________________
आवश्यकहारिभ
द्रीया
॥४५२॥
पियरिं नमोक्कारं सिक्खाविओ, भणिओ य-जाहे बीहेज्जसि ताहे एयं पढिज्जसि, विज्जा एसा, सो तस्स मयगस्स पुरओ ठविओ, तस्स य मयगस्स हत्थे असी दिन्नो, परिवायओ विज्जं परियत्तेइ, उडिउमारद्धो वेयालो, सो दारओ भीओ हियए नमोक्कारं परियहेइ, सो वेयालो पडिओ, पुणोऽवि जवेइ, पुणोवि उडिओ, सुठुतरागं परियट्टेइ, पुणोऽवि पडिओ, तिदंडी भणइकिंचि जाणसि ?, भणइ - नत्थि, पुणोऽवि जवइ, ततियवारा, पुणोऽवि पुच्छिओ, पुणो णवकारं करेइ, ताहे वाणमंतरेण रुसिएण तं खग्गं गहाय सो तिदंडी दो खंडीकओ, सुवन्नकोडी जाओ, अंगोवंगाणि य से जुत्तजुत्ताणि काउं सबरत्तिं विढं इसरो जाओ नमोकारफलेणं, जइ ण होन्तो नमोक्कारो तो वेयालेण मारिजंतो, सो सुवन्नं होंतो ॥ कामनिप्पत्ती, कहं ?, एगा साविगा तीसे भत्ता मिच्छादिट्ठी अन्नं भज्जं आणेडं मग्गइ तीसे तणएण न लहइ से सवत्तगंति, चिंतेइ - किह मारेमि, अण्णया कण्हसप्पो घडए छुभित्ता आणीओ, संगोविओ, जिमिओ भणइ - आणेहि पुष्पाणि अमुगे घडए ठवियाणि, सा
१ पित्रा शिक्षितो नमस्कारं भणितश्च यदा बिभीयास्तदैनं पठे, विचैषा, स तस्य मृतकस्य पुरतः स्थापितः, तस्य च मृतकस्य हस्तेऽसिर्दत्तः, परिब्राजको विद्यां परिवर्त्तयति, उत्थातुमारब्धो वैतालः, स दारको भीतो हृदि नमस्कारं परावर्त्तयति, स बैतालः पतितः, पुनरपि जपति, पुनरप्युत्थितः सुष्ठुतरं परिवर्त्तयति, पुनरपि पतितः, त्रिदण्डी भणति किञ्चित् जानीषे ?, भणति - न, पुनरपि जपति, तृतीयवारं, पुनरपि पृष्टः, पुनर्नमस्कारं करोति (परावर्त्तयति, तदा व्यन्तरेण रुष्टेन तं खङ्गं गृहीत्वा स त्रिदण्डी द्विखण्डीकृतः, सुवर्णकोटिकः (सुवर्णपुरुषः) जातः, अङ्गोपाङ्गानि च तस्य युक्तयुक्तानि (पृथक् पृथक् कृत्वा सर्वरात्रौ व्यूढः ईश्वरो जातो नमस्कारफलेन, यदि नाभविष्यन्नमस्कारस्तदा वैतालेनामारिष्यत् स (च) सौवर्णोऽभविष्यत् ॥ कामनिष्पत्तिः, -कथम् ?, एका श्राविका तस्या भर्त्ता मिथ्यादृष्टिरन्यां भार्यौ आनेतुं मार्गयति, तस्याः सम्बन्धेन न लभते तस्याः सापन्यमिति, चिन्तयति-कथं मारयामि ?, अन्यदा कृष्णसर्पो घटे क्षिस्वाऽऽनीतः, संगोपितः, जिमितो भणति-भनय पुष्पाणि अमुकस्मिन् घटे स्थापितानि सा * खोडी + जाया छदं
Jain Education International
For Personal & Private Use Only
नमस्कार०
वि० १
॥४५२॥
ainelibrary.org