Book Title: Aavashyaksutram Part 02
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 433
________________ SASSASSASSONISSOS त्थि, भवियस्स पुण उवएसगमंतरेणावि पडिमाइ दणं सामाइयावरणिजाण कम्माण खओवसमेणं सामाइयलद्धी समुप्पज्जइ, जहा सयंभूरमणे समुद्दे पडिमासंठिया य मच्छा पउमपत्तावि पडिमासंठिदा साहसंठिया य, सवाणि किर तत्थ संठाणाणि अस्थि मोत्तूण वलयसंठाणं, एरिसंणत्थि जीवसंठाणंति, ताणि संठाणाणि दळूण कस्सइ संमत्तसुयचरित्ताचरित्तसामाइयाइ उप्पजेजा । उज्जुसुओ पढम समुट्ठाणेणं नेच्छइ, किं कारणं, भगवं चेव उठाणं, स एव वायणायरिओ गोयमप्पभिईणं, तेण दुविहं-वायणासामित्तं लद्धिसामित्तं च, जं भणियं-वायणायरियणिस्साए सामाइयलद्धी जस्स उप्पज्जइ, तिणि सद्दणया लद्धिमिच्छति, जेण उठाणे वायणायरिए य विजमाणेवि अभवियस्स ण उप्पजइ, लब्धेरभावात् , एवं उप्पण्णं अणुप्पण्णं वा सामाइयं कजइ, कयाकयंति दारं गतं, अधुना द्वितीयद्वारमधिकृत्याऽऽह-'केन' इति, केन कृतमित्यत्र निर्वचनम्, 'अर्थतः' अर्थमङ्गीकृत्य 'तत्' सामायिक १ नास्ति, भव्यस्य पुनरुपदेशकमन्तरेणापि प्रतिमादि दृष्ट्वा सामायिकावरणीयानां कर्मणां क्षयोपशमेन सामायिकलब्धिः समुत्पद्यते, यथा स्वयम्भूरमणे समुद्रे प्रतिमासंस्थिताश्च मत्स्याः पद्मपत्राण्यपि प्रतिमासंस्थितानि साधुसंस्थितानि च, सर्वाणि किल तत्र संस्थानानि सन्ति मुक्त्वा वलयसंस्थानं, ईदृशं नास्ति जीवसंस्थानमिति, तानि संस्थानानि दृष्ट्वा कस्यचित्सम्यक्त्वश्रुतचारित्राचारित्रसामायिकादिरुत्पद्येत । ऋजुसूत्रः प्रथमां समुत्थानेन (इति) नेच्छति, किं कारणं?, भगवानेवोत्थानं, स एव वाचनाचार्यों गौतमप्रभृतीनां, तेन द्विविधं वाचनास्वामित्वं लब्धिस्वामित्वं च, यद्भणितं-वाचनाचार्यनिश्रया सामायिकलब्धिर्यस्योत्पद्यते, त्रयः शब्दनया लब्धिमिच्छन्ति, येन उत्थाने वाचनाचायें च विद्यमानेऽपि अभव्यस्य नोत्पद्यते, एवमुत्पन्न अनुत्पन्नं वा सामायिक | क्रियते, कृताकृतमिति द्वारं गतं । dain Education International For Personal & Private Use Only M inelibrary.org

Loading...

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478