Book Title: Six Philosophical Buddhist Tracts
Author(s): Asiatic Society of Bengal
Publisher: Asiatic Society of Bengal
Catalog link: https://jainqq.org/explore/004349/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ THE SIX PHILOSOPHICAL BUDDHIST TRACTS 241.299 Published by The Asiatic Society of Bengal. ATSALDONER Book Manuracture Paper Merchants. ; *BDUL REHMA#STREET SM BAY Page #2 -------------------------------------------------------------------------- ________________ 40312 / / नमः श्रीअन्तरिक्षपानाथाय // 2.511 THE SIX PHILOSOPHICAL BUDDHISL TRACTS रनकीर्तिरचिता (१)अपोह सिद्धिः, क्षणभसिद्धिः,अन्वयेन अक्षणभङ्गसिह, व्यभित्र .................... ............. पण्ठिताशोकप्रणीतम------ प्राव यविनिराकरणम्, (२)सामान्यदूषणदिवप्रसारिता ------ -----..-.-.- -16 ....... रत्नाकरशान्तिरचितम -- (१)अत्ताप्तिसमर्थनम् PUBLISHED ..............__B... The Asiatie Society of Bengal. 21 + - - --- Page #3 -------------------------------------------------------------------------- ________________ Py महत्सद्धि पुकासभडसिद्धिः (अन्वयन)। 20-537 त्यत्तिरेकेण) 154-773 Page #4 -------------------------------------------------------------------------- ________________ निमः श्रीसन्तरिसपार्श्वनाथाय॥ शिरसाला E.K. -T-अपोहसिद्रित नमः नीलेशनाधाय // --'अपोहः हाल्दा निरच्यते। ------- मनु कोऽयमपोहो नामीकिमिदमन्यस्मादपाहते; अस्माट्वा अन्यदपोहात, अस्मिन् वाऽन्यदपयत इति / व्युत्पत्त्या विजातीयव्यावृत्तं पाह्यमेव विवक्षितम; - बुद्धमाकारो वा)यदि वा अपोहनमपोह इत्यन्यव्याव तिमात्रम इति नया पदाः / न तावदादिमौ पो, अपोहनाम्ना विधरे विवमितत्वात अन्तिमोऽपि अ. महत: प्रतिीतिबाधितत्वात; तवा हि पर्वतोद्देशे वहिरस्तीति शाब्दी प्रतीतिविधिरूपमेवालिखन्ती लक्ष्यते;नाऽनग्निर्न भवतीति निवृत्तिमानमामुखयन्ती। यच्च प्रत्यविवाधिक न तत्र साधनान्तरावकाश इत्यतिप्रमिदमा व अध यद्यपि निवृत्तिमहं प्रत्येमोति न विकल्पः। तथापि निवृत्तपदाधो लेरव एवं निवृत्त्युलेख:। न मान--शान्तावितविशेषणप्रतीतिविशिष्ट प्रतीतिततो Page #5 -------------------------------------------------------------------------- ________________ या सामान्यमह प्रत्येमीति-विकाल्सामापिसाधार पाकारपरिस्फुरणात विकल्पबुद्धिः सामान्यबुद्धिः परेपी - तिया निवृत्त प्रत्ययाक्षिप्ता निवृत्तिषुरिर पोहपृतीति व्यव हारमातमोतीति चेत् 1 नन् साधारणाकार परिस्फु-- ------रणे विधिरुषतया यदि सामान्यबोध व्यवस्था; तन् किमायातमस्फुरदभावाकारे चेतसि निवृत्ति प्रतीतिव्यवस्थाया|ततो निवृत्तिमहं प्रत्येमी त्यवझाकारा'भावोपि निवृत्त्याकारस्फुरणं यदि स्यात्, को नाम निवृत्तिपतीतिस्थितिमपलपेत् / अन्यथाऽ सति पतिभासे तत्प्रतीतिव्यवहतिरिति गवाकारेऽपि चेतसि तुरगबोध इत्यस्त। अप विशेषणतया अन्तर्भूता निवृत्ति प्रतीतिरित्यक्तम् , तथापि यद्यगावापोट. इतिी दृशाकारी विकापस्तदा विशेषणतया तनुप्रवेशो भवतु, किन्तु गोरिति प्रतीतिः। तदा च सतोऽपि निवृत्ति लसणस्य बिडोषणस्य तasअनुत्कलनात कधं तत्प्रतीतिव्यवस्था ii अपवं मति:। यद विधिरुपं स्फुरितं तस्य परापोहोऽप्यस्ती-ति तत्पतीति रुच्यते। तथापि सम्बन्धमानमपाहफ निमित्त प्रत्यया --- ------- Page #6 -------------------------------------------------------------------------- ________________ अमोहसिष्टः स्य, विधिरेव सातान्निर्मासी / अपिचवमध्यान डिम्याऽप्यपोहाउविषयत्वमनिवार्यमा विशेषतो विकल्पादिकव्यावृत्तोलेविनोऽखिलान्यव्यावृत्तमीक्षमाणस्य / तस्मात् विध्याकारावग्रहादध्यमवर विकल्पस्याऽपि विधिविषयत्वमेव / नान्यापोहविषयत्वमितिकर्यमपोहः शब्दयिौ पुष्यते // अत्राभिधीयते-नाऽस्माभिरपोहरादेव विधिरेव केवलोऽभिप्रेतः / नाऽप्यन्यव्यावृत्तिमात्रम् / किन्तु अन्यापोहविशिरो विधि; शब्दानामर्थः (नतचन प्रत्येक पक्षोपनिपातिदोषावकाशः। यत् गो:प्रतीतौ न तदात्मा परात्मेति सामादपोहः पञ्चानिश्चीयत इति विधिवादिनां मतम्, अन्यापोहप्रतीतो वो सामादन्यापोटोऽवधार्यते इति प्रतिषेधवादिनी मतम् / तदसुन्दरम् , पापमिकस्यापि प्रतिपतिक्रमादर्शनात। न हि विधि प्रतिपद्य कश्चिमस दापतितः पश्चादपोह मवगछति अपोहंवा प्रतिपद्य अन्यापोर्टम्; तस्माद गोः प्रतिपत्तिरिति अन्यापोढ प्रतिपत्तिरुच्यते / यद्यपि चाऽन्या / Page #7 -------------------------------------------------------------------------- ________________ पोडशब्दानुलेख उक्त तयापि नाऽपतिपत्तिरेकविशेष भूतस्या ज्यापोहस्य; अगवापोह एव गोशब्द - स्य निवेशितत्वात् / यथा नीलोत्पले निवेशितादिन्दीव -- मिशाब्याबीलोत्पलप्रतीतो तत्कालामा एव नीलिमस्फुर गम निवार्यम् / तथा गोमादादप्यगवापोछे निवेशिताःन गोप्रतीतौ तुल्यकालमेघ विशेषणत्वात् अग पोहस्फुरणमनिवार्यम् / यथा प्रत्यक्षस्य प्रसारुपा--- भावग्रहणमभावविकल्पोत्पादनशक्तिमतया विधि--- विकल्पानामपि तदनुरूपानुमान दानशक्तिरेवा:--- भावग्रहणमभिधीयते। पर्युदासरूपामावग्रहणं हूँ नियतस्वरूपसम्वेदनमुमयोरविशिष्टम् अन्यपा ---------- यदि शब्दादर्य प्रतिपत्तिकालेकलितो न परापोहः। कथमन्यपरिहारेण प्रवृत्तिः / ततो गां बधानेति' चोदितोऽचादीनपि बनीयात् / यरप्यवोचत् वाचस्पतिः जातिमत्यो व्यक्लया विकल्पाना श--- दानांच गोचर तासांच तहनीना रूपमतज्जाती--- यपरावृत्तमित्यपतिस्तदवगतेन गां बधानेति----- चोदितोऽश्चादीन बध्नाति तप्यनेनव निरस्त Page #8 -------------------------------------------------------------------------- ________________ अपोहाखिदिः मा यतो जातिरपिकाया प्रजयपि व्यक्तीनां रुप= ....