Book Title: Aavashyaksutram Part 02
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
आवश्यकहारिभद्रीया
DROG
वि०
॥४४४॥
चत्तारिअ रयणीओ रयणितिभागूणिआय बोद्धव्वा । एसा खलु सिद्धाणं मज्झिमओगाहणा भणिआ॥९७२॥
नमस्कार एगा य होइ रयणी अठेव य अंगुलाइ साहीआ। एसा खलु सिद्धाणं जहन्नओगाहणा भणिआ ॥ ९७३ ॥
व्याख्या-एतास्तिस्रोऽपि निगदसिद्धाः, नवरमाक्षेपपरिहारौ भाष्यकृतोक्तौ, तौ चेमौ-'किह मरुदेवीमाणं? नाभीओ| | जेण किंचिदूणा सा । तो किर पंचसयं चिय अहवा संकोयओ सिद्धा॥१॥ सत्तूसिएसु सिद्धी जहन्नओ किहमिहं बिहत्थेसु । सा किर तित्थकरेसुं सेसाणं सिज्झमाणाणं ॥२॥ ते पुण होज बिहत्था कुम्मापुत्तादओ जहन्नेणं । अन्ने संवट्टियसत्तहत्थसिद्धस्स हीणत्ति ॥ ३ ॥ बाहुल्लतो य सुत्तमि सत्त पंच य जहन्नमुक्कोसं । इहरा हीणब्भहियं होजंगुलधणुपु-18 हुत्तेहिं ॥४॥ अच्छेरयाइ किंचिवि सामन्नसुए ण देसियं सवं । होज व अणिबद्धं चिय पंचसयादेसवयणं व ॥५॥' इत्यादि कृतं प्रसङ्गेन । साम्प्रतमुक्तानुवादेनैव संस्थानलक्षणं सिद्धानामभिधातुकाम आह
ओगाहणाइ सिद्धा भवत्तिभागेण हुंति परिहीणा। संठाणमणियंत्थं जरामरणविप्पमुक्काणं ॥९७४॥
VEER
R
॥४४४॥
APHICRO
१ कथं मरुदेवीमानं ?, नाभितो येन किञ्चिदूना सा। ततः किल पञ्चशतमेव अथवा संकोचतः सिद्धा ॥ १॥ सप्तोच्छ्रितेषु सिद्धिः जघन्यतः कथमिह द्विहस्तेषु । सा किल तीर्थकराणां शेषाणां सिध्यताम् ॥२॥ ते पुनर्भवेयुर्द्विहस्ताः कूर्मापुत्रादयो जघन्येन । अन्ये संवर्त्तितसप्तहस्तसिद्धस्य हीनेति ॥३॥ | बाहुल्यतश्च सूत्रे सप्त पञ्च (शतानि) च जघन्या उत्कृष्टा (च) इतरथा हीनमभ्यधिकं (क्रमशः) भवेदखलधनुःपृथक्तवैः॥ ४॥ माश्चर्यादि (आश्चर्यतया) किश्चिदपि सामान्यश्रुते न देशितं सर्वम् । भवेद्वाऽनिबद्धमेव पञ्चशतानादेशवचनवत् ॥ ५॥
For Personal & Private Use Only
in Education International
Jainelibrary.org

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478