SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया ॥४७३॥ थिरयरओ दंसणे चरित्ते य । धन्ना आवकहाए गुरुकुलवासं न मुंचति ॥ ३ ॥ आवस्तयंपि णिच्चं गुरुपामूलंमि देसियं होइ। वीसुंपि हि संवसओ कारणओ जयइ सेज्जाए ॥ ४ ॥ एवं चिय सबावस्सयाइ आपुच्छिऊण कज्जाई । जाणाविय मामंतणवयणाओ जेण सबेसिं ॥ ५ ॥ सामाइयमाईयं भदंतसदो य जं तयाईए । तेणाणुवत्तइ तओ करेमि भंतेत्ति सबेसु ॥ ६ ॥ किञ्चाकिच्चं गुरुवो विदंति विणयपडिवत्तिहेतुं च । ऊसासाइ पमोत्तुं तयणापुच्छाय पडिसिद्धं ॥ ७ ॥ गुरुविरहंमिवि ठवणागुरुवि सेवोवदंसणत्थं च । जिणविरहंमिऽवि जिणबिंब सेवणामंतणं सफलं ॥ ८ ॥ रन्नो व परोक्खस्सवि जह सेवा मंतदेवयाए वा । तह चैव परोक्खस्सवि गुरुणो सेवा विणयहेउं ॥ ९ ॥" इत्यादि, कृतं विस्तरेण ॥ साम्प्रतं सामायिकद्वारव्याचिख्यासयाऽऽह— सामं १ समं च २ सम्मं ३ इग ४ मवि सामाइअस्स एगट्ठा। नामं ठवणा दविए भावंमि अ तेसि निक्खेवो ॥१०३० महुर परिणाम सामं १ समं तुला २ संम खीरखंडजुई ३ । दोरे हारस्स चिई इग ४ मेआई तु दव्वंमि ॥ १०३१॥ १ स्थिरतरो दर्शने चारित्रे च । धन्या यावत्कथं गुरुकुलवासं न मुञ्चन्ति ॥ ३ ॥ आवश्यकमपि नित्यं गुरुपादमूले देशितं भवति । विष्वगपि हि संवसतः कारणतो यतते शय्यायाम् ॥ ४ ॥ एवमेव सर्वावश्यकानि आपृच्छय कार्याणि । ज्ञापितमामन्त्रणवचनात् येन सर्वेषाम् ॥ ५ ॥ सामायिकमादौ भदन्तशब्दश्च यत्तदादौ । तेनानुवर्त्तते ततः करोमि भदन्त इति सर्वेषु ॥ ६ ॥ कृत्याकृत्यं गुरवो विदन्ति विनयप्रतिपत्तिहेतवे व । उच्छ्रासादि प्रमुच्य तदनापृच्छया प्रतिषिद्धम् ॥ ७ ॥ गुरुविरहेऽपि स्थापनागुरुरपि सेवोपदर्शनार्थं च । जिनविरहेऽपि जिनबिम्ब सेवनामन्त्रणं सफलम् ॥ ८ ॥ राज्ञ इव परोक्षस्यापि यथा सेवा - मन्त्रदेवताया वा । तथैव परोक्षस्यापि गुरोः सेवा विनयहेतवे ॥ ९ ॥ * रूवदेसोवदं० (वि०) Jain Education International For Personal & Private Use Only सूत्रस्पर्श • करणस्व० वि० १ ॥४७३॥ w.jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy