SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ हारिभ आवश्यक- याणेह ?, खामेह, मा भे सवे चूरेहामि, देवणिम्मियस्स पुषेण से आययणं कयं, एवं फलं लब्भइ नमोक्कारेणेति गाथार्थः ॥ नमस्कार ॥१०१२॥ उक्ता नमस्कारनियुक्तिः, साम्प्रतं सूत्रोपन्यासार्थ प्रत्यासत्तियोगाद्वस्तुतः सूत्रस्पर्शनियुक्तिगतामेव माथामाह वि०१ द्रीया नंदिअणुओगदारं विहिवदुवुग्याइयं च नाऊणं । काऊण पंचमंगल आरंभो होइ सुत्तस्स ॥१०१३॥ व्याख्या-नन्दिश्चानुयोगद्वाराणि चेत्येकवद्भावाद् नन्दिअनुयोगद्वारं, 'विधिवद्' यथावदू 'उपोद्घातं च उद्देसे इत्या॥४५४॥ दिलक्षणं 'ज्ञात्वा' विज्ञाय, भणित्वेति वा पाठान्तरं, तथा कृत्वा 'पञ्चमङ्गलानि नमस्कारमित्यर्थः, किम् ?, आरम्भो भवति सूत्रस्य, इह च पुनर्नन्द्याद्युपन्यासः किल विधिनियमख्यापनार्थः, नन्द्यादि ज्ञात्वैव भणित्वैव वा, नान्यथेति, उपोद्घामतभेदोपन्यासोऽपि सकलप्रवचनसाधारणत्वेन तस्य प्रधानत्वात्, प्रधानस्य च सामान्यग्रहणेऽपि भेदेनाभिधानदर्शनाद्, यथा ब्राह्मणा आयाता वशिष्टोऽप्यायात इति, कृतं चसूर्येति गाथार्थः ॥ १०१३ ॥ सम्बन्धान्तरप्रतिपादनायैवाऽऽहकयपंचनमुक्कारो करेइ सामाइयंति सोऽभिहिओ। सामाइअंगमेव य जं सो सेसं तओ वुच्छं ॥१०१४॥ __ व्याख्या-कृतः पञ्चनमस्कारो येन स तथाविधः शिष्यः सामायिकं करोतीत्यागमः, सोऽभिहितः पञ्चनमस्कारः, सामायिकाङ्गमेव च यदसौ, सामायिकाङ्गता चप्रागुक्ता, 'शेष' सूत्रं 'ततः तस्माद्वक्ष्यत इति गाथार्थः॥१०१४॥ तच्चेदम्-18 ॥४५४॥ करेमि भंते सामाइयं, सव्वंसावजं जोगं पच्चक्खामि जावज्जीवाए तिविहं तिविहेणं,मणेणं वायाएकाएणन करे. |मि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भन्ते! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि जानीथी, क्षामयत, मा भवतः सर्वांश्चचुरं, देवनिर्मितेन (तात् चैत्यात).पूर्वस्यां तस्यायतनं कृतं । एवं फलं लभ्यते नमस्कारेणेति । * नयरस्स. For Personal & Private Use Only D Jan Education inelibrary.org.
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy