SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ एगो 'दीवायणो भुजइ, एवं हम्मइ वि जाव जत्थ दीवायणसयं हम्मइ तत्थेगो दीवायणो हम्मइ," तथा चामुमेवार्थमभिधातुकाम आहअग्गेणीअंमि य जहा दीवायण जत्थ एग तत्थ सयं । जत्थ सयं तत्थेगो हम्मइ वा झुंजए वावि ॥ १०२२॥ व्याख्या-सम्प्रदायाभावान्न प्रतन्यत इति ॥ एवं बद्धमबद्धं आएसाणं हवंति पंचसया । जह एगा मरुदेवी अच्चंतत्थावरा सिद्धा ॥ १०२३॥ व्याख्या-'एवम्' इत्यनन्तरोक्तप्रकारं 'बद्धं' लोकोत्तरं, लौकिकं त्वत्रारण्यकादि द्रष्टव्यम् , अबद्धं पुनरादेशानां भवन्ति पञ्च शतानि, किम्भूतानि?, अत आह-यथैका-तस्मिन् समयेऽद्वितीया 'मरुदेवी' ऋषभजननी 'अत्यन्तस्थावरा' इत्यनादिवनस्पतिकायादुद्वृत्त्य 'सिद्धा' निष्ठितार्था सञ्जातेति,उपलक्षणमेतदन्येषामपि स्वयम्भूरमणजलधिमत्स्यपद्मपत्राणां वलयव्यतिरिक्तसकलसंस्थानसम्भवादीनामिति, लौकिकमप्य ड्डिकाप्रत्यडिकादिकरणं ग्रन्थानिबद्धं वेदितव्यमिति गाथार्थः |॥ १०२३ ॥ अत्र वृद्धसम्प्रदायः-आरुहए पवयणे पंच आएससयाणि जाणि अणिबद्धाणि, तत्थेगं मरुदेवा णवि अंगे ण उवंगे पाठो अत्थि जहा-अच्चंत थावरा होइऊण सिद्धत्ति, बिइयं सयंभुरमणे समुद्दे मच्छाणं पउमपत्ताण य सवसंठाणाणि द्वीपायनो भुक्ते, एवं हन्यतेऽपि यावत् यत्र द्वीपायनशतं हन्यते तत्रैको द्वीपायनो हन्यते २ आर्हते प्रवचने पञ्चादेशशतानि यान्यनिबद्धानि, तत्रैकं मरुदेवा नैवाङ्गे नोपाङ्गे पाठोऽस्ति यथा-अत्यन्तं स्थावरा (द) भूत्वा (अनादिवनस्पतेरागत्य) सिद्धेति, द्वितीयं स्वयम्भूरममे समुद्र मत्स्यानां पद्मपत्राणां च सर्वसंस्थानानि dal Educa Latona For Personal & Private Use Only IN w .jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy