SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ आवश्यक- लागंतण जोअणं जोअणं तु परिहाइ अंगुलपुहत्तं । तीसेविअ पेरंता मच्छिअपत्ताउ तणुअयरा ॥९६४ ॥ नमस्कार हारिभ | व्याख्या-गत्वा योजनं योजनं तुवीप्सा 'परिहायईत्ति परिहीयते 'अलपृथक्त्वं' पृथक्त्वं पूर्ववत्, 'एवम्' अनेन प्रकारेण द्रीया हानिभावे सति तस्या अपि च पर्यन्ताः, किं ?-मक्षिकापत्रात् तनुतरा घृतपूर्णतथाविधकरोटिकाकारेति माथार्थः॥९६४॥ ॥४४३॥ स्थापना चेयं । अस्याश्चोपरि योजनचतुर्विशतिभागे सिद्धा भवन्तीति ॥ अत एवाऽऽह ईसीपन्भाराए सीआए जोअणंमि जो कोसो। कोसस्स य छन्भाए सिद्धाणोगाहणा भणिआ॥ ९६५॥ । व्याख्या-ईषत्प्राम्भारायाः सीताया इति पूर्ववत्, 'योजने' उपरिवर्तिनि यः क्रोश उपरिवर्खेव, क्रोशस्य च तस्य षड्रभागे' उपरिवर्तिन्येव सिद्धानामवगाहना भणिता, लोकाग्रे च प्रतिष्ठिता इति वचनाद, अयं गाथार्थः॥ ९६५॥ अमुमेवार्थ समर्थयन्नाहतिनि सया तित्तीसा धणुत्तिभागो अ कोसछब्भाओ। परमोगाहोऽयं तो ते कोसस्स छन्भाए ॥९६६॥ ता व्याख्या-त्रीणि शतानि धनुषां त्रयस्त्रिंशदधिकानि धनुस्त्रिभागश्च क्रोशषडूभागो वर्तते 'यत्' यस्मात् परमावगालाहोऽयं सिद्धानामिति वर्तते, ततस्ते क्रोशस्य षडभाग इति गाथार्थः॥९६६ ॥ अथ कथं पुनस्तत्र तेषामुपपातोऽवगाहना वेत्यत्रोच्यते ॥४४॥ उत्ताणउव्व पासिल्लउव्व अहवा निसन्नओ चेव । जो जह करेइ कालं सो तह उववजए सिद्धो ॥ ९३७॥ व्याख्या-उत्तानको वा पृष्ठतो वा अर्धावनतादिस्थानतः पार्थस्थितो वा तिर्यस्थितो वा, अथवा निष्पन्न(षण्ण)कश्चैव || AGROCARRORSCRI Jain Education international For Personal & Private Use Only Mainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy