________________
आवश्यकहारिभद्रीया
DROG
वि०
॥४४४॥
चत्तारिअ रयणीओ रयणितिभागूणिआय बोद्धव्वा । एसा खलु सिद्धाणं मज्झिमओगाहणा भणिआ॥९७२॥
नमस्कार एगा य होइ रयणी अठेव य अंगुलाइ साहीआ। एसा खलु सिद्धाणं जहन्नओगाहणा भणिआ ॥ ९७३ ॥
व्याख्या-एतास्तिस्रोऽपि निगदसिद्धाः, नवरमाक्षेपपरिहारौ भाष्यकृतोक्तौ, तौ चेमौ-'किह मरुदेवीमाणं? नाभीओ| | जेण किंचिदूणा सा । तो किर पंचसयं चिय अहवा संकोयओ सिद्धा॥१॥ सत्तूसिएसु सिद्धी जहन्नओ किहमिहं बिहत्थेसु । सा किर तित्थकरेसुं सेसाणं सिज्झमाणाणं ॥२॥ ते पुण होज बिहत्था कुम्मापुत्तादओ जहन्नेणं । अन्ने संवट्टियसत्तहत्थसिद्धस्स हीणत्ति ॥ ३ ॥ बाहुल्लतो य सुत्तमि सत्त पंच य जहन्नमुक्कोसं । इहरा हीणब्भहियं होजंगुलधणुपु-18 हुत्तेहिं ॥४॥ अच्छेरयाइ किंचिवि सामन्नसुए ण देसियं सवं । होज व अणिबद्धं चिय पंचसयादेसवयणं व ॥५॥' इत्यादि कृतं प्रसङ्गेन । साम्प्रतमुक्तानुवादेनैव संस्थानलक्षणं सिद्धानामभिधातुकाम आह
ओगाहणाइ सिद्धा भवत्तिभागेण हुंति परिहीणा। संठाणमणियंत्थं जरामरणविप्पमुक्काणं ॥९७४॥
VEER
R
॥४४४॥
APHICRO
१ कथं मरुदेवीमानं ?, नाभितो येन किञ्चिदूना सा। ततः किल पञ्चशतमेव अथवा संकोचतः सिद्धा ॥ १॥ सप्तोच्छ्रितेषु सिद्धिः जघन्यतः कथमिह द्विहस्तेषु । सा किल तीर्थकराणां शेषाणां सिध्यताम् ॥२॥ ते पुनर्भवेयुर्द्विहस्ताः कूर्मापुत्रादयो जघन्येन । अन्ये संवर्त्तितसप्तहस्तसिद्धस्य हीनेति ॥३॥ | बाहुल्यतश्च सूत्रे सप्त पञ्च (शतानि) च जघन्या उत्कृष्टा (च) इतरथा हीनमभ्यधिकं (क्रमशः) भवेदखलधनुःपृथक्तवैः॥ ४॥ माश्चर्यादि (आश्चर्यतया) किश्चिदपि सामान्यश्रुते न देशितं सर्वम् । भवेद्वाऽनिबद्धमेव पञ्चशतानादेशवचनवत् ॥ ५॥
For Personal & Private Use Only
in Education International
Jainelibrary.org