SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ आवश्यक हारिभ 4564 सूत्रस्पर्श० करणस्व वि०१ द्रीया ॥४६७|| सा पुनर्नमस्कारानुसारेणैव भावनीयेति द्वारम् । सा पुण भावणा-इह केइ उप्पन्नं इच्छंति, केइ अणुप्पन्नं इच्छंति, ते य णेगमाई सत्त मूलणया, तत्थ णेगमोऽणेगविहो, तत्थाइणेगमस्स अणुप्पन्नं कीरइ णो उप्पण्णं, कम्हा ?, जहा पंच अस्थिकाया णिच्चा एवं सामाईयंपि ण कयाइ णासि ण कयाइ ण भवदि ण कयाइ ण भविस्सइ, भुविं च भवइ अ भविस्सइ, धुवे णिइए अक्खए अबए अवहिए णिच्चे ण एस भावे केणइ उप्पाइए-1 त्तिकट्ट, जदावि भरहेरवएहिं वासेहिं वोच्छिजइ तयावि महाविदेहे वासे अबोच्छित्ती तम्हा अणुप्पन्नं । सेसाणं णेगमाणं छह य संगहाईण नयाणं उप्पन्नं कीरइ, जेणं पण्णरससुवि कम्मभूमीसु पुरिसं पडुच्च उप्पजइ, जइ उप्पन्नं कहं उप्पन्नं ?, तिविहेण सामित्तेण उप्पत्ती भवइ, तंजहा-समुठ्ठाणेणं वायणाए लद्धीए, तत्थ को णओ के उप्पत्तिं इच्छइ ?, तत्थ जे पढमवजा णेगमा संगहववहारा य ते तिविहंपि उप्पत्तिं इच्छंति, समुठ्ठाणेणं जहा तित्थगरस्स सएणं उवट्ठाणेणं, वायणाए वायणायरियणिस्साए जहा भगवया गोयमसामी वाइओ, लद्धीए वा अभवियस्स सा पुनर्भावना-इह केचिदुत्पन्नमिच्छन्ति, केचिदनुत्पन्चमिच्छन्ति, ते च नैगमादयः सप्त मूलनयाः, तत्र नैगमोऽनेकविधः, तत्रादिनैगमस्यानुत्पन्न क्रियते नोत्पन्नं, कस्मात!, यथा पञ्चास्तिकाया नित्या एवं सामायिकमपि न कदाचिन्नासीत् न कदाचिन्न भवति न कदाचिन भविष्यति, भूतं च भवति च भविव्यति, ध्रुवं नैत्यिकं अक्षयमव्ययं भवस्थितं नित्यं नैषभावः केनचिदुत्पादित इतिकृत्वा,यदापि भरतैरवतेषु वर्षेषु व्युच्छिद्यते तदाऽपि महाविदेहेषु वर्षेषु अव्यवच्छित्तिः | तस्मादनुत्पन्नं । शेषाणां नैगमानां षण्णां च संग्रहादीनां नयानामुत्पन्नं क्रियते, यतः पञ्चदशस्वपि कर्मभूमिषु पुरुषं प्रतीत्योत्पद्यते, यद्युत्पन्नं कथमुत्पन्नं ?, त्रिविधेन स्वामित्वेनोत्पत्तिर्भवति, तद्यथा-समुत्थानेन वाचनया लब्ध्या, तत्र को नयः कामुत्पत्तिमिच्छति ?, तत्र ये प्रथमवर्जा नैगमाः संग्रहव्यवहारौ च ते त्रिविधामप्युत्पतिमिच्छन्ति, समुत्थानेन यथा तीर्थकरस्य स्वकेनोत्थानेन, वाचनया वाचनाचार्य निश्रया यथा भगवता गौतमस्वामी वाचितः, लब्ध्या वाऽभव्यस्य %A4-4-MASO ॥४६७॥ Jalt Education International For Personal & Private Use Only www.ainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy