SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ |सूत्रस्पर्श आवश्यक हारिभद्रीया ॥४७॥ अभिवाहारोकालिअसुअंमि सुत्तत्थतदुभएणं ति।व्वगुणपज्जवेहि अदिहीवायंमि बोद्धव्वो॥१८२॥(१०८)भा० व्याख्या-'अभिव्याहरणम्' आचार्यशिष्ययोर्वचनप्रतिवचने अभिव्याहारः, स च 'कालिक श्रुते' आचारादौ 'सुत्त करणस्व० वि०१ स्थतदुभएणं'ति सूत्रतः अर्थतस्तदुभयतश्चेति, इयमत्र भावना-शिष्येणेच्छाकारणेदमङ्गाधुद्दिशत इत्युक्ते सतीच्छापुरस्सरमाचार्यवचनम्-अहमस्य साधोरिदमङ्गमध्ययनमुद्देशं वोदिशामि-वाचयामीत्यर्थः, आप्तोपेदशपारम्पर्यख्यापनार्थक्षमाश्रमणानां हस्तेन, न स्वोत्प्रेक्षया, सूत्रतोऽर्थतस्तदुभयतो वाऽस्मिन् कालिकश्रुते अ(त)थोत्कालिके, दृष्टिवादे कथमिति !, तदुच्यते-'दवगुणपज्जवेहि य दिट्ठीवायमि बोद्धबो' द्रव्यगुणपयायश्च 'दृष्टिवादे' भूतवादे बोद्धव्योऽभिव्याहार इति, एतदुक्तं भवति-शिष्यवचनानन्तरमाचार्यवचनमुद्दिशामि सूत्रतोऽर्थतश्च द्रव्यगुणपर्यायैः अनन्तगमसहितैरिति, एवं गुरुणा समादिष्टेऽभिव्याहारे शिष्याभिव्याहारः-ब्रवीति शिष्यः-उद्दिष्टमिदं मम, इच्छाम्यनुशासनं क्रियमाणं पूज्यै रिति, एवमभिव्याहारद्वारमष्टमं नीतिविशेषैर्नयैर्गतमिति गाथार्थः॥ १८२॥ व्याख्याता प्रतिद्वारगाथा, साम्प्रतमधिकृतमूलद्वारगाथायामेव करणं कतिविधमिति व्याचिख्यासुराहउद्देसरसमुद्देसेरवायणमणुजाणणंच ४ आयरिए। सीसम्मि उद्दिसिजतमाइएअंतुजं कइहा ॥१८३॥भा०दा०६] . व्याख्या-इह गुरुशिष्ययोः सामायिकक्रियाव्यापारणं करणं, तच्चतु -'उद्देस समुद्देसेति उद्देशकरणं समुद्देशकरणं है ॥४७॥ 'वायणमणुजाणणं च'त्ति वाचनाकरणमनुज्ञाकरणं च, छन्दोभङ्गभयादिह वाचनाकरणमत्रोपन्यस्तम्, अन्यथाऽमुना क्रमेण इह-उद्देशो वाचना समुद्देशोऽनुज्ञा चेति गुरोर्व्यापारः, 'आयरिए'त्ति गुराविदं करणं गुरुविषयमित्यर्थः, 'सीसम्मि Jain Educati o nal For Personal & Private Use Only mainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy