SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ | मस्तीति सभावार्थाऽक्षरगमनिका ॥ उपचारमात्रा द्वेक्षुकरणादि, यथेक्षुक्षेत्रकरणं शालिक्षेत्रकरणम्, अथवाऽऽदिशब्दाद् यत्र प्ररूप्यते क्रियते वेति गाथार्थः ॥ १०१७ | उक्त क्षेत्रकरणम्, इदानीं कालकरणस्यावसरः, तत्रेयं गाथाकालेवि नत्थि करणं तहावि पुण वंजणप्पमाणेणं । बवबालवाइकरणेहिंडणेगहा होइ ववहारो ॥ १०१८ ॥ अस्या व्याख्या -कलनं कालः कलासमूहो वा कालस्तस्मिन् कालेऽपि न केवलं क्षेत्रस्य किं ?, नास्ति करणंन विद्यते कृतिः, कुतः ? - तस्य वर्तनादिरूपत्वाद्, वर्तनादीनां च स्वयमेव भावात्, समयाद्यपेक्षायां च परोपादानत्वादिति भावना, आह-यद्येवं किमिति निर्युक्तिकृतोपन्यस्तमिति १, अत्रोच्यते, तथाऽपि पुनर्व्यञ्जनप्रमाणेन भवतीति शेषः, इह व्यञ्जनशब्देन विवक्षया वर्तनाद्यभिव्यञ्जकत्वाद् द्रव्याणि गृह्यन्ते, तत्प्रमाणेन - तन्नीत्या तद्वलेन भवतीति, तथाहिवर्तनादयस्तद्वतां कथञ्चिदभिन्ना एव, ततश्च तद्वतां करणे तेषामपि करणमेवेति भावना, समयादिकालापेक्षायामपि व्यवहारनयादस्ति कालकरणमिति, आह च-ववबालवादिकरणैरनेकधा भवति व्यवहार इति, अत्रादिशब्दात् कौलवादीनि गृह्यन्ते, उक्तं च- 'वं च बालवं चेव, कोलवं थीविलोयणं । गराइ वणियं चेव, विट्ठी भवइ सत्तमा ॥ १ ॥ एयाणि सत्त करणाणि चलाणि वति, अवराणि सउणिमाईणि चत्तारि थिराणि, उक्तं च- 'सउणि चउप्पय णागं किंछुग्धं च करणं थिरं चउहा । बहुलचउद्दसिरत्ती सउणी सेसं तियं कमसो ॥ १ ॥ एस एत्थ भावणा - बहुलचउद्दसिराईए सउणी हवति, १ बवं च बालवं चैव कौलवं स्त्रीविलोचनम् । गरादि वणिक् चैव विष्टिर्भवति सप्तमी ॥ १ ॥ एतानि सप्त करणानि चलानि वर्त्तन्ते, अपराणि शकुन्यादीनि चत्वारि स्थिराणि - शकुनिश्चतुष्पदं नागः किंस्तुघ्नं च करणानि स्थिराणि चतुधी । कृष्णचतुर्दशीरात्रौ शकुनिः शेषं त्रिकं क्रमशः ॥ १ ॥ एषाऽत्र भावना - कृष्णचतुशीरात्रौ शकुनिर्भवति Jain Educatio In all onal For Personal & Private Use Only www.jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy