Book Title: Aavashyaksutram Part 02
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 430
________________ आवश्यक-I हारिभद्रीया ॥४६६॥ ROSCORMAN व्याख्या-योजनाकरणं 'त्रिविधं त्रिप्रकारं 'मणवइकाए यत्ति मनोवाक्कायविषयं, तत्र 'मनसि सत्यादि' मनोविषय | सूत्रस्पर्श सत्यादियोजनाकरणं तद्यथा-सत्यमनोयोजनाकरणम् , असत्यमनोयोजनाकरणं, सत्यमृषामनोयोजनाकरणम् , असत्या- करणस्व० मृषामनोयोजनाकरणमिति, स्वस्थाने प्रत्येक मनोवाकायलक्षणे 'तेषां' योजनाकरणानां 'भेदः' विभागः 'चउ चउहा सत्तहा वि०१ चेव'त्ति अयमत्र भावार्थः-मनोयोजनाकरणं चतुर्भेदं सत्यमनोयोजनाकरणादि दर्शितमेव, एवं वाग्योजनाकरणमपि चतुर्भेदमेव द्रष्टव्यं, काययोजनाकरणं तु सप्तभेदं, तद्यथा-औदारिककाययोजनाकरणम् , एवमौदारिकमिश्रम् , एवं |वैक्रियकायः एवं वैक्रियमिश्रम्, एवमाहारककायः एवमाहारकमिश्रम् , एवं कार्मणकाययोजनाकरणमिति गाथार्थः॥ १०२५ ॥ इत्थं तावद् व्यावर्णितं यथोद्दिष्टं करणम् , अधुनाऽत्र येनाधिकार इति तदर्शनायाऽऽह|भावसुअसद्दकरणे अहिगारो इत्य होइ कायव्यो । नोसुअकरणे गुणझुंजणे अ जहसंभवं होइ ॥ १०२६ ॥ | व्याख्या-भावश्रुतशब्दकरणे 'अधिकारः' अवतारो भवति कर्तव्यः श्रुतसामायिकस्य, न तु चारित्रसामायिकस्य, | तस्य अन्ते यथासम्भवाभिधानाद्, इह चभावश्रुतं सामायिकोपयोग एव, शब्दकरणमप्यत्र तच्छब्दविशिष्टः श्रुतभाव एव |विवक्षितो न तु द्रव्यश्रुतमिति, तत्र वस्तुतोऽस्यानवतारात्, तथा नोश्रुतकरणमधिकृत्य 'गुणझुंजणे य'त्ति गुणकरणे ॥४६६॥ योजनाकरणे च यथासम्भवं भवति, अधिकरणमिति गम्यते, तत्र यथासम्भवमिति गुणकरणे चारित्रसामायिकस्यावतारः,४|| तपःसंयमगुणात्मकत्वाच्चारित्रस्य, योजनाकरणे च मनोवाग्योजनायां सत्यासत्यामृषाद्वये द्वयस्यापि भावनीयः, काययोज SAK0809043ASISESEISOS dan Edu a l For Personal & Private Use Only a ujainelibrary.org

Loading...

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478