Book Title: Aavashyaksutram Part 02
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
आवश्यक हारिभद्रीया
वि०१
॥४६०॥
RARIORARARAS
उत्कृष्टं तु त्रयस्त्रिंशत् सागरोपमाणे पूर्वकोट्याऽधिकानि, कथम् , इह कश्चित् संयतमनुष्य औदारिकसर्वशाटं कृत्वाऽनुत्तरसुरेषु त्रयस्त्रिंशत्सागरोपमाण्यतिवाह्य पुनर्मनुष्येष्वौदारिकसर्वसङ्घातं कृत्वा पूर्वकोट्यन्ते औदारिकसर्वशाट करोतीति, उक्तं च भाष्यकारेण-"खुड्डागभवग्गहणं जहन्नमुक्कोसयं च तित्तीसं। तं सागरोवमाई संपुन्ना पुवकोडी उ ॥१॥ गुरवस्तु व्याचक्षते-तदारम्भसमयस्य पूर्वभवशाटेनावरुद्धत्वात् समयहीनं क्षुल्लकभवग्रहणं जघन्यं शाटान्तरमिति, तथा च किलैवमक्षराणि नीयन्ते-त्रिसमयहीनं क्षुल्लकमित्येतदपि न्याय्यमेवास्माकं प्रतिभाति, किन्त्वतिगम्भीरधिया भाष्यकृता सह विरुध्यत इति गाथार्थः॥ इदानीं सङ्घातपरिशाटान्तरमुभयरूपमप्यभिधित्सुराहअंतरमेगं समयं जहन्नमोरालगहणसाडस्स। सतिसमया उक्कोसं तित्तीसं सागरा हुंति ॥ १६६ ॥ (भा०) __व्याख्या-'अन्तरम्' अन्तरालम् , कं समयं 'जघन्यं' सर्वस्तोकम् औदारिकग्रहणशाटयोरिति, सत्रिसमयान्युत्कृष्टं त्रयस्त्रिंशत् सागरोपमाणि भवन्तीति गाथाक्षरार्थः ॥ भावार्थस्तु भाष्यगाथाभ्यामवसेयः, ते चेमे-"उभयंतरं जहण्णं समओ निविग्गहेण संघाए । परमं सतिसमयाई तित्तीसं उदहिनामाई ॥१॥ अणुभविउं देवाइसु तेत्तीसमिहागयस्स तइयंमी । समए संघायतओ नेयाई समयकुसलेहिं ॥२॥” उक्तौदारिकमधिकृत्य सर्वसङ्घातादिवक्तव्यता, साम्प्रतं वैक्रियमधिकृत्योच्यते, तत्रेयं गाथा
क्षुल्लकभवग्रहणं जघन्यमुस्कृष्टं च त्रयस्त्रिंशत् । तत् सागरोपमाणि संपूर्णानि पूर्वकोटी तु ॥१॥२ त्रिभिरून सर्वबन्धस्य समयोनं सर्वशाटस्येति भावार्थः । ३ उभयान्तरं जघन्यं समयो निर्विग्रहण संघाते । परमं स त्रिसमयानि त्रयस्त्रिंशत् उदधिनामानि ॥२॥ अनुभूय देवादिषु त्रयस्त्रिंशतमिहागतस्य |तृतीये । समये संघातयत एव ज्ञेयानि समयकुशलैः ॥२॥ * संघाययओ दुविहं साढतरं वोच्छं ( इति वि० भा०)
॥४६०॥
Jain Education international
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478