________________
सूत्रस्पर्श
आवश्यकहारिभद्रीया
करणस्व० वि०१
॥४६॥
'सेसं तियं चउप्पयाई करणं अमावासाए दिया राओ यतो पडिवयदियाय, तओ सुद्धपडिवयणिसादौ बवाईणि हवंति, एएसिं च परिजाणणोवाओ-पक्खतिहओ दुगुणिया दुरूवहीणा य सुक्कपक्खंमि । सत्तहिए देवसियं तं चिय रूवाधियं रत्तिं ॥१॥ एसेत्थ भावणा-अहिगयदिणंमि करणजाणणत्थं पक्खतिहिओ दुगुणियत्ति-अहिगयतिहिं पडुच्च अइगआ दुगुणा कजंति, जहा सुद्धचउत्थीए दुगुणा अट्ट हवंति 'दुरूवहीण'त्ति तओ दोण्णि रूवाणि पाडिति, सेसाणि छ सत्तहिं भागे देवसियं करणं भवइ, एत्थ य भागाभावा छच्चेव, तओ बवाइकमेण चादुप्पहरिगकरणभोगेणं चउत्थीए दिवसओ वणियं हवइ, 'तं चिय रूवाहियं रत्तिति रत्तीए विट्ठी, कण्हपक्खे पुणो दो रूवा ण पाडिजंति, एवं सवत्थ भावणा कायचा, भणियं च-'किण्हनिसि तइय दसमी सत्तमी चाउद्दसीय अह विट्ठी । सुक्कचउत्थेकारसि निसि अट्ठमि पुन्निमा य दिवा ॥१॥ सुद्धस्स पडिवयनिसि पंचमिदिण अहमीए रत्तिं तु । दिवसस्स बारसी पुन्निमा य रतिं बवं होइ ॥२॥
१ शेषं त्रयं चतुष्पदादिकरणं अमावास्याया दिवा रात्रौ च ततः प्रतिपहिवसे च, ततः शुद्धप्रतिपन्निशादौ बवादीनि भवन्ति, एतेषां च परिज्ञानोपायः-पक्षतिथयो द्विगुणिता द्विरूपहीनाश्च शुक्लपक्षे । सप्तहते दैवसिकं तदेव रूपाधिकं रात्रौ ॥ १॥ एषाऽत्र भावना-अधिकृतदिने करणज्ञानार्थ पक्षतिथयो द्विगुणिता। इति अधिकृततिथिं प्रतीत्य अतिगता द्विगुणाः क्रियन्ते, यथा शुक्लचतुर्थ्यां द्विगुणा अष्ट भवन्ति, द्विरूपहीना इति ततो द्वे रूपे पात्येते, शेषाणि षट् सप्तभिर्भागे | देवसिकं करणं भवति, अत्र च भागाभावात् षडेव, ततो बवादिक्रमेण चातुष्पाहरिककरणभोगेन चतुर्थी दिवसे वणिक् भवति, 'तदेव रूपाधिकं रात्रा' विति |
रात्रौ विष्टिः, कृष्णपक्षे पुन रूपे न पात्येते, एवं सर्वत्र भावना कर्त्तव्या, भणितं च-कृष्णे निशि तृतीयायां दशम्यां सप्तम्यां चतुर्दश्यां अति विष्टिः । | शुक्के चतुर्थी एकादश्यां निशि अष्टम्यां पूर्णिमायां च दिवा ॥१॥शुक्लस्य प्रतिपन्निशि पञ्चमीदिने अष्टम्या रात्रौ तु । द्वादश्या दिवसे पूर्णिमायाश्च रात्री बवं भवति ॥२॥
॥४६३॥
Jain Education Intematonal
For Personal & Private Use Only
Dlanelibrary.org