Book Title: Aavashyaksutram Part 02
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
एगो 'दीवायणो भुजइ, एवं हम्मइ वि जाव जत्थ दीवायणसयं हम्मइ तत्थेगो दीवायणो हम्मइ," तथा चामुमेवार्थमभिधातुकाम आहअग्गेणीअंमि य जहा दीवायण जत्थ एग तत्थ सयं । जत्थ सयं तत्थेगो हम्मइ वा झुंजए वावि ॥ १०२२॥ व्याख्या-सम्प्रदायाभावान्न प्रतन्यत इति ॥
एवं बद्धमबद्धं आएसाणं हवंति पंचसया । जह एगा मरुदेवी अच्चंतत्थावरा सिद्धा ॥ १०२३॥ व्याख्या-'एवम्' इत्यनन्तरोक्तप्रकारं 'बद्धं' लोकोत्तरं, लौकिकं त्वत्रारण्यकादि द्रष्टव्यम् , अबद्धं पुनरादेशानां भवन्ति पञ्च शतानि, किम्भूतानि?, अत आह-यथैका-तस्मिन् समयेऽद्वितीया 'मरुदेवी' ऋषभजननी 'अत्यन्तस्थावरा' इत्यनादिवनस्पतिकायादुद्वृत्त्य 'सिद्धा' निष्ठितार्था सञ्जातेति,उपलक्षणमेतदन्येषामपि स्वयम्भूरमणजलधिमत्स्यपद्मपत्राणां वलयव्यतिरिक्तसकलसंस्थानसम्भवादीनामिति, लौकिकमप्य ड्डिकाप्रत्यडिकादिकरणं ग्रन्थानिबद्धं वेदितव्यमिति गाथार्थः |॥ १०२३ ॥ अत्र वृद्धसम्प्रदायः-आरुहए पवयणे पंच आएससयाणि जाणि अणिबद्धाणि, तत्थेगं मरुदेवा णवि अंगे ण उवंगे पाठो अत्थि जहा-अच्चंत थावरा होइऊण सिद्धत्ति, बिइयं सयंभुरमणे समुद्दे मच्छाणं पउमपत्ताण य सवसंठाणाणि
द्वीपायनो भुक्ते, एवं हन्यतेऽपि यावत् यत्र द्वीपायनशतं हन्यते तत्रैको द्वीपायनो हन्यते २ आर्हते प्रवचने पञ्चादेशशतानि यान्यनिबद्धानि, तत्रैकं मरुदेवा नैवाङ्गे नोपाङ्गे पाठोऽस्ति यथा-अत्यन्तं स्थावरा (द) भूत्वा (अनादिवनस्पतेरागत्य) सिद्धेति, द्वितीयं स्वयम्भूरममे समुद्र मत्स्यानां पद्मपत्राणां च सर्वसंस्थानानि
dal Educa
Latona
For Personal & Private Use Only
IN
w
.jainelibrary.org

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478