Book Title: Aavashyaksutram Part 02
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
सूत्रस्पर्श
आवश्यकहारिभद्रीया
करणस्व० वि०१
॥४६॥
'सेसं तियं चउप्पयाई करणं अमावासाए दिया राओ यतो पडिवयदियाय, तओ सुद्धपडिवयणिसादौ बवाईणि हवंति, एएसिं च परिजाणणोवाओ-पक्खतिहओ दुगुणिया दुरूवहीणा य सुक्कपक्खंमि । सत्तहिए देवसियं तं चिय रूवाधियं रत्तिं ॥१॥ एसेत्थ भावणा-अहिगयदिणंमि करणजाणणत्थं पक्खतिहिओ दुगुणियत्ति-अहिगयतिहिं पडुच्च अइगआ दुगुणा कजंति, जहा सुद्धचउत्थीए दुगुणा अट्ट हवंति 'दुरूवहीण'त्ति तओ दोण्णि रूवाणि पाडिति, सेसाणि छ सत्तहिं भागे देवसियं करणं भवइ, एत्थ य भागाभावा छच्चेव, तओ बवाइकमेण चादुप्पहरिगकरणभोगेणं चउत्थीए दिवसओ वणियं हवइ, 'तं चिय रूवाहियं रत्तिति रत्तीए विट्ठी, कण्हपक्खे पुणो दो रूवा ण पाडिजंति, एवं सवत्थ भावणा कायचा, भणियं च-'किण्हनिसि तइय दसमी सत्तमी चाउद्दसीय अह विट्ठी । सुक्कचउत्थेकारसि निसि अट्ठमि पुन्निमा य दिवा ॥१॥ सुद्धस्स पडिवयनिसि पंचमिदिण अहमीए रत्तिं तु । दिवसस्स बारसी पुन्निमा य रतिं बवं होइ ॥२॥
१ शेषं त्रयं चतुष्पदादिकरणं अमावास्याया दिवा रात्रौ च ततः प्रतिपहिवसे च, ततः शुद्धप्रतिपन्निशादौ बवादीनि भवन्ति, एतेषां च परिज्ञानोपायः-पक्षतिथयो द्विगुणिता द्विरूपहीनाश्च शुक्लपक्षे । सप्तहते दैवसिकं तदेव रूपाधिकं रात्रौ ॥ १॥ एषाऽत्र भावना-अधिकृतदिने करणज्ञानार्थ पक्षतिथयो द्विगुणिता। इति अधिकृततिथिं प्रतीत्य अतिगता द्विगुणाः क्रियन्ते, यथा शुक्लचतुर्थ्यां द्विगुणा अष्ट भवन्ति, द्विरूपहीना इति ततो द्वे रूपे पात्येते, शेषाणि षट् सप्तभिर्भागे | देवसिकं करणं भवति, अत्र च भागाभावात् षडेव, ततो बवादिक्रमेण चातुष्पाहरिककरणभोगेन चतुर्थी दिवसे वणिक् भवति, 'तदेव रूपाधिकं रात्रा' विति |
रात्रौ विष्टिः, कृष्णपक्षे पुन रूपे न पात्येते, एवं सर्वत्र भावना कर्त्तव्या, भणितं च-कृष्णे निशि तृतीयायां दशम्यां सप्तम्यां चतुर्दश्यां अति विष्टिः । | शुक्के चतुर्थी एकादश्यां निशि अष्टम्यां पूर्णिमायां च दिवा ॥१॥शुक्लस्य प्रतिपन्निशि पञ्चमीदिने अष्टम्या रात्रौ तु । द्वादश्या दिवसे पूर्णिमायाश्च रात्री बवं भवति ॥२॥
॥४६३॥
Jain Education Intematonal
For Personal & Private Use Only
Dlanelibrary.org

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478