Book Title: Aavashyaksutram Part 02
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
ISROCOCOCCASS
होज कयाइ, रमावेती भणइ-मा रोव चंडपिंगलत्ति, संबुद्धो, राया मओ, सो राया जाओ, सुचिरेण कालेण दोवि पवइयाणि, 3 एवं सुकुलपच्चायाई तम्मूलागं च सिद्धिगमणं ॥ अहवा बितियं उदाहरणं-महुराए णयरीए जिणदत्तो सावओ, तत्थ हुंडिओ चोरो, णयरं मुसइ, सो कयाइ गहिओ सूले भिन्नो, पडिचरह बितिज्जयावि से नजिहिंति, मणूसा पडिचरंति, सो सावओ तस्स नाइदूरेण वीईवयइ, सो भणइ-सावय! तुमंसि अणुकंपओ तिसाइओऽहं, देह मम पाणियं जा मरामि,8 सावओ भणइ-इमं नमोकारं पढ जा ते आणेमि पाणियं, जइ विस्सारेहिसि तो आणीयंपि ण देमि, सो ताए लोलयाए पढइ, सावओवि पाणियं गहाय आगओ, एवेलं पाहामोत्ति नमोक्कारं घोसंतस्सेव निग्गओ जीवो, जक्खो आयाओ। सावओ तेहिं माणुस्सेहिं गहिओ चोरभत्तदायगोत्ति, रण्णो निवेइयं, भणइ-एयपि सूले भिंदह, आघायणं निजइ, जक्खो ओहिं पउंजइ, पेच्छइ सावयं, अप्पणो य सरीरयं, पवयं उप्पाडेऊण णयरस्स उवरिं ठाऊण भणइ-सावयं भट्टारयं न
भवेत्कदाचित् , रमयन्ती भणति-मा रोदीः चण्डपिङ्गल इति, संबुद्धो, राजा मृतः, स राजा जातः, सुचिरेण कालेन द्वावपि प्रबजितौ । एवं सुकुलप्रत्या| यातिः तन्मूलं च सिद्धिगमनं ॥ अथवा द्वितीयमुदाहरणं-मथुरायां नगयों जिनदत्तःश्रावकः, तत्र हुण्डिकश्चौरः, नगरं मुष्णाति, स कदाचित् गृहीतः शूले भिन्नः, प्रतिचरत सहाया अपि तस्य ज्ञायन्त इति मनुष्याः प्रतिचरन्ति, स श्रावकस्तस्य नातिदूरेण व्यतिव्रजति, स भणति-श्रावक ! त्वमसि अनुकम्पकः तृषितोऽहं देहि मह्यं पानीयं यन्निये, श्रावको भणति-इमं नमस्कारं पठ यावत्तुभ्यमानयामि पानीयं, यदि विस्मरिष्यसि तदाऽऽनीतमपि न दास्यामि, स तया लोलुपतया पठति श्रावकोऽपि पानीयं गृहीत्वाऽऽगतः, अधुना पास्यामीति नमस्कार घोषयत एव निर्गतो जीवः, यक्ष आयातः । श्रावकस्तैर्मनुष्यैर्गृहीतश्चौरभक्तदायक इति, राज्ञे निवेदितं, भणति-एनमपि शूले भिन्त, आघातं नीयते, यक्षोऽवधिं प्रयुक्त, पश्यति श्रावकमात्मनश्च शरीरकं, पर्वतमुत्पाव्य नगरस्योपरि स्थित्वा भणति- श्रावक भट्टारकं न
in Educa
For Personal & Private Use Only
Jainelibrary.org

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478