SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया नमस्कार वि०१ ॥४५३॥ कोइ होज्जत्ति निसीहिया नमोकारं च करेंतो ढक्कइ, वाणमंतरस्स चिंता, संबुद्धो, वंदइ, भणइ-अहं तत्थेव साहरामि, गओ, रण्णो कहियं, संपूइओ, तस्स ओसीसे दिणे दिणे ठवेइ, एवं तेण अभिरई भोगा य लद्धा, जीवयाओ य, किं अन्नं आरोग्गं?, रायावि तुह्रो ॥ परलोए नमोक्कारफलं-वसंतपुरे णयरे जियसत्तू राया, तस्स गणिया साविया, सा चंडपिंगलेण चोरेण समं वसइ । अन्नया कयाइ तेण रण्णो घरं हयं, हारोणीणिओ, भीएहिं संगोविजइ। अन्नया उजाणियागमणं, सबाओ विभूसियाओ गणियाओ वच्चंति, तीए सबाओ अइसयामित्ति सो हारो आविद्धो, जीसे देवीए सो हारो तीसे दासीए सो नाओ, कहियं रण्णो, सा केण समं वसइ?, कहिए चंडपिंगलो गहिओ, सूले भिन्नो, तीए चिंतियं-मम दोसेण मारि ओत्ति सा से नमोकार देइ, भणइ य-नीयाणं करेहि जहा-एयस्सरण्णो पुत्तो आयामित्ति, कयं, अग्गमहिसीए उदरे उववण्णो, दारओ जाओ, सा साविया कीलावणधावीया जाया। अन्नया चिंतेइ-कालो समो गम्भस्स य मरणस्स य, कश्चित् भूदिति नैपेधिकी नमस्कारं च कुर्वन् गच्छति, व्यन्तरस्य चिन्ता, संबुद्धः, वन्दते, भणति-अहं तत्रैवानेष्ये, गतः, राज्ञः कथितं, संपूजितः तस्य उच्छी दिने दिने स्थापयति, एवं तेनाभिरति गाश्च लब्धाः, जीवितवांश्च, किमन्यद् आरोग्य , राजापि तुष्टः ॥ परलोके नमस्कारफलं-वसन्तपुरे नगरे जितशत्रू राजा, तस्य गणिका श्राविका, सा चण्डपिङ्गलेन चौरेण सम वसति । अन्यदा कदाचित् तेन राज्ञो गृहं हतं, हार आनीतः, भीताभ्यां संगोप्यते । अन्यदोजानिकागमनं, सर्वा विभूषिता गणिका प्रजन्ति, तया सर्वाभ्योऽतिशायिनी स्यामिति (सर्वा अतिशये इति ) स हार आविद्धः, यस्या देव्याः स हारस्तस्या दास्या स ज्ञातः, कथितं राज्ञे, सा केन समं वसति ?, कथिते चण्डपिङ्गलो गृहीतः, शूले भिन्नः, तया चिन्तितं-मम दोषेण मारित इति सा तस्सै | नमस्कारं ददाति, भणति च-निदानं कुरु यथा-एतस्य राज्ञः पुत्र उत्पद्य इति, कृतं. अग्रमहिष्या उदरे उत्पन्नः, दारको जातः, साश्राविका क्रीडनधात्री जाता। अन्यदा चिन्तयति-काल: समो गर्भस्य च मरणस्य च, | ॥४५॥ Jain Education international For Personal & Private Use Only Sawww.jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy