Book Title: Aavashyaksutram Part 02
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 379
________________ BALESETEOSTUSOSASTOS योगत्रयमपि व्यापारयेत् , तदर्थ मध्यवर्तिनं योगमाह-भाषेति, अत्रान्तरेऽनुत्तरसुरपृष्टो मनोयोगं सत्यं वाऽसत्यामृषं वा| त प्रयुङ्क्ते, एवमामन्त्रणादौ वाग्योगमपि, नेतरौ द्वौ भेदौ द्वयोरपि, काययोगमप्यौदारिकं फलकप्रत्यर्पणादाविति, ततो न्तर्मुहूर्तमात्रेणैव कालेन योगनिरोधं करोति, अत्र केचिद् व्याचक्षते-जघन्येनैतावता कालेन उत्कृष्टतस्तु षड्भिमासैरिति, एतच्चायुक्तं, 'क्षपयन्ति कर्म निरवशेष'मिति वचनात् फलकादीनां च प्रज्ञापनायां प्रत्यर्पणस्यैवोक्तत्वात् , एवं च सति ग्रहणमपि स्याद्, अलं प्रसङ्गेन, प्रकृतं प्रस्तुमः-स हि योगनिरोधं कुर्वन् प्रथममेव याऽसौ प्रथममेव शरीरप्रदेशसम्बद्धा मनःपर्याप्तिनिवृत्तिर्यया पूर्व मनोद्रव्यग्रहणं कृत्वा भावमनः प्रयुक्तवान् तत्कर्मसंयोगविघटनाय मन्त्रसामर्थ्येन विषमिव स भगवाननुत्तरेणाचिन्त्येन निरावरणेन करणवीर्येण तद्व्यापार निरुध्य च 'पजत्तमित्तसन्निस्स जत्तियाइं जहन्नजोगिस्स । होति मणोदबाई तबावारो य जम्मत्तो ॥१॥ तदसंखगुणविहीणं समए २ निरंभमाणो सो। मणसो सबनिरोहं करेजासंखेजसमएहिं ॥२॥ पजत्तमेत्तबेंदियजहन्नवयजोगपज्जया जे य । तदसंखगुणविहीणे समए समए निरंभंतो ॥३॥ सबवइजोगरोहं संखाईएहिं कुणइ समएहिं । तत्तो य सुहमपणगस्स पढमसमयोववन्नस्स ॥४॥जो किर जोगो तद|संखेजगुणहीणमेक्किक्के । समए निरंभमाणो देहतिभागं च मुंचतो॥५॥ रुंभइ स कायजोगं संखाईएहि चेव समएहिं ।। पर्याप्तमात्रसंज्ञिनो यावन्ति जघन्ययोगस्य । भवन्ति मनोगव्याणि तद्व्यापारश्च यावन्मात्रः ॥1॥ तदसंख्यगुणविहीनं समये समये निरुन्धन् सः। मनसः सर्वनिरोधं कुर्यादसङ्ख्येयसमयैः ॥ २॥ पर्याप्तमात्रद्वीन्द्रियस्य जघन्यवचःपयवा यावन्तः । तदसङ्ख्येयगुणविहीनान् समये समये निरुन्धन् ।३ ॥ सर्ववचोयोगरोधं संख्यातीतैः करोति समयैः । ततश्च सूक्ष्मपनकस्य प्रथमसमयोत्पन्नख ॥ १॥ यः किल जघन्यो योगस्तदसङ्ख्येयगुणहीनमेकैकस्मिन् । समये निरुन्धन देहविभागं च मुञ्चन् ॥ ५ ॥ रुणद्धि स काययोर्ग संख्यातीतैरेव समयैः। Jain Education a nal For Personal & Private Use Only nelibrary.org

Loading...

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478