SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ ISROCOCOCCASS होज कयाइ, रमावेती भणइ-मा रोव चंडपिंगलत्ति, संबुद्धो, राया मओ, सो राया जाओ, सुचिरेण कालेण दोवि पवइयाणि, 3 एवं सुकुलपच्चायाई तम्मूलागं च सिद्धिगमणं ॥ अहवा बितियं उदाहरणं-महुराए णयरीए जिणदत्तो सावओ, तत्थ हुंडिओ चोरो, णयरं मुसइ, सो कयाइ गहिओ सूले भिन्नो, पडिचरह बितिज्जयावि से नजिहिंति, मणूसा पडिचरंति, सो सावओ तस्स नाइदूरेण वीईवयइ, सो भणइ-सावय! तुमंसि अणुकंपओ तिसाइओऽहं, देह मम पाणियं जा मरामि,8 सावओ भणइ-इमं नमोकारं पढ जा ते आणेमि पाणियं, जइ विस्सारेहिसि तो आणीयंपि ण देमि, सो ताए लोलयाए पढइ, सावओवि पाणियं गहाय आगओ, एवेलं पाहामोत्ति नमोक्कारं घोसंतस्सेव निग्गओ जीवो, जक्खो आयाओ। सावओ तेहिं माणुस्सेहिं गहिओ चोरभत्तदायगोत्ति, रण्णो निवेइयं, भणइ-एयपि सूले भिंदह, आघायणं निजइ, जक्खो ओहिं पउंजइ, पेच्छइ सावयं, अप्पणो य सरीरयं, पवयं उप्पाडेऊण णयरस्स उवरिं ठाऊण भणइ-सावयं भट्टारयं न भवेत्कदाचित् , रमयन्ती भणति-मा रोदीः चण्डपिङ्गल इति, संबुद्धो, राजा मृतः, स राजा जातः, सुचिरेण कालेन द्वावपि प्रबजितौ । एवं सुकुलप्रत्या| यातिः तन्मूलं च सिद्धिगमनं ॥ अथवा द्वितीयमुदाहरणं-मथुरायां नगयों जिनदत्तःश्रावकः, तत्र हुण्डिकश्चौरः, नगरं मुष्णाति, स कदाचित् गृहीतः शूले भिन्नः, प्रतिचरत सहाया अपि तस्य ज्ञायन्त इति मनुष्याः प्रतिचरन्ति, स श्रावकस्तस्य नातिदूरेण व्यतिव्रजति, स भणति-श्रावक ! त्वमसि अनुकम्पकः तृषितोऽहं देहि मह्यं पानीयं यन्निये, श्रावको भणति-इमं नमस्कारं पठ यावत्तुभ्यमानयामि पानीयं, यदि विस्मरिष्यसि तदाऽऽनीतमपि न दास्यामि, स तया लोलुपतया पठति श्रावकोऽपि पानीयं गृहीत्वाऽऽगतः, अधुना पास्यामीति नमस्कार घोषयत एव निर्गतो जीवः, यक्ष आयातः । श्रावकस्तैर्मनुष्यैर्गृहीतश्चौरभक्तदायक इति, राज्ञे निवेदितं, भणति-एनमपि शूले भिन्त, आघातं नीयते, यक्षोऽवधिं प्रयुक्त, पश्यति श्रावकमात्मनश्च शरीरकं, पर्वतमुत्पाव्य नगरस्योपरि स्थित्वा भणति- श्रावक भट्टारकं न in Educa For Personal & Private Use Only Jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy