SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ परलोकभयं परभवात् किञ्चनद्रव्यजातमादानं तस्य नाशहरणादिभ्यो भयम् आदानभयं यत्तु बाह्यनिमित्तमन्तरेणा| हेतुकं भयम् अकस्माद् भवति तदाकस्मिकं, 'श्लोक श्लाघायां' श्लोकनं श्लोकः श्लाघा -प्रशंसा तदूविपर्ययोऽश्लोकस्तस्माद् भयमश्लोकभयम्, आजीविकाभयं - दुर्जीविकाभयं प्राणपरित्यागभयं मरणभयमिति, एवं सर्वस्मिन् वर्णिते 'अनुक्रमेण' उक्तलक्षणेनान्तेऽपि षड्डू भेदा इति, तत्र 'अम गत्यादिषु' अमनमन्तः - अवसानमित्यर्थः, अस्मिन्नपि षडू भेदाः, तद्यथा - नामान्तः स्थापनान्तः द्रव्यान्तः क्षेत्रान्तः कालान्तः भावान्तश्चेति, नामस्थापने क्षुण्णे, द्रव्यान्तो घटाद्यन्तः, | क्षेत्रान्त ऊर्ध्वलोकादिक्षेत्रान्तः, कालान्तः समयाद्यन्तः, भावान्तः औदयिकादिभावान्तः ॥ एवं सव्वंमिवि वन्निअंमि इत्थं तु होइ अहिगारो । सत्तभयविष्यमुक्के तहा भवंते भयंते अ ॥ १८५ ॥ ( भा०) व्याख्या – 'एवम्' उक्तेन प्रकारेण 'सर्वस्मिन्' अनेकभेदभिन्ने भयादौ वर्णिते सति 'अत्र तु' प्रकृते भवत्यधिकारःप्रकृतयोजना सप्तभयविप्रमुक्तो यस्तेन, तथा भवान्तो यः भदन्तश्चेति, पश्चानुपूर्व्या ग्रन्थ इति गाथाद्वयार्थः ॥ १८५ ॥ मूलद्वारगाथायां व्याख्यातं भयान्तद्वारद्वयं, तद्व्याख्यानाच्च भदन्तभवान्तभयान्त इति गुर्वामन्त्रणार्थः सूत्रावयव इति, उक्तं च - भाष्यकारेण 'आमंतेइ करेमी भदंत ! सामाइयंति सीसोऽयं । आहामंतणवयणं गुरुणो किंकारणमिणंतिः ॥ १ ॥ भण्णइ - गुरुकुलवासोवसंगहत्थं जहा गुणत्थीह । णिच्चं गुरुकुलवासी हवेज्ज सीसो जओऽभिहियं ॥ २॥ नाणस्स होइ भागी १ आमन्त्रयति करोमि भदन्त ! सामायिकमिति शिष्योऽयम् । आह आमन्त्रणवचनं गुरोः किंकारणमिदमिति ? ॥ १ ॥ भव्यते - गुरुकुलवासोपसंग्रहार्थं यथा गुणार्थीह । नित्यं गुरुकुलवासी भवेत् शिष्यो यतोऽभिहितम् ॥ २ ॥ ज्ञानस्य भवति भागी Jain Education Charcha onal For Personal & Private Use Only ainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy