन्त्रदेवताया वा । तथैव परोक्षस्यापि गुरोः सेवा विनयहेतवे ॥ ९ ॥ * रूवदेसोवदं० (वि०) Jain Education International For Personal & Private Use Only सूत्रस्पर्श • करणस्व० वि० १ ॥४७३॥ w.jainelibrary.org

Loading...

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478