Book Title: Aavashyaksutram Part 02
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
आवश्यकहारिभ
द्रीया
॥४६५॥
अस्थि वलयसंठाणं मोतुं, तइयं विण्हुस्स सातिरेगजोयणसयसहस्सविडवणं, चउत्थं करडओकुरुडा *दोसट्टियरुवज्झाया, कुणालाणयरीए निद्धमणमूले वसही, वरिसासु देवयाणुकंपणं, नागरेहि निच्छुहणं, करडेण रूसिएण वृत्तं- ' वरिस देव ! कुणालाए,' उक्कुरुडेण भणियं - 'दस दिवसाणि पंच य' पुणरवि करडेण भणियं - 'मुट्ठिमेत्ताहिं धाराहिं' उक्कुरुडेण भणियं'जहा रत्तिं तहा दिवं ' एवं वोत्तूणमवक्कंता, कुणालाएवि पण्णरस दिवस अणुबद्धवरिसणेणं सजाणवया (सा) जलेण उक्कंता तओ ते तइयवरिसे साएए णयरे दोऽवि कालं काऊण अहे सत्तमाए पुढवीए काले णरगे बावीससागरोवमट्ठिईआ णेरइया संवृत्ता | कुणालाणयरीविणासकालाओ तेरसमे वरिसे महावीरस्स केवलणाणसमुप्पत्ती । एवं अनिबद्धं, एवमाइ पंचाएससयाणि अबद्धाणि ॥ एवं लोइयं अबद्धकरणं बत्तीसं अड्डियाओ बत्तीसं पञ्चड्डियाओ सोलस करणाणि, लोगप्पवाहे पंचद्वाणाणि तंजहा - आलीढं पच्चालीढं वइसाहं मंडलं समपयं, तत्थालीढं दाहिणं पायं अग्गओहुत्तं काउं
१ सन्ति वलयसंस्थानं मुक्त्वा, तृतीयं विष्णोः सातिरेकयोजनशतसहस्रं वैक्रियं चतुर्थ कुरुटोत्कुरुटौ दोषार्त्तेतरोपाध्यायौ कुणालायां नगर्यां निर्धमन ( जलनिर्गमनमार्ग ) मूले वसतिः ( तयोः), वर्षासु ( वर्षावासे ) देवतानुकम्पनं, नागरैर्निष्काशनं, करटेन रुष्टेनोतं- 'वर्ष देव ! कुणालायां,' उत्कुरुटेन भणितं - 'दश दिवसान् पञ्च च पुनरपि करटेन भणितं - मुष्टिमात्राभिर्धाराभिः' उत्कुरुटेन भणितं - 'यथा रात्रौ तथा दिवा' एवमुक्त्वाऽपक्रान्ती, कुणालायामपि पञ्चदशदिवसानुबद्धवर्षणेन सजनपदा ( कुणाला ) जलेनापक्रान्ता, ततस्तौ तृतीये वर्षे साकेते नगरे द्वावपि कालं कृत्वाऽधः सप्तम्यां पृथिव्यां काले नरके द्वाविंशतिसागरोपम स्थितिको नैरयिकौ संवृत्तौ । कुणालानगरीविनाशकाला त्रयोदशे वर्षे महावीरस्य केवलज्ञानसमुत्पत्तिः । एतदनिबद्धं, एवमादीनि पञ्चादेशशतानि अबद्धानि ॥ एवं लौकिकमबद्धकरणं द्वात्रिंशदड्डिकाः द्वात्रिंशत्प्रत्यड्डिकाः षोडश करणानि, लोकप्रवाहे पञ्च स्थानानि तद्यथा - आलीढं प्रत्यालीढं वैशाखं मण्डलं समपादं तत्रालीढं दक्षिणं पादमप्रतोभूतं कृत्वा * दोसढियरुव०
Jain Education International
For Personal & Private Use Only
सूत्रस्पर्श०
करणस्व०
वि० १
॥४६५||
Sainelibrary.org

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478