________________
*A*SUSRUSSISK
वामपायं पच्छओहत्तं ओसारेइ, अंतरं दोण्हवि पायाणं पंचपाया, एवं चेव विवरीयं पच्चालीढं, वइसाहं पण्हीओ अभितराहुत्तीओ समसेढीए करेइ, अग्गिमयलो बहिराहुत्तो, मंडलं दोवि पाए दाहिणवामहत्ता ओसारेत्ता ऊरुणोवि आउंटावेइ जहा मंडलं भवइ, अंतरं चत्तारि पया, समपायं दोवि पाए समं निरंतरं ठवेइ, एयाणि पंचट्ठाणाणि, लोगप्पवाए(हे) सयणकरणं छठं ठाणं, इत्यलं विस्तरेण ॥ उक्तं श्रुतकरणम् , अधुना नोश्रुतकरणमभिधित्सुराहनोसुअकरणं दविहं गुणकरणं तह य झुंजणाकरणं । गुणकरणं पुण दुविहं तवकरणे संजमे अतहा ॥१०२४॥ __ व्याख्या-श्रुतकरणं न भवतीति नोश्रुतकरणम्, 'अमानोनाः प्रतिषेधवाचका' इति वचनात् , 'द्विविधं द्विप्रकारं 'गुणकरणम्' इति गुणानां करणं गुणकरणं, गुणानां कृतिरित्यर्थः, 'तथा' इति निर्देशे 'चः' समुच्चये व्यवहितश्चास्य योगः, कथं ?, 'योजनाकरणं च मनःप्रभृतीनां व्यापारकृतिश्चेत्यर्थः, गुणकरणं पुनः 'द्विविधं' द्विप्रकार, कथं ?, 'तपकरणम्' इति तपसः अनशनादेर्बाह्याभ्यन्तरभेदभिन्नस्य करणं तपःकरणं, तपःकृतिरिति हृदयं, तथा 'संजमे अत्ति संयमविषयं च पञ्चाश्रवविरमणादिकरणमिति भाव इत्ययं गाथार्थः॥ १०२४ ॥ इदानीं योजनाकरणं व्याचिख्यासुराहझुंजणकरणं तिविहं मण १ वयरकाए अश्मणसि सच्चाई। सहाणि तेसि भेओचउ१चउहारसत्तहा३ चेव १०२५
वामपादं पश्चात्कृत्यापसारयति, अन्तरं द्वयोरपि पादयोः पञ्च पादाः, एवमेव विपरीतं प्रत्यालीढं, वैशाख पाणी अभ्यन्तरे समश्रेण्या करोति, अग्रतलौ बाह्यतः, मण्डलं द्वावपि पादौ दक्षिणवामतः अपसार्य ऊरू अपि आकुञ्चति यथा मण्डलं भवति, अन्तरं चत्वारः पादाः, समपादं द्वावपि पादौ समं निरन्तरं स्थापयति, एतानि पञ्च स्थानानि, लोकप्रवादे (6) शयनकरणं षष्ठं स्थानम् ।
Jain Education International
For Personal & Private Use Only
10mjainelibrary.org