________________
पविठ्ठा, अंधकारंति नमोकारं करेइ, जइवि मे कोइ खाएजा तोवि मे मरंतीए नमोक्कारो ण नस्सहिति, हत्थो छूढो, सप्पो देवयाए अवहिओ, पुप्फमाला कया, सा गहिया, दिन्ना य से, सो संभंतो चिंतेइ-अन्नाणि, कहियं, गओ पेच्छइ घडगं पुप्फगंधं च, णवि इत्थ कोइ सप्पो, आउट्टो पायपडिओ सर्व कहेइ खामेइ य, पच्छा सा चेव घरसामिणी जाया, एवं कामावहो ॥ आरोग्गाभिरई-एगं णयरं, णईए तडे खरकम्मिएणं सरीरचिंताए निग्गएणं णईए वुझंतं माउलिंगं दिळं, रायाए उवणीयं, सूयस्स हत्थे दिन्नं, जिमियस्स उवणीयं, पमाणणं अइरित्तं वन्नेण गंधेणं अइरितं, तस्स मणुसस्स तुट्ठो, |भोगो दिण्णो, राया भणइ-अणुणईए मग्गह, जाव लद्धं, पत्थयणं गहाय पुरिसा गया, दिडो वणसंडो, जो गेण्हइ फलाणि सो मरइ, रण्णो कहियं, भणइ-अवस्सं आणेयवाणि, अक्खपडिया वच्चंतु, एवं गया आणेन्ति, एगो पविडो सो बाहिं उच्छुब्भइ, अन्ने आणंति, सो मरइ, एवं काले वच्चंते सावगस्स परिवाडी जाया, गओ तत्थ, चिंतेइ-मा विराहियसामन्नो
प्रविष्टा, अन्धकारमिति नमस्कारं करोति (गुणयति ), यद्यपि मां कोऽपि खादेत् त_पि मम नियमाणाया नमस्कारो न नक्ष्यतीति, हस्तः क्षिप्त, सो VIदेवतयाऽपहृतः, पुष्पमाला कृता, सा गृहीता, दत्ता च तसी, स संभ्रान्तश्चिन्तयति-अन्यानि, कथितं, गतः पश्यति घटं पुष्पगन्धं च, नैवात्र कोऽपि सर्पः, आव-IN र्जितः पादपतितः सर्व कथयति क्षमयति च, पश्चात्सव गृहस्वामिनी जाता, एवं कामावहः ॥ आरोग्याभिरतिः-एकं नगरं, नद्यास्तीरे खरकर्मिकेण शरीरचिन्तायै निर्गतेन नद्यामुयमानं बीजपूरकं दृष्टं, राज्ञ उपनीतं, सूदस्य हस्ते दत्तं, जिमत उपनीतं, प्रमाणेनातिरिक्तं वर्णेन गन्धेनातिरिक्तं तसै मनुष्याय तुष्टः, भोगो दत्तः, राजा भणति-अनुनदि मार्गयत यावल्लब्धं (भवति), पथ्यदनं गृहीत्वा पुरुषा गताः, दृष्टो वनखण्डः, यो गृह्णाति फलानि स म्रियते, राज्ञे कथितं, भणतिअवश्यमानेतब्यानि, अक्षपतिताः (अक्षपातनिकया) वजन्तु, एवं गता आनयन्ति, एकः प्रविष्टः स बहिनिक्षिपति, अन्ये आनयन्ति, स नियते, एवं काले व्रजति श्रावकस्य परिपाटी जाता, गतस्तत्र, चिन्तयति-मा विराधितश्रामण्यः
an Educa
For Personal & Private Use Only
lainelibrary.org