Book Title: Aavashyaksutram Part 02
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 384
________________ आवश्यक- लागंतण जोअणं जोअणं तु परिहाइ अंगुलपुहत्तं । तीसेविअ पेरंता मच्छिअपत्ताउ तणुअयरा ॥९६४ ॥ नमस्कार हारिभ | व्याख्या-गत्वा योजनं योजनं तुवीप्सा 'परिहायईत्ति परिहीयते 'अलपृथक्त्वं' पृथक्त्वं पूर्ववत्, 'एवम्' अनेन प्रकारेण द्रीया हानिभावे सति तस्या अपि च पर्यन्ताः, किं ?-मक्षिकापत्रात् तनुतरा घृतपूर्णतथाविधकरोटिकाकारेति माथार्थः॥९६४॥ ॥४४३॥ स्थापना चेयं । अस्याश्चोपरि योजनचतुर्विशतिभागे सिद्धा भवन्तीति ॥ अत एवाऽऽह ईसीपन्भाराए सीआए जोअणंमि जो कोसो। कोसस्स य छन्भाए सिद्धाणोगाहणा भणिआ॥ ९६५॥ । व्याख्या-ईषत्प्राम्भारायाः सीताया इति पूर्ववत्, 'योजने' उपरिवर्तिनि यः क्रोश उपरिवर्खेव, क्रोशस्य च तस्य षड्रभागे' उपरिवर्तिन्येव सिद्धानामवगाहना भणिता, लोकाग्रे च प्रतिष्ठिता इति वचनाद, अयं गाथार्थः॥ ९६५॥ अमुमेवार्थ समर्थयन्नाहतिनि सया तित्तीसा धणुत्तिभागो अ कोसछब्भाओ। परमोगाहोऽयं तो ते कोसस्स छन्भाए ॥९६६॥ ता व्याख्या-त्रीणि शतानि धनुषां त्रयस्त्रिंशदधिकानि धनुस्त्रिभागश्च क्रोशषडूभागो वर्तते 'यत्' यस्मात् परमावगालाहोऽयं सिद्धानामिति वर्तते, ततस्ते क्रोशस्य षडभाग इति गाथार्थः॥९६६ ॥ अथ कथं पुनस्तत्र तेषामुपपातोऽवगाहना वेत्यत्रोच्यते ॥४४॥ उत्ताणउव्व पासिल्लउव्व अहवा निसन्नओ चेव । जो जह करेइ कालं सो तह उववजए सिद्धो ॥ ९३७॥ व्याख्या-उत्तानको वा पृष्ठतो वा अर्धावनतादिस्थानतः पार्थस्थितो वा तिर्यस्थितो वा, अथवा निष्पन्न(षण्ण)कश्चैव || AGROCARRORSCRI Jain Education international For Personal & Private Use Only Mainelibrary.org

Loading...

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478