Book Title: Aavashyaksutram Part 02
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
आवश्यकहारिभद्रीया
सूत्रस्पर्श करणस्व० वि०१
॥४७०॥
णामोपेतत्वादसौ यतिरेव, शुद्धिश्चास्य यावत् सूत्रमधीतं तावत् तेनैव प्रतिक्रमणं कुर्वत इत्यलं विस्तरेणेति गाथार्थः॥ |॥ १७९ ॥ द्वारम् ॥ अधुनैकगाथयैव विनयादिद्वारत्रयं व्याचिख्यासुराह
आलोइए विणीअस्स दिजए तं (पडि २) पसत्थखित्तंमि । (प०३)
अभिगिज्झ दो दिसाओ चरंति वा जहाकमसो ॥ १८०॥ (५०४) (भार) व्याख्या-आलोचिते सति विनीतस्य, पादधावनानुरागादिविनयवत इत्यर्थः, उक्तं च भाष्यकारेण- अणुरत्तो भत्तिगओ अमुई अणुयत्तओ विसेसण्णू । उजुत्तगऽपरितंतो इच्छियमत्थं लहइ साहू ॥१॥' दीयते 'तत्' सामायिक, तस्यापि न यत्र तत्र कचित् , किं तर्हि?, 'प्रशस्तक्षेत्रे' इक्षुक्षेत्रादाविति, अत्राप्युक्तं-उच्छवणे सालिवणे पउमसरे कुसुमिए य वणसंडे। गंभीरसाणुणाए पयाहिणजले जिणघरे वा ॥१॥ देज ण उ भग्गझामियसुसाणसुण्णासु सँण्णगेहेसु । छारंगारकयारामेज्झाईदबदुढे वा ॥२॥' तथा 'अभिगृह्य' अङ्गीकृत्य द्वे 'दिशौ' पूर्वा वोत्तरां वा दीयत इति वर्तते, तथा चरन्तीं वा, तत्र चरन्ती नाम यस्यां दिशि तीर्थकरकेवलिमनःपर्यायज्ञान्यवधिज्ञानिचतुर्दशपूर्वधरादयो यावद् युगप्रधाना इति विह-18 रन्ति, यथाक्रमश इति गुणापेक्षया तासु दिक्षु यथाक्रमेण दीयत इति,उक्तं च-पुवाभिमुहो उत्तरमुहोवदेजाऽहवा पडिच्छिज्जा।
अनुरक्तो भक्तिगतोऽमोची अनुवर्तको विशेषज्ञः । उद्यतकोऽपरितान्त इष्टमर्थ लभते साधुः॥१॥२ इक्षुवने शालीवने पद्मसरसि कुसुमिते च वनखण्डे । गम्भीरसानुनादे प्रदक्षिणजले जिनगृहे वा॥१॥ दद्यात् न तु भन्नध्यामितश्मशानशून्येषु संज्ञागेहेषु । क्षाराङ्गारकचवरामेध्यादिव्यदुष्टे वा ॥२॥ ३ पूर्वाभिमुख उत्तरमुखो वा दद्यादथवा प्रतीच्छेत् ।* ०पणामणुण्ण प्र.
॥४७०॥
Jain Educati
o
nal
For Personal & Private Use Only
SIR
ainelibrary.orgive

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478