________________
आवश्यक-I हारिभद्रीया
॥४६६॥
ROSCORMAN
व्याख्या-योजनाकरणं 'त्रिविधं त्रिप्रकारं 'मणवइकाए यत्ति मनोवाक्कायविषयं, तत्र 'मनसि सत्यादि' मनोविषय | सूत्रस्पर्श सत्यादियोजनाकरणं तद्यथा-सत्यमनोयोजनाकरणम् , असत्यमनोयोजनाकरणं, सत्यमृषामनोयोजनाकरणम् , असत्या- करणस्व० मृषामनोयोजनाकरणमिति, स्वस्थाने प्रत्येक मनोवाकायलक्षणे 'तेषां' योजनाकरणानां 'भेदः' विभागः 'चउ चउहा सत्तहा
वि०१ चेव'त्ति अयमत्र भावार्थः-मनोयोजनाकरणं चतुर्भेदं सत्यमनोयोजनाकरणादि दर्शितमेव, एवं वाग्योजनाकरणमपि चतुर्भेदमेव द्रष्टव्यं, काययोजनाकरणं तु सप्तभेदं, तद्यथा-औदारिककाययोजनाकरणम् , एवमौदारिकमिश्रम् , एवं |वैक्रियकायः एवं वैक्रियमिश्रम्, एवमाहारककायः एवमाहारकमिश्रम् , एवं कार्मणकाययोजनाकरणमिति गाथार्थः॥
१०२५ ॥ इत्थं तावद् व्यावर्णितं यथोद्दिष्टं करणम् , अधुनाऽत्र येनाधिकार इति तदर्शनायाऽऽह|भावसुअसद्दकरणे अहिगारो इत्य होइ कायव्यो । नोसुअकरणे गुणझुंजणे अ जहसंभवं होइ ॥ १०२६ ॥ | व्याख्या-भावश्रुतशब्दकरणे 'अधिकारः' अवतारो भवति कर्तव्यः श्रुतसामायिकस्य, न तु चारित्रसामायिकस्य, | तस्य अन्ते यथासम्भवाभिधानाद्, इह चभावश्रुतं सामायिकोपयोग एव, शब्दकरणमप्यत्र तच्छब्दविशिष्टः श्रुतभाव एव |विवक्षितो न तु द्रव्यश्रुतमिति, तत्र वस्तुतोऽस्यानवतारात्, तथा नोश्रुतकरणमधिकृत्य 'गुणझुंजणे य'त्ति गुणकरणे
॥४६६॥ योजनाकरणे च यथासम्भवं भवति, अधिकरणमिति गम्यते, तत्र यथासम्भवमिति गुणकरणे चारित्रसामायिकस्यावतारः,४|| तपःसंयमगुणात्मकत्वाच्चारित्रस्य, योजनाकरणे च मनोवाग्योजनायां सत्यासत्यामृषाद्वये द्वयस्यापि भावनीयः, काययोज
SAK0809043ASISESEISOS
dan Edu
a
l
For Personal & Private Use Only
a
ujainelibrary.org