Book Title: Aavashyaksutram Part 02
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
व्याख्या - इह लोकेऽर्थकामौ भवतः, तथाऽऽरोग्यं भवति नीरुजत्वमित्यर्थः, एते चार्थादयः शुभविपाकिनोऽस्य भवन्ति, तथा चाह - अभिरतिश्च भवति, आभिमुख्येन रतिः - अभिरतिः इह लोकेऽर्थादिभ्यो भवति, परलोके च तेभ्य एव शुभानुबन्धित्वान्निष्पत्तिः, पुण्यस्येति गम्यते, अथवाऽभिरतेश्च निष्पत्तिरित्येकवाक्यतैव, तथा 'सिद्धिश्च' मुक्तिश्च, | तथा स्वर्गः सुकुलप्रत्यायातिश्च परलोक इत्यामुष्मिकं फलं ॥ इह च सिद्धिश्चेत्यादिक्रमः प्रधानफलापेक्ष्युपायख्यापनश्च (नार्थः), तथाहि - विरला एवैकभवेन सिद्धिमासादयन्ति, अनासादयन्तश्चाविराधकाः स्वर्गसुकुलोत्पत्तिमन्तरेण नावस्थान्तरमनुभवन्तीति गाथार्थः ॥ १०११ ॥ साम्प्रतं यथाक्रममेवार्थादीनधिकृत्योदाहरणानि प्रतिपादयन्नाह -
| इहलोगंमि तिदंडी १ सादिव्वं २ माउलिंगवण ३ मेव । परलोइ चंडपिंगल ४ इंडिअ जक्खो ५ अदिता । १०१२ |
Jain Educational
व्याख्या— अक्षरगमनिका सुज्ञेया, भावार्थः कथानकेभ्योऽवसेयः, तानि चामूनि - नमोक्कारो अत्थावहो, कहंति, उदाहरणं जहा एगस्स सावगस्स पुत्तो धम्मं न लएइ, सोऽवि सावओ कालगओ, सो विवहाराहओ एवं चैव विहरइ । अन्नया तो घरसमीवे परिधायओ आवासिओ, सो तेण समं मित्तिं करेइ, अन्नया भणइ - आणेहि निरुवयं अणाहमडयं जओ ते ईसरं करेमि, तेण मग्गिओ लद्धो उबद्धओ मणुस्सो, सो मसाणं णीओ, जं च तत्थ पाउग्गं । सो य दारओ
१ नमस्कारोऽयवहः, कथमिति ?, उदाहरणम्-यथैकस्य श्रावकस्य पुत्रो धर्मं नाश्रयति, सोऽपि श्रावकः कालगतः, स व्यवहाराहत एवमेव विहरति । अन्यदा तेषां ( श्रावकजनानां ) गृहसमीपे परिव्राजक आवासितः, स तेन समं मैत्रीं करोति, अन्यदा भणति आनय निरुपहतं अनाथमृतक यतस्त्वां ईश्वरं करोति, तेन मार्गितं लब्ध उद्वद्धो मनुष्यः, स श्मशानं नीतः, यच्च तत्र प्रायोग्यं । स च दारकः * ०ऽवि बाहिराहओ ( व्यसनोपहतः ) ।
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478