________________
ANSARASHTRA
है इति प्रकटार्थ, किंबहुना ?, यो 'यथा' येन प्रकारेणावस्थितः सन् करोति कालं स तथा' तेन प्रकारेणोपपद्यते सिद्ध IPI इति गाथार्थः ॥ ९६७ ॥ किमित्येतदेवम् ? इत्यत आह
इहभवभिन्नागारो कम्मवसाओ भवंतरे होइ । न य तं सिद्धस्स जओ तंमी तो सो तयागारो ॥९६८ ॥ MT व्याख्या-इहभवभिन्नाकारः 'कर्मवशात्' कर्मवशेन 'भवान्तरे' स्वर्गादौ भवति, तदाकारभेदस्य कर्मनिबन्धनत्वात् ,
न च कर्म सिद्धस्य, यतः तस्मिन्' अपवर्गे ततोऽसौ सिद्धः 'तदाकार' पूर्वभवाकार इति गाथार्थः॥९६८॥ तथा किंच| जं संठाणं तु इहं भवं चयंतस्स चरमसमयंमि । आसी अ पएसघणं तं संठाणं तहिं तस्स ॥९६९॥ ।
व्याख्या-यत् संस्थानमत्रैव 'भवं' संसारं मनुष्यभवं वा त्यजतः सतश्चरमसमये आसीत् प्रदेशघनं तदेव संस्थान तत्र तस्य भवति, त्रिभागेन रन्ध्रापूरणादिति गाथार्थः ॥ ९६९ ॥ तथा चाऽऽहदीहं वा हस्सं वाजं चरमभवे हविज संठाणं । तत्तो तिभागहीणा सिद्धाणोगाहणा भणिआ॥९७० ॥ | व्याख्या-दीर्घ वा' पञ्चधनु शतप्रमाणं 'इस्वं वा' हस्तद्वयप्रमाणं, वाशब्दात् मध्यम वा विचित्रं यत् 'चरमभवे' पश्चिमभवे भवेत् संस्थानं 'ततः' तस्मात् संस्थानात् त्रिभागहीना, कुतः ?-त्रिभागेन शुषिरपूरणात् , सिद्धानामवगाहना, | अवगाहन्तेऽस्यामवस्थायामित्यवगाहना-स्वावस्थैवेति भावः, 'भणिता' उक्का तीर्थकरगणधरैरिति गाथार्थः॥ ९७०॥ साम्प्रतमुत्कृष्टादिभेदभिन्नामवगाहनामभिधित्सुराहतिन्नि सया तित्तीसा धणुत्तिभागो अ होइ बोडव्यो । एसा खलु सिद्धाणं उक्कोसोगाहणा भणिआ ॥९७१॥
Jain Educati
o
nal
For Personal & Private Use Only
DJainelibrary.org