Book Title: Aavashyaksutram Part 02
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
ॐ
सूत्ररपर्श.
ॐ२-
आवश्यक पर्याय इत्यर्थः, एवमरूपिद्रव्याण्यधिकृत्योक्तं साद्यमनाद्यं च विश्रसाकरणम् , अधुना रूपिद्रव्याण्यधिकृत्य साद्येव चाक्षु- हारिभ
तरभेदमाह-सादि चक्षुःस्पर्श चाक्षुषमित्यर्थः, अभ्रादि, आदिशब्दात् शकचापादिपरिग्रहः, 'अचक्खुत्ति अचाक्षुषमद्रीया दण्वादि, आदिशब्दात् द्यणुकादिपरिग्रहः, करणता चेह कृतिः करणमितिकृत्वा, अन्यथा वा स्वयं बुद्ध्या योजनीयेति
गाथार्थः॥ चाक्षुषाचाक्षुषभेदमेव विशेषेण प्रतिपादयन्नाह॥४५७॥
संघायभेअतदुभयकरणं इंदाउहाइ पच्चक्खं । दुअअणुमाईणं पुण छउमत्थाईणऽपचक्खं ॥१५५॥ (भा०) | व्याख्या-सङ्घातभेदतदुभयैः करणं संघातभेदतदुभयकरणम् इन्द्रायुधादिस्थूलमनन्तपुद्गलात्मकं प्रत्यक्षं, चाक्षुषमित्यर्थः, व्यणुकादीनाम्, आदिशब्दात्तथाविधानन्ताणुकान्तानां पुनः करणमिति वर्तते, किं ?, छद्मस्थादीनाम् ? आदिशब्दः स्वगतानेकभेदप्रतिपादनार्थ इति, अप्रत्यक्षम्-अचाक्षुषमिति गाथार्थः ॥ उक्तं विश्रसाकरणम्, अधुना ४ प्रयोगकरणं प्रतिपादयन्नाहजीवमजीवे पाओगिअंच चरमं कुसुंभरागाई । जीवप्पओगकरणं मूले तह उत्तरगुणे अ॥ १५६ ॥ (भा०) | व्याख्या-यह प्रायोगिकं द्वेधा-जीवप्रायोगिकमजीवप्रायोगिकं च, प्रयोगेन निवृत्तं प्रायोगिकं, चरमम्-अजीवप्रयोगकरणं कुसुम्भरागादि, आदिशब्दाच्छेषवर्णादिपरिग्रहः ॥ एवं तावदल्पवक्तव्यत्वादभिहितमोघतोऽजीवप्रयोगकरणमिति, अधुना जीवप्रयोगकरणमाह-जीवप्रयोगकरणं द्विप्रकारं-'मूल' इति मूलगुणकरणं, तथा 'उत्तरगुणे ति]च' उत्तरगुणकरणं
१ करणता २ छद्मस्थगतानां
COCCALCULAR
X-RECE%E5
॥४५७॥
dain Education international
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478