मतजातीयव्यावृत्तमेव चेत् , तदा तेनैव रुपेण शब्द - ..--विकल्पयोर्विषयीभवन्तीनाम् कथमतहाावृत्तिपरिहार! ------ अप न विजातीयव्यावृत्तं व्यक्तिरूपम् तपाप्र तीतम, वा तदा जातिप्रसाद एष इति कयमर्थतोऽपि तदवगतिरियलपायम् / [5] ----अप जातिबलावादन्यतो व्यावृत्तम् / भवतु जातिबलात् स्वहेतु परम्पराबलाद बाऽन्यव्यवृत्तम् / उभयथापि व्यावृत्त प्रतीतो व्यावृत्तिपतीतिरस्त्येव। न चाउगोपो गोशब्दसतविधावन्योन्यानियदोषः। सामान्ये तद्दति वा संकेते अपि तदोषावकाशात् / न हि सामान्यं नाम सामान्यमात्रमभिप्रेतम् तुरगेऽपि गोशब्द सकेतप्रसंगात / किन्तु गोत्वम् / -- तावता च स एव पोषः। गवापरिक्षाने गोत्वसामा-- न्यापरिज्ञानात / गोत्वसामान्यापरिज्ञाने गोशब्दवाल्यापरित्तानात् / तस्मात् एकपिण्ड पनिपूर्वको यः सर्वव्यक्तिसाधारण इन लहिरध्यस्तो विकल्पबुद्ध्याकार, तत्राय गोरिति संकेतकरणे नेतरेत्तरात्रयदोष। Page #9 -------------------------------------------------------------------------- ________________ 163 अभिमतेच-जोशहदपकृत्ताकाशब्देन दोषस्याप्यभिधी--- नमुचितम् / न चाऽज्यापोढान्यापोहयोर्विरोधो बिशेष्य -- विशेषणप्रतिर्वा, परस्पर व्यवच्छे दाभावात, सामानाधिकभारण्यसद्भावात, भूतलघराभाववत् / स्वामानेन हि.---- विरोधो ने पराभावनत्याबालप्रसिद्धम् / एज पन्थाः सूनमुपतिष्ठत इत्यत्राप्यपोहो गम्यत एव; अप्रकृय --- प्राधान्तरापेक्षया एष एव / श्रुक्षप्रत्यनीकानिष्ट स्थान-- पेक्षया भूप्नमेव / अरण्यमार्गवत् विच्छेदामावादुपतिधत एव / सार्थदूतादिव्यवच्छेदेन फल्था एवेति प्रति-- पदम् व्यवच्छेदस्य सुलभत्वात् / तस्मादपोहधर्म--- जो विधिरूपस्य शब्दादवगतिः, पुण्डरीक शब्दादिव - श्वेतिमविशिष्टस्य पास्य / यद्येवं विधिरेव शब्दा थो वक्त मुचितः / कथमपोहो गीयत इति चेत् / उक्तमत्राऽपोहशब्देनाध्यापोह निशियो बिधिरुष्यते, तत्र विधी प्रतीयमाने विशेषणतया तुल्यकालमन्यापोह प्रतीतिरिति / नचैवं प्रत्यक्षस्याऽप्यपोहविप्रयत्वव्यवस्था कर्तृमुचिता; तस्य शब्दप्रत्ययस्येव वस्तुविषयत्वे विवादाभावात् / विधिशब्देन च फणभावर / Page #10 -------------------------------------------------------------------------- ________________ अपोहरिद रस्य ) अमाध्यवसायमतदूषपरावृत्ती बायोपडिभिनता, वयान प्रतिभास विकारश्य / तत्र बाहोऽयोऽध्यवसायादेव शब्दवाच्यो व्यवस्थाप्यते | न स्वलक्षणपरिस्फूर्त्या प्रत्यअवद् देशकालावस्था नियत प्रध्यक्लस्वलक्षणासपुर -- पात। यच्छास्त्रम् / / "शब्देनाऽध्यापृता स्य बुद्धावप्रतिभासनात् / अर्थस्य दृष्टाविति, --- / इन्द्रियाब्दस्वभावोपायभेदात् एकस्य प्रतिमास भेद इति चेती अत्राध्यक्तमनस्य) [7] जातो नामाश्रयोऽन्यान्य: चेतसान्तस्य वस्त्न / एकस्यैव कुतो रूप भिन्नाकारावासि तत् / न हि स्पष्टास्पष्टे हे रूपे परस्परविरुद्ध एकस्य वस्तुनः स्तः, यत एकन्ट्रियबुद्धौ प्रतिभासेतान्येन विकल्प तथासति वस्तुन एव भेदप्राप्ते: ; न हि स्वरूपभेयायपरो बस्तभेदः। न च प्रतिभासदादपरम] स्वरूपभेदः, अन्यथा त्रैलोक्यमेकमेव बस्त् स्यात् / ---- दूरासन्न देशवर्तिनोः पुरुषयोः एकत्र शाखिनि स्पष्ट स्पष्टप्रतिभासभेदेऽपि न शातिभेद इति चेती 3 Balajir अर्थस्य ----------- .. Page #11 -------------------------------------------------------------------------- ________________ न बमः प्रतिभासदो भिन्नतस्तनियतकालिन्त --- क्रिया एकविषयत्वामावनियत इति। ततो यत्रा भयादिसचियः प्रतिभासमेटः तत्र वस्तुभेया, धवत् / अन्यत्र पुनर्नियमनकविषयता परिहरतीत्येक प्रतिभासो भान्तः। एतेन यदाह वाचस्पतिः - न च हाय-प्रत्ययोर्वस्तु ------गोचरत्वे प्रतिभासनेक प्रत्ययाभेया कारणभेदन पारोच्यापारोश्यभेदोपपत्तेरिति / तन्नोपयोगि परासप्रत्ययस्य बस्तुगोचरत्वास नाता परोसतात्रय - स्तु कारणभेर इन्द्रियगोचरग्रहणविरहेणैव कृतार्थः। तिन्न शाब्दे प्रत्यये स्वलक्षणं परिस्फूरतिग किंच स्वलसणात्मनि वस्तुनि वाध्ये सर्वात्मना प्रतिपत्ते, [3] विधि-निषेधयोरयोगः। तस्य हि सदावऽस्तीति व्यर्थम् , नास्तीत्यसमर्थभ , असहावे नास्तीति -व्यर्पमस्तीत्यसमपम् / अस्ति चास्त्यादिपर प्रयोगः। तस्मात् शब्द प्रतिभासस्य बाह्याभावा भावसाधा-----रण्यं न तविषयतां समते। ---------------... यञ्च वानस्पतिमा जातिमाक्तिवाच्यता स्वनाचव प्रस्तुत्यानन्तरमेव न च शब्यापस्य जाते र्भावाभाव # B adds if after 3799a Pomenghuye Page #12 -------------------------------------------------------------------------- ________________ अपोहाति -- साधारचं जोषपछते, साहि स्वस्पतो नित्यापि - दिशकाल विप्रकीर्णानेकव्यक्त्यानयतया भावाभावसाधारणीभवदस्तिनास्तिसम्बधयोग्या; वर्तमानव्यक्तिसम्बन्धिता हि जातेरस्तिता; अतीतानागतध्यक्तिसम्बन्धिता च - नास्तितेति सन्दिग्धव्यतिरेकित्वा दनै कान्तिकं भावाभावसाधारण्यमन्ययासि वेति बिलपितंक तावन्न. प्रकृतक्षतिः। जाती भरं न्यस्यता स्वलक्षणावाच्यत्वस्य स्वयं स्वीकारात् / किञ्च सर्वत्र पदार्थस्य स्वलक्षणस्वरूपेणवास्तित्वादिकं चिन्त्यते / जातेस्त् वर्तमानादिव्यक्तिसम्बन्धोऽस्तित्वादिक मिति तु बालप्रतारणम् / एवं जातिमहाक्तिबचनेऽपि दोष, व्यक्तेश्येत प्रतीति14] सिद्धिः; जातिरधिका प्रतीयताम, मा वा, पान तु व्यक्तिपतीतियोषाद, मुक्तिः। - एते "यच्यते कौमारिले / सभागवान वस्तु जो न साधारण्यदोषाः / कृसत्वं त्यनिर्धारितभावाभावे शज्यादयगम्यते। नथोरन्यतरेण शब्यान्तगवणतेन सम्बध्यत इति। तदप्यसतम सामान्यस्य नित्यस्य प्रतिपक्षावनिर्धारिततावाभविवायोति / यचदै न च प्रत्ययस्येव-- विप्रकीर्णा तावता तावर B. स्वलक्षणरूपेणे 8. Page #13 -------------------------------------------------------------------------- ________________ ====शब्दानामपत्यायनयकारी छन तहष्ट-इन-अस्वादि== ------ शब्यापेक्षा न स्यात; विचित्रशक्तित्वात् एमाणा - -- नामिति। तदप्यन्द्रियकशाब्दप्रतिभासयो रकस्वरूप-... -----------गाहित्वे भिन्नावभास दूषणन मितम् ) विचित्रशक्ति -- त्वंच प्रमाणानां साक्षात्काराध्यवसायाभ्यामपि चरि-- ----- नार्थम् / ततो यदि प्रत्यता प्रतिपादनं शाब्देन ..... तहदेवावभासः स्यात। अमेवाच न तद्विषय रव्यापनं क्षमते। ननु वृक्षाब्देन वृसत्वांशे चोदिते सत्वायंदा निश्चयनार्धमस्त्यादिपरप्रयोगः इति चेत ) निरंवात्वेने प्रत्यससमधिगतस्य स्वलजस्य कोऽवकाशः पदान्तरेण / धर्मान्तर विधिनिघेधयो: प्रमाणान्तरेण वा / प्रत्यापि प्रमाणान्तरापेक्षा दृष्रेति चेरी भवत् तस्याऽनिश्चयात्मत्वात् अन भ्यस्तस्वरुपविषये; विकल्पस्त स्वयं निधयातको नियन गाही तत्र किमपणी [10] अस्ति च बाब्यलिङ्गान्तरापेक्षा ततो न वस्तस्वरुपगृहा। जन भिन्ना जात्यादयो धर्माः परस्परं धर्मिणश्येति जातिलसकधर्मद्वारेण प्रतीतेऽपि शाखिनि धर्मान्तरःफ पञ्चम्यन्तमैतत Page #14 -------------------------------------------------------------------------- ________________ अपोहसिदिः 11. वित्तया न पत्तीतिरिति-किन-भिन्नाभिधानाधी नो धर्मान्तरस्य नीलाचलोचस्तरत्वादेरवबोधानदेतदसंगतम् / अरखण्डात्मनः स्वलक्षणस्य प्रत्य प्रति भासात् दृश्यस्य धर्म-धर्मिभेदस्य प्रत्यसप्रतिक्षिप्त त्वात् / अन्यथा सर्व सर्वत्र स्यादित्यतिपसा / / काल्पनिक भेया त्रयस्तधर्मधर्मिव्यवहारः इति पुसाधितं शास्त्र, भवत् वा पारमार्थिको धर्म धार्मिभदः .. तथापि . अनयोः समवायादेषितलादपकारलसव प्रत्यासत्तिरेषित व्या एवं च यपेन्द्रिय प्रत्यासत्या प्रत्यक्ष ण धर्मिप्रतिपत्तौ 'सकलतद्धर्मप्रतिपत्तिः। तथा शब्द लिझा धामपि वाच्यवाचकादिसम्बन्ध प्रतिबद्धाभ्यां धमिप्रतिपत्तौ निरवशेषतद्धर्मप्रतिपत्ति भवतः प्रत्यास तिमानस्याविशेषात् यच्च वाचस्पतिः, नचैकोपाधिना सत्वे विशिष्रे तस्मिन गृहीता उपाध्यन्त रविशिष्टतः / स्वभावो हि व्यस्य उपाधिभि 141] विशिष्यते। न तूपाधयो [ 117 वा विशेष्यत्वं वा तस्य स्वभाव' इतितदापवत एव / न हि. भयदादूपाध्यन्तरणहर्णयमासनितम् / भेदं पुरस्कृ- सत्वेन छार विशेष्यते / .: L Veems to be better.' मना/ Page #15 -------------------------------------------------------------------------- ________________ 12. - - ------------ त्यत्रोपकारकग्रहणे उपकार्यग्रहणपसन्जनात चान्निधूमयोः कार्यकारणभाव इव स्वभावत एव धर्म धर्मिणोः प्रतिनियमकल्पनमुचितम् / तयोरपि --- प्रमाणासिद्धत्वात प्रमाणसिद्धेच स्वभावोपव----- निमिति न्याय:। -- यच्चात्र ज्याय भूप्रणेन सूर्यादिराहणे तयुपकार्याशिवस्तुराशिग्रहणपसजनमुक्तम् / तदभिपायानव-- गाहन फलम। तथाहि त्वन्मते धर्म धर्मिणो भेदः - उपकारलक्षणेव च प्रत्यासति तयुपकारकग्रहणे समानदेशस्यैव धर्मरुपस्यैव चोपकार्यस्य ग्रहणमा सजितम् / तत कपं सूर्योपकार्यस्य भिन्न देश--- स्य द्रव्यान्तरस्य वा दृष्टव्यभिचारस्य ग्रहणप्रस---- गः सङ्गतः। तस्मात् एकधर्मद्वारेणाऽपि वस्तस्वरूपतिपत्ती सर्वात्मप्रतीतः क शब्दान्तरण विधिनिषेधानका अस्चि च, तस्मान्न स्वलअणस्य शब्दविकल्पलिप्रतिभासिवत्वमिति.....स्थितम् / नापि सामान्यं शाहदप्रत्यय प्रतिभासि) सरितः - Page #16 -------------------------------------------------------------------------- ________________ अपोहासिद्धिः पारेमाचस्तीक्तिवादिताब्दात सास्ता [2] लाइलादयोऽक्षराकार परिकरिताः सजातीयभेदापरामर्श नात सम्पिण्डितप्रायाः प्रतिभासन्ते / न च तदेव सामान्यम ---- -"वर्णाकृत्यानिराकारशून्यं गोत्वं हि कथ्यते / तदेव च सास्नाङ्गादिमात्र मारिवल घ्यकावत्यन्तवि-लक्षणमपि स्वलक्षणेने की क्रियमाण सामान्यमित्युच्यते। तादृशस्य बाह्यस्याऽपाले मात्तिरेवामी केशप्रतिभा-- सवत्। तस्मा बासनावात बुद्धेरेव तदात्मना -- विवज्यिमस्तू, असदेव वा तदूपं ख्यातु ; व्यक्तय --------एव वा सजातीयभेदतिरस्कारणाऽन्यथा भासन्तामनुभ---------- वव्यवधानात स्मृति प्रमोषो वाऽभिधीयताम् , सर्वधा निर्विषमः खल्वयं सामान्य प्रत्ययः क सामान्यबातो -------- यत् पुनः सामान्यमिावे सामान्य प्रत्ययस्याऽकस्मिक स्वमुलं तदयुक्तम् यतः पूर्वपिण्ड दण्ड दजिस्मरणासहकारिणाऽतिरिच्यमाना विशेषप्रत्ययजनिका सामग्री निर्विषयं सामान्यविकल्पमुत्पास्यति तदेवंन शाब्दप्रत्यये जातिः प्रतिभाति) नापि प्रत्यक्षे न चानुमानफ़ अखदेवातदूपं A warita | Moms दण्डो -- . B Seerns correct. Page #17 -------------------------------------------------------------------------- ________________ ===त्तोऽपि सिमित्यत्वे प्रतिद्वलिजित नाडपीन्द्रियवदस्या: सिहि जानकार्यनः कायाचिकाि स्यैव निमित्तान्तरस्य सिद्धा3] यपापि पिण्डामोरे अन्तराले वा गोबुद्धरनावं दर्शयत,त्तमा शावले--- यादिसकलगोपियरानामेवाभावाभावो गोबुरुच पद्यमानः कयमर्धान्तरमाझिपेती गोत्वादेव गोषि---ण्डा, अन्यथा तुरगोषि गोपिण्ड: स्यात यद्यवं गोपिण्डादेव गोत्यमन्यथा तुरगत्वमपि गोत्वे : स्यात् / तस्मात कारणपरम्परात एव गोपिण्डो गोचं तु भवतु मा वामनर्नु सामान्य प्रत्य--- यजननसामध्य यकस्मात पिण्डारभिन्लम तपा विजातीयव्यावतं पिण्डान्तर मसमर्थम -------अपि भिन्नं तदा तदेव सामान्यम, भाम्नि परं . -विवाद इति चेत् 1 अभिन्नैव सा शक्तिः प्रति वस्त / यथा त्वेकः शक्तस्वभावो भाव तथा अन्योऽपि भवन कीदृशं दोषमावहति 1 यया भवती जातिरेकाऽपि समानध्वनिप्रसवहेत ज्यापि स्वरूपेणैव जात्यन्तरनिरपेातिवास्माकं Page #18 -------------------------------------------------------------------------- ________________ अपोहसिद्धिः व्यक्तिरपि जात्तिनिरपेक्षा स्वरूपेणैव मिनी - हेतुःयित्त त्रिलोचना अश्वत्वगोत्वादीनी सामान्यविशेषाणां स्वाभायै समवाय 'सामान्यमा सामान्य मित्यभिधान प्रत्यययोनिमित्तमिति / यद्येवं व्यक्तिवष्यय ----[14] मेव तथाभिधान प्रत्ययहेतुरस्तु / किं सामान्यस्वीकार-------...--प्रमादेना ------------- नच समवाय सम्भवी // हेति बुद्धेः समवायसिद्धिरिहेति धीञ्च यदर्शने स्याता न च कृचित तद्विषये त्यपेसा स्थकल्पनामात्रमतोऽम्युपायः - एतेन ये प्रत्ययावृत्ति रनुवृत्तवस्त्वनुयायिनी कधम. त्यन्तभेदिनीषु व्यक्तिषु व्यावृत्तविषय प्रत्ययमालानु - पातिनीषु भवितुमर्ह तीत्यूहाप्रवर्तनमस्य प्रत्याव्यातम् / जातिष्वेव परस्पर व्यावृत्ततया व्यक्तीयमानास अन -- वृत्तप्रत्ययेन व्यभिचारात् / यत् पुनश्नेन विपर्यये - बाधकमक्तम, अभिधान प्रत्ययानुवृत्ति: कुतश्चिनिवृत्य कचिदेवे भवन्ती निमित्तवती / न चान्यन्निमित्तमित्यादि तन्न सम्यक् / अनन्तमन्तरेणापि अभिधान प्रत्ययावृत्तरतद्रूपपरावृत्तस्वरूपविशेषात् * स्वाश्रये ए. Page #19 -------------------------------------------------------------------------- ________________ ------ ===अवश्यं स्वीकारस्थ साधितत्वात रातस्मात,-- तल्यभेदे यया जाति: प्रत्यासत्त्या प्रसर्पति। क्वचिन्नान्यत्र सेवास्तु शाब्दज्ञाननिबन्धन " + यत् पुनरत्र न्यायभूषणेनोक्तम्-'नवं भवति TIS] यया प्रत्यासत्त्या दण्डसूत्रादिकं पुतर्पति कृचित्, लन्यत्र , सैव प्रत्यासतिः पुषस्फरिकादिषु दण्डि--- सूत्रित्वादिव्यवहार निबन्धनमस्नु किं दण्डसूत्रादिनैतिक तदसतम् / दण्डसूत्रयोहि पुरुषप्रायन स्फटिक- . प्रत्यासन्नयोः दृष्टयोः दण्डिसूत्रिप्रत्ययहत्त्वं नापलप्यते / सामान्यं न स्वप्जेपि न दृष्ट / तद्यी दं परिकल्पनीयं तया वरं प्रत्यासत्तिने सामान्य प्रत्यय हेतुः परिकल्प्यताम्, किं गुा परिकल्पनये त्य"भिप्रायापरिज्ञानात् / ------------- अथेदं जातिप्रसाधकमनमानमभिधीयते / / यविशिष्टज्ञानं तद् विशेषणग्रहणनान्तरीयमम् / यथा दण्डिज्ञानमा विशिष्टज्ञानं चेदं गौरयमित्यर्पतः कार्यहेतुः / विशेषणानुभवकार्य हि दृष्टान्ते विशिष्ट बुद्धिः तिव्यक्ति सिद्धेति। अत्रानुयोगः, बिशिष्टबऐ----- - 3 hours दण्डसूत्रत्वादिना / Page #20 -------------------------------------------------------------------------- ________________ अपोहसिद्धिः भिन्नविशेषणग्रहणलान्तीयकत्वंचा साध्या विशे षणमात्रानुभवनान्तरीयकत्वं वा। प्रथमपॐ पक्षस्य .. प्रत्यक्षबाधा साधनावधानमनक्काशयतिवस्तग्राहिणः प्रत्यक्षस्योभय प्रतिभासामावात् / विशिष्टबुदित्वंच सामाज्यम् हेतुरनकात्तिकः।भिन्नविशेषणग्रहणमन्तरे णापि दर्शनाला या स्वरूपवान घटा गोत्वं सा,, L16] मान्यमिति वा / , द्वितीयपसे तु सिरसाधनम्। स्वरुप वाम घर इत्यादिवत् गीत्वजातिमान पिण्ड इति परिकल्पित भदम्पादाय विशेषण-विशेष्यमावस्येष्टत्वादगोव्यावृत्तानुभवभाबिलाद गौरयमिति व्यवहारस्य / तदेवान सामान्यबुद्धिः। --------> बाधकं च सामान्य-गुण-कर्मा ग्रुपाधिश्चलस्य, केवलव्यक्तिग्राहक पटप्रत्यक्षमा दृश्यानपलम्भो वा ---- प्रसिद्धः। तदेवं विधिरव शब्दात सच बायोऽयो बुद्ध्या कारश्च विवक्षित तत्र न बुद्धयाकारस्प तत्त्वतः संवत्या वा विधिनिषेधौ / स्वसंवेदनपत्यागम्यत्वा नाअनध्यवसायाच्या नापि तत्वतो बाद्यस्यापि तदेव न सामान्यसिद्धिः ठाकुन वा1 B seems to be correct. . Page #21 -------------------------------------------------------------------------- ________________ विधिनिषेधौ तस्य झाल्दै पत्यये प्रतिमासनाती अत एव सर्वधर्माणां तत्वतोऽनभिलाप्यत्वं प्रति-- मामाध्यवसायाभावात् / तस्मात् बाह्यस्यैव सावता विधि-निषेधौ / अन्यथा संव्यवहारहानिपसात् / तवमा तारस्य जना निाकारस्य न बाघस्य, तत्त्वत्तो विधिसाधनम् / बहिरेव हि संवत्या, संवृत्यापि तु नाकृतेः / एतेन यद धमोत्तरः॥ आरोपिनस्य बस्यत्वस्य [17] विधि-निषेधावित्यलौकिकमनागममतार्किकीयं कथयति तदपहस्तितम्। - नन्चध्यवसाये पद्यध्यवसेयं बात न सफूरति तदा तदध्यवसितभिति कोऽर्थः१ अप्रतिभासेऽपि प्रवृत्तिविप्रयाकृतमिति योऽर्थः। अप्रतिभासाविशेमि विषयान्तरपरिहारेण कथं नियतविषया प्रवृत्तिरिति चेत् 1 उच्यते-- यद्यपि विश्वमाहीतं तदापि विकल्पस्य नियत सामग्री प्रसू-- तत्वेन नियताकारतया नियतशक्तित्वात नियता एवं जलाटो पन्तिःधूिमस्त्य परोआनितानज TIETH is better. Page #22 -------------------------------------------------------------------------- ________________ अपोहसिद्धिः Bomits ननवत नियतविषया हि भावा प्रमाणपरि निष्ठितस्वभावा न शक्तिसार्यपर्यनयोगमाज तस्मात् तदध्यवसायित्वमा कारविशेषयोगात तत्प्रवृत्तिजन कत्वमा न च साश्यापारोपेण प्रवृत्तिं बम येनाकारे प्रायस्य बाघ वा आकारस्यारोपहारेण दूषणावकाश:) किंतही स्ववासनालिपाकवशादपजायमानैव बुधिरपड्यन्त्यपि बाह्य बाह्ये पृत्तिमातनोतीति बिलु तव / तदेव मन्यामा। [18] विशिषी निजातिव्यावृत्तोडधो विधिः / स एव चापोह शब्दवाच्या शब्दानामर्षः प्रवृत्ति-निवृत्ति विषयश्चेति स्थितम् // ----- - अत्र प्रयोगा यद् वाचकं तत सर्वमध्यव सितातदूपपरावृत्त वस्तुमानगोचरम् / यह कूप जलमिति वचनमा वाचकं चेदम गवादिशाब्दरूप मित्ति स्वभावता नायमसिद्धः, पूयॉन्लेन मान न्यायेन पारमाधिकवाच्यवाचकमावस्याऽभावेऽपि, अध्यवसायकृतस्य सर्वव्यबहारिभिरवश्यस्वीकर्तव्य MAoms धूमस्य यत् and attऽ असदापत्तिवनायद्यपि / सौ धूमास्य त्रैलोक्यस्यामविस्तापि ततो धूमस्यैवोत्यायो नाऽ यस्य / Page #23 -------------------------------------------------------------------------- ________________ * सात्विात्त अन्यया सर्वव्यवहारोच्छेदपतंगादानापि विरुद्धः सपटे भावात् / न चाउनैकान्तिकः, तयाहि शब्यानामध्धयमित विजातिव्यावृत्तवस्तुमात्रविषयत्व मनिच्छद्रिः परः परमार्थतो----- वाच्यं स्वलक्षणम्पाधिरुपाधियोगः .... सोपाधिरस्तु यदि वा कृति रस्तु बुद्धेः।" गत्यन्तराभावात्। अनिषयले च वाचकवायोगात् / तत्र / आद्यन्तयोर्न समय:फलवाहिाने-- | मध्येऽप्युपाघिनिर हात् त्रितये युक्तः। तदेवं वाध्यान्तरस्याभावात् / विजयबवलसा TR] स्य,व्यापकस्य निवृत्तौ बिपञतो निवर्तमान वा चकत्वमध्यवसितबाखविषयत्वेन व्याप्यत इति व्याप्तिसिद्धिः। ----------- शब्दै स्तावन्मुख्यमाख्यायतेऽर्थः / --तत्रापोहस्ताणत्वेन गभ्यः। अध्येकोऽध्यासतो भासतोऽन्यः धाष्टो वाच्यतत्वों नैव कश्चित ------अपोह मितिः समाप्ता) in This verse does not appear in B. Page #24 -------------------------------------------------------------------------- ________________ 3rung -कृतिरिय महापण्डितरत्लकीर्तिपादानामा भवत्वपोहे कृतिनां प्रपञ्चो -- [धास्तुस्वस्पास्फुरणं तु मम। तत्राहढे सर्वमयत्नशीण हदे तु सौस्यं ननु तावतेव। ---- सम्पूर्ण रात्रि प्रहरव्येन------ कीर्तरपो हो लिखितः सुखेना क्रैलोक्ययन परात्महतो- यानादतोऽपं परिरक्षणीयः15 ---------------------------------------------------------- ph Post: Colopon verses. Not in...B. Page #25 -------------------------------------------------------------------------- ________________ || नम: की अन्तरिमपानाथाय॥ नाक्षणमेसिद्धिता निमः समन्तभदाय // | आक्षिप्तव्यतिरेका या व्याप्तिरन्वयरुपिणी। साधर्म्यवति दृष्यन्ते सत्वतोरिहोच्यते / / - यत् सत् तत् क्षणिकम, यंपा घटा, सन्तश्वामी विवादास्पीभूताः पदार्या इति।। | हेतोः परोदार्थ प्रतिपादकत्वं हेत्वाभासत्वशाङ्का - निराकणमन्तरेण न शक्यते प्रतिपादयित्म। हेत्वाभासाच असिद्ध-विरुद्धा- ऽनेकान्तिकभेदेन त्रिविधाः। तत्र न तावस्यमसिद्धो हेन / यदि जाम दर्शने दर्शाने नाना प्रकार सत्चलसणामुक्तमास्ते, अर्थक्रियाकारित्वम्, सत्तासमवायः, स्वरुपसत्त्वम्, उत्पाद-व्यय-प्रौव्ययोगित्वं प्रमाणविषयत्वम्, सदुपलम्भ प्रमाणगोचरलं व्यपदेशविषयत्वमित्यादि, तथापि किमनेन अप्रस्तुतेन यानीमेव निहितेन | यदेव हि ॐ नमः पोलोकनाधाय लाभप्रभेदेन AJA NEPAL - Page #26 -------------------------------------------------------------------------- ________________ =-=-प्रमाणतो निरुध्यमार्ण पदानां सत्त्वमुपपन्न1210 भविष्यति; तदेव वयमपि स्वीकरिष्याम:। केवलं यदेतदलियाकारित्वं सर्वजनप्रसिद्धमास्ते; तत् खलु अत्र सत्त्वशब्देनाऽभिसन्धाय साधनलेनोपात्तम / तच्च यथायोगं प्रत्यमानमान प्रमाणप्रसिरसदावेष भावेष पड़ीकृतेषु प्रत्यक्षादिौनों प्रमाणेन प्रतीतमिति न स्वरूपेणाश्रयद्वारेण. वाऽसिद्धसम्भावनाऽपि। नाऽपि विरुदः। सपनीकृते सदावात् / ननु कयमस्य सपनत्वमी पक्षवस्त्रापि क्षणमिडासिद्धेः। न यस्य प्रत्यक्षत: अणभिडसिद्धिः तयात्वेनाऽनिचयात् / नाऽपि सत्वानुमानत: / पुनर्निदर्शनान्तर पेक्षायामनवस्थाप्रसङ्गात् / न चान्यदन्मानमस्ति। 5. सम्भव वा तेनेव पझेऽपि सणभरसिदेरलं सत्तानुमानेनेति चेत् / उच्यते / अनुमानान्तरमेव प्रसङ्ग पसाविपर्ययात्मकं घटे अभडु प्रसाधक प्रमाणान्तरमस्ति, तथा घरी वर्तमानक्षणे तावत् एकामकियां करोति अतीतानागतअणयोरपि कि.. फ स्वसम्हारेण"] विसरता AC पुनर्निदानापेक्षायां AT घरस्य मा 7 प्रमाणमस्ति + तथा हि A# अतीतानागतयोः | Page #27 -------------------------------------------------------------------------- ________________ 24. ----------- तामेवाकियां कुर्यादन्यांचा, चाकमपि - t32] क्रियामिति त्रय पक्षा), नात्र प्रथमपो यूक्तः कृतस्य करणायोगात् / अद्वितीयो म्युपगम्यते, तदिदमन विचार्यताम् / प्रमै यया - घटो वर्तमानक्षणमावि कार्य करोति तदा किम - नीतानागतक्षणभाविन्यपि काय शक्तोऽशक्तो वा। यदि शक्तस्तदा वर्तमानक्षणभावि कार्यवत्त अती----- तानागतक्षणभाव्यपि कार्य कुर्यात् / तत्रापि -- शक्तत्वात् , शक्तस्य पायोगान् / अन्यथा वर्त मानक्षणमाविनोऽपि कार्यस्याऽकरण प्रसङ्गात पूर्वापरकालयोरपि वाकत्वेन अविशेषात्-. समस्य च सहकार्यपक्षाया अयोगात्। अथाशक्तस्तदा एकत्र कार्य शक्ताशक्तत्वविरुद्धधर्मा ध्यासात अणविध्वंसो घटस्य रिप्रसर: स्यात् / नापि तृतीय पक्षः संगच्छते शक्कस्वभावानुवृत्तेरव / यदा हि शकस्य स्वभावस्य बिलम्बोऽप्यसद्यस्तदा दूरोत्सारितमकरणमा अन्यपा वार्तमानिकस्यापि कार्यस्याऽकरण-- र कानपीति मार तदेतत्र उBaar तयापिकास:।। 5 पदार्पस्य / Page #28 -------------------------------------------------------------------------- ________________ - 25 | स्यात् इत्युक्तम् त्तिस्माद चचदा अ यज्जनन व्यवहारपात्रम्, तत तदा तत् कुता अकुर्वच [23]न,जननव्यवहारभाजनम् / तदेवमेकत्र काये समयतन र स्वमावतया प्रतिक्षणं भेदात् घरस्य सपक्षत्वमसतम्। * अत्र प्रयोगहायद यया यन्जननव्यवहारयोऽयं तत् तदा तज्जनयत्येवा यथा अन्त्या कारणासामग्री स्वकार्यम् / अतीतलागतक्षणमाविकार्यजननव्यवहारयोग्याचायं घटो वतमानझणमाविकार्यकरणकाले ------ सकलक्रियातिकमकाले पीति स्वभावत्प्रसङ्ग अस्य च द्वितीयादिसणभाविकार्यकरणव्यवहारगोचरत्वस्य प्रससाधनस्य वार्तमानिककार्यकरणकाले सकलक्रियातिक्रमकाले च घरे धर्मिणि पराभ्यपगममावत: सिद्धत्वात् असिद्धिस्तावदसम्भविनीनापि विरुरता, सपने मन्त्यकारणसामायो सद्भावसम्भवात। जन्वयं साधारण नैकान्तिको हेतुः सा आरजजळेऽपि कुशूलायवस्थिनबीजादौ विपले समर्पध्यवहार गोचरत्वस्य साधनस्य दर्शनादिति चेत् / न / द्विविध हि समर्पव्यवहार: पारमार्थिक प्रौपचारिकयातन्त्र अ सामर्यव्यमा Page #29 -------------------------------------------------------------------------- ________________ 26 यन् पारमार्थिकं जनन प्रयुक्त जननव्यवहारगोच रत्वं तदिह साधनत्वेन उपात्तम्। तस्य च कुशला [240 द्यवस्थितबीजादौ सतानाच कारणाकारणत्वा त औपचारिकजननव्यवहारविषयभूते सम्म - वाभावात् कुतः साधारणाने कान्तिकता। न चास्य सन्दिग्धव्यतिरेकिता विपर्यये बाधक प्रमाणसदानात सिपाहीदं जननव्यवहारगोच रत्वं नियतविषयत्वेन व्याप्तमिति.सर्वजनान्.. भवसिद्धम् / नचेदं निनिमित्तम / देशकालस्वभावनियमाभावप्रसद्वात् / न च जननायल्यनिमित्तम्पलभ्यते। तदन्वयव्यतिरका विधानदर्श नात्।--- यदि च जननमन्तरेणापि जननव्यवहारगोचरचं स्यात् तदा सर्वस्य सर्वत्र जननव्यबहार इत्यनियम: स्यात् / नियतश्चार्य प्रतीतः / ततो जननामावे विपने नियतविषयत्वस्य व्यापकस्य निवत्तौ निवर्तमान जननव्यवहा-- रगोचरत्वं जनन एव विधाभ्यतीति व्याप्ति-- वकतापसिद्धम् IT Page #30 -------------------------------------------------------------------------- ________________ सिद्धेश्नवद्यो हेताज वैष घोर्तमान कार्यकरण क्षणे सकल लियातिक्रमणे च अतीतानागताणभावि कार्य जनयति / ततो न जननव्यवहारयोग्य। सर्वप्रसंगः प्रसंगविपर्ययनिष्ठ इति न्याया। अत्रापि प्रयोग:-यद या यन्न करो 125Jोतया , तत्र समर्थव्यवहारयोर्य यया झाल्य ङ्करमकुर्वन् कोदवः शायर / न करोति चैष घरो वर्तमानक्षणभाविकार्य करेणकाले सकलक्रिया- . तिकमकाले चातीतनागत समाविकार्यमित्ति ध्यापकानपलब्धिभिनत्ति समर्पक्षणादसमर्थअण्णा अत्राप्यसिद्धिर्नास्ति' वर्तमानसमाविकीर्यकरणकाले सकलकियातिकमकाले य अतीतानागतलमिाविकार्यकरणस्याऽयोगान् / नापि विरोध: / सपने भावात् / न चान कान्तिकता पूवोक्तेन न्यायेन समर्थव्यवहारगोचरत्यजनकल्लयोनिधिभूतयो. सपिसंहारवत्या व्याप्त प्रसाधनात् / ___ यत् पुनरत्रोक्तम्- यर यदा यन्न करोति न तत तया तत्र सममित्यत्र कः करोत्यः तक्रमकाले A J2 अतीताम्रक्षण A\3 असान्भनात AT (मक्षणे) Page #31 -------------------------------------------------------------------------- ________________ किं कारणत्वी तत्कायेत्पिादानगुणसहकारिता कल्यमी आहोस्वित् कार्याव्यभिचारी कार्यसम्बन्धो वेति तत्र कारणत्वमेव करोत्यः / ततः पान्तविजो दोषाम् अनभ्युपगम पतिहताः ) ---- नचाउन पो कारणत्व सामर्ययो: पर्यायत्येने व्यापकान्पलम्भस्य, साध्याविशिष्टत्वमभिधात्मुचितम समर्थव्यवहारगोचरत्नामावस्य साध्य त्वात् कारणत्वसमर्थव्यवहारगोचरत्वयोश्च वन-शिंशपयोरिव व्यावृत्तिभेदोऽस्तीत्यनवसरः एव एवंविधस्य सुद्रप्रलापस्या तदेवं प्रसंगसंगविध - यहेन्दयबलतो घटे दृष्टान्ते अणभिःसिद्धः। तत् कथं सत्त्वादन्यदन्मानं दृष्यन्ते क्षणभिडसाधकम् / नास्तीत्युच्यते। नचैवं रन सत्व हतोवैयर्थ्यम दृष्रान्तमान एव प्रसङ्ग प्रसङवि-पर्ययाम्यिां अणभाप्रसाधनप्त निन्धाभ्यामेव पऽपि अणभडुसिद्धिरस्त्विति चेत् / अस्तु को दोष यो हि प्रतिपत्ता प्रतिवस्त् यम् बs उत for तार प्रसान्तट्रिपर्यघाभ्यो मा I B is letter. Page #32 -------------------------------------------------------------------------- ________________ 29 यदायन्जननव्यवहारयोग्यं तत तदा तल्लनयती त्यादिकम्पन्यसित्मा अनलसस्तस्य तत एव सणमिसिदिः। यस्तु प्रतिवस्त् तन्न्यायोपन्यासप्रयास भीरूः सा त्वेकत्र घर्मिणि यर यदा यज्जननव्यवहारयोग्यं तत् तदा तज्जन यती त्यादिन्यायेन -- सत्त्वमात्रमस्थैर्यव्याप्तमवधार्यसत्त्वा देवाऽन्यत्रणिकत्वमवगच्छतीति झयमप्रमत्ती वैयर्य मुस्या चसीत / तदेवमेकार्यकारिणों घरस्य द्वितीयादि अणमानिकार्यापेक्षया समर्येतर स्वभावनिरुधर्मा[27] ध्यासात भेद एवेति अणम तया सपझतामाव हति घटे सत्वत्रुपलभ्यमानो न विरुदः। न चायमनैकान्तिकः। अत्रैव साधर्म्यवति दृष्टान ले सर्वोपसंहरवत्या व्याप्त प्रसाधमा | नन् विपर्यये बाधकyमाणबलाद व्याप्तिसिद्धिस्तस्य -- चोपन्यासवार्तापि नास्ति, तत् कथं व्याप्तिः छसाधितेति चेत् / तदेतत् तरलतर लिविलसितमा तया कि उक्तमेतत् वर्तमान अणमाविकार्य किरणकाले अतीतानागत क्षणभानिकार्यपि घरस्य | स खल्चेकन साक्षणान्तरमाविमा नचानकान्तिका Page #33 -------------------------------------------------------------------------- ________________ -शक्तिसम्भवे तपानीमेवैतत करणमकरणेच छाताडाक्तस्वभावतया प्रतिक्षणं इति अगिकत्वेन व्यास एव सा अर्थ क्रियाशक्तिः). जन्वेवमन्वयमात्रमस्तु , चिपलात् पुनरेका न्तन व्यावत्तिरिति कुतो लभ्यमिति चौ; व्याप्तिसिदरेव / व्यतिरेकसन्देहे व्याप्तिसिष्ट्रिरिव कयामिति चेत् , न। द्विविधा हि व्याप्तिसिसिरन्वयरूपा च क धर्मः।-साधनधर्मबतिः धमिनि साध्यधर्मस्यावयं भावो यः। व्यतिरेकरूपा च कर्मधर्मानसाध्याभावे सा धनस्य अवश्यमभावो यः / एनयो चैकतर. xf] प्रतीतिनियमेन द्वितीयपुतीतिमास्तिपति। [A], अन्यथा, एकस्याः एव सिद्धः। तस्मात। फरिवासियया विपर्यये बाधकप्रमाणबलात् नियम वति व्यत्तिरेके सिरे अन्वयानिधयः संशयः पूर्व स्थितोऽपि पश्चात् परिगलति | ततोऽन्वय साधनार्थ न ध साधनमुच्यते / तथा पिसतविपर्ययदेतद्रयबलत्तोनियमवयन्त्रये द्वितीयमातिपति AT ---------- Page #34 -------------------------------------------------------------------------- ________________ 31 --सिद्ध व्यतिरेकषिप्रये पूर्व स्थितोऽपिसन्दहा पश्चा त परिगलत्येव / न च व्यतिरेकमाधकमन्यत्प्रमाvi वक्तव्यम्। ततश्च साध्याभावे साधनस्यैकान्तिको व्यतिरेकः साधने सति साध्यस्य अवश्य मन्चयो वेति न कश्चिदर्थ भेयः / तदैवं विपर्ययः बाधक प्रमाणमन्तरेणापि प्रसंग-पुसंगविपर्ययहेतद्वयबलात् अन्धयरूपव्यातिसिौ सत्त्व तोरनेकान्तिकस्याभावादत: साधनात अणभङसिद्धिरनवद्येति................... ननु च साधनमिदमसिद्धम् , न हि कारणमुद्धया कार्य राह्यते / तस्य भावित्वात् / न च कार्यबुद्धया कारणाम् / तस्याऽतीतत्वात। न च वर्तमानमाहिणा ज्ञानेन अती तामागतयो ग्रहणपति प्रसवात्। न च पूपिरयोः कालयोरका रि१ पतिसन्धातास्ति क्षणभभङ्ग प्रसार कारणाभाने तु कार्याभावप्रतीति: स्वसम्बेदनवादिनो मनोरथस्याऽप्यवि - षयः। न च पूर्वत्तिरकालयोः संवि-ती, ताभ्यां वासना, तया च हेतुफलाबसायी विकल्प दृति युक्तम् / स हि विकल्यो गृहीतानुसन्धायकोडतद्वपसमारोपको वा साधना AT Page #35 -------------------------------------------------------------------------- ________________ -----जयमा पसाएकस्य प्रतिसन्धाभावे पूपिरहस्यो योगात् / विकल्पवास नाया एवा भावात् / नापि द्वितीयः, मरीचिकायामाप जलविज्ञान प्रामाण्य प्रसात् / तदेवमन्वय-" व्यतिरेकयो रपतिपत्ते रक्रियालतण सत्त्वमसिद्धमिति / / - क्रिश्च, प्रकारान्तरादपीक साधनमसिद्धम् / तथाहि. बीजादौना सामय बीजाविज्ञानात कार्यादरादे लिये तिव्यम् / कार्यत्वं च बत्तुलसिद्धी सिध्यति, वस्तुत्वं च कार्या न्तरात् / कार्यान्तरस्यापि कार्यत्वं बस्तुवसिद्धौ / तहस्तत्वं च तदपरकार्यान्तरादित्यनवस्था) अथ अनवस्था भयात् पर्यन्तै कार्यान्तरं नापेक्ष्यते तदा तेत्र पूर्वनामसत्त्व पृसहान् नैकस्याप्यक्रियासामय सिध्यति / नन कार्यत्व सन्च योभिन्न व्यावृत्तिकत्वात् सत्तासिद्धावपि कार्यत्यसिदौ का अतिरिति चेत् / तदसतम सत्यपि कार्यवस त्वयोावनिमेये सत्त्वत्वा सिद्धौ कुतः कार्यत्वसिरिः। (30कार्यत्वं प्रभूत्वामा वित्तम् भवनं च सत्ता ( सत्ता च सौगतानी सामर्थ्यमेन / ततश्च सामर्यसन्देहे भवतीत्येव विक्तूमशक्यं कयमभूत्वामावित्वं कार्यसेत्स्यति / अपेक्षित-- परव्यापारवं कार्यत्वमित्यपि नाऽसतो धर्मः सत्त्वंच -- Page #36 -------------------------------------------------------------------------- ________________ ---सामाधम छ सन्दिग्धमिति-कुतः कासिधितिदसि== ही पूर्वस्य सामय न सिध्यतीतिसन्दिधासिद्धो हेन्ः। नया बिरुद्धोऽप्ययम् / तया हि-अणिकत्ले सति न - तावत् अजातस्य अनन्वयनिरुरस्य वा कार्यारम्भकवं सम्भवति / न च निष्पन्नस्य तावान क्षणोऽस्ति यम् - पादाय कस्मैचित कार्याय व्यापार्यत / अतः क्षणिक पक्ष एव अर्थक्रियानुपपत्तेनिकस्ता / अथवा विकल्पेन यदपनीयते सयवस्व तत्सर्वमवसु / ततश्च वस्त्वामके अणिकत्वे साध्येऽवस्तुपस्थापयन्ननुमानविकल्पो विरुदः / यद्दा सर्वस्येव हेतोः अणिकत्वे साध्ये विरुरत्वं देशकालान्तराननुगमे साध्यसाधनभावाभावात अनुगमे -- च नानाकालमेकमाणिक अणिकत्वेन विरुध्यते शिता अनेकान्तिकोऽप्ययम् सत्व- स्थैर्यथोविरोधाभावादिति / ...-----------------------------------------------... -------- [31], अनोच्यते यत् तावदतं सामथ्र्य न पती यत इति तत् किं सर्वधव न प्रतीयते अणभड - --------पर वाी प्रथमपजे सकलकारकज्ञापकहेतुचको - च्छेदात मुखस्पन्दनमानस्याऽप्य करणप्रसः अन्यथा Page #37 -------------------------------------------------------------------------- ________________ वैरब बचनेने सामर्थ्य जास्तीति प्रतिपाद्यते---- तस्यैव तत्प्रतिपादनसामर्थ्यमव्याहतमायातम् / तस्मात परमपुरुषार्थ समीहया बस्ततत्त्वनिकपणप्रवृत्तस्य शक्तिस्वीकारपूर्वविव प्रवृत्तिः / तदस्वीकारे - तु न कश्चित् कृचिन पवतेत इति निरीह जगजायते / अब दितीयः पसः , तदा अस्ति तावत् . सामर्थ्य पतीतिः सा च प्रणिकले यदि जोपपयते तदा विरु६ बमुचितम् / असिद्ध मिति तु न्याय भूषणीयः प्रायोविलाप:। न च सत्यविशालकत्ये सामथ्र्यप्रतीतिव्याघात:। तथाहि कारण ज्ञानोपादेय - भूतेन कार्यग्राहिणा ज्ञानेन तदर्पितसंस्कारगर्भग अस्य भावे अस्य भाव इति अचयनिश्चयो जन्टाते . तया कारणापक्षया भूतलकेतल्यग्राहिताना पादेयभूतेन कायपि अया भूतलकैवल्यग्राहिणा ज्ञानेन तदापित संस्कारगर्भिण अस्याभानेऽस्याभाव इति व्यतिरेक निश्चयो जन्यते। यदाह गुरवः-........................... 132] एकांवसाय समनन्तरनातमधन्य --विज्ञानमन्चयनिमर्जमुपायधाति / 1 कारणग्राहि तानो A1 Page #38 -------------------------------------------------------------------------- ________________ क) एवं तदेकनिरहानुभवोट्रवान्य--- - व्यावृत्तधीः प्रथयति व्यतिरेकबुद्धिमा एवं सति. गृहीतानुसन्धायक एवार्य विकल्प उपादानोपादेयभूत कमिपत्यमद्दयगृहीतानुसन्धानात् / / यदाह अलङ्कार:यदि नाकमध्य न पूर्वापरवित्तिमत् / अध्यनवयस दावे प्राक्परावेदनं कपम् / नापि द्वितीयो सहिप्रभेदः / सामथ्र्य हि सत्त्वमिति सौगतानां स्थितिरेषा / न चैतम प्रसाधना मरमाळमिदानीमेव प्रारम्भः, किन्तु यत्रा प्रमाणप्रति बीजादौ वस्तुभूते धर्मिणि प्रमाणप्रतीत सामयं तत्र अणभडु साधनायो ततश्च अंकुरादीनां कार्या दर्शनात् आहत्य सामर्यसन्देहेऽपि पटुप्रत्यत-- प्रसिद्ध सन्मात्रत्वभवधायमेव / अन्यथा न क्वचिदपि वस्तुमात्रस्याऽपि प्रतिपत्ति: स्यात् / तस्मान्छास्त्रीवसच्चलसणसन्देहेऽपि पटुप्रत्यक्षबलावलम्बितवस्तभावे अरादौ कार्यत्वमुपलभ्यमानं बीजादेः सामर्थ्यमुप 1337 स्थापयतीति नासिद्धियोषावकाश:------- | प्रत्यय का 2 वृत्तिमत | उ सिद्धि / 4 पसाधनाय / Page #39 -------------------------------------------------------------------------- ________________ नापि प्रणिकत्वे सामर्थ्यप्रतियतो विकटतास्यात क्षणिकचनियतपाभाविवलक्षण कारणत्वयो वि-- रोधाभावात्य क्षणमात्रस्थायिन्यपि सामर्य--- सम्भवादिति नादिमो विरोधः। नापि द्वितीयो विरोध प्रभेदः। अवस्तुनो बस्तुनो वा स्वकारस्य ग्राह्यत्वेऽपि अध्यवसयवस्वपेजया एव सर्वत्र प्रामाण्य प्रतिपादनात् वस्तुस्वभावस्यैव समिकत्वसिदि रिति छ विरोध।। यच्च गृह्यते यच्चाऽध्यनसीयते ते दे अपि अन्यनिती न वस्त्नी स्वलतणावगाहित्वे 'अभिलापसंसर्गानुपपत्तेरिति चेत्न अध्यवसायास्वरूपापरित्तानाता अगृहीतेऽपि बस्तुनि मानस्यादिप्रवृत्तिकारकत्वं विकल्पस्याऽध्यनसायित्वं अपतिभासेऽपि प्रवृत्तिनिप्रयीकृतत्वमध्यबसेयत्वम्। एतच अध्यवस्थसेयत्वं स्वलणस्यैव युज्यते नाsन्यस्य, अर्थक्रियार्थित्वात् अधि प्रवृत्तेः / एवं चाऽ-- व्यवसाये स्वलक्षणस्य अस्फुरणमेवा न च तस्य अस्फरणेऽपि सर्वत्र अनिशेषेण प्रवृत्त्यापप्रसंग Page #40 -------------------------------------------------------------------------- ________________ o प्रतिनियतसामग्रीप्रसूतात्पतिनियत्तस्वाकारात1347 प्रति,नियत शक्तियोगात प्रतिनियत एव अतद्पप रावृत्त प्रतीतेऽपि प्रवृत्तिसामर्थ्य दर्शनात् यथा सर्वस्य असत्त्वेऽपि बीजादं कुरस्यैव लामिक उत्पत्तिः, दृष्टस्य नियतत्फलभावस्य प्रतिप्त्मशक्यत्वात् / परं. बाह्येनाऽधेन सति प्रतिबन्धे प्रामाण्यम, अन्यथा तु अपामाण्यमिति विशेषः। -- ----- तथा तृतीयोऽपि पनः प्रयासफलः, नानाका रस्य एकस्यैकस्य वस्तुनो बस्ततोऽसम्भवेऽपि अतदपपरावृत्तयोरेव साध्य-साधनयोः प्रत्यक्षेण व्याप्तिग्रहणात् / द्विविधा हि प्रत्यास्य विषयो गाह्यो यवसथचा सकलातदप परावृत्त वस्त्मानं सम्झाद स्फुरणात् प्रत्यनस्य ग्राह्यो विषयो मा भून तिदेकदेशग्रहणे तु तन्मात्रयोव्याप्ति निश्चायकबिकल्पजननादध्यवसेयो विषयो भवत्येव आणणहणे सन्ताननिश्चयावत् / रूपमात्र गृहणे घरनिश्चयवन्ध / अन्यका सर्वानुमानोच्छर प्रसडात्। तथा हि व्यापिग्रहा सामान्ययोः विशेषयो: सामान्यविशिष्टविशेषयो:निवृत्ते एव स्वलक्षणेउपुतीमा सामान्यविशिष्ट स्वललयायो: स्वलक्षणविशिष्टसामान्ययोः ) 0 Page #41 -------------------------------------------------------------------------- ________________ 38.. विशेषविशिष्टसामान्ययोचा इति-विकल्पात नाद्यो विकल्पः, सामान्यस्य बाध्यत्वात् / अबाध्य चापि अदृश्यत्वात् / दृश्यत्वेऽपि पुरुषार्थानुपयोगि-- 135) तया तस्याऽनुमेयलायोगात्र, नाऽप्यनुमितात सामान्यात विशेषानुमान, सामान्य सर्वविशेअयोध्यमाणन्यायेन प्रतिबन्ध प्रतिपत्तेरयोगात्। नापि द्वितीयो विशेषयाऽननुगामित्वात् / अन्तिमे। तु विकल्पवये सामान्या धारतया दृष्ट एक विशेष: सामान्यस्य विशेष्यो विशेषणं वा कर्तव्यः अदृष्ट - एव वा देशकालान्तरवती, यवा दृष्टादृष्टात्मको दिशाकालान्तरखतौ अतद्रूपपरावृत्तः सो विशेषः। न प्रथमः पतिः, अननुगामित्वात नापि द्वितीय:, अदृष्टत्वात। न च तृतीयः, प्रस्तुतकविशेषपनिऽपि देशकालान्तनर्तिनामर्शनात् / ---- अपि तेषां सर्वेषामेव विदोषाणां सालान सशसामग्री प्रसूतत्वात सहकार्यकारिवादिति प्रत्यासत्या एकविशेष ग्राहक प्रत्यक्षमतदप परावृत्तमात्रे निश्चयं जनयद् घटग्राहक व्यवस्थाप्यते / Page #42 -------------------------------------------------------------------------- ________________ अन्यथा घोऽपि घटसन्तानोऽपि प्रत्यसतो न सिध्य त, सर्वात्मना गृहणाभावात् / तदेककाग्रहणं तु पपरावृत्तेऽपि अविशिषम्। य ग्रेज्वमनेनैव-- क्रमेण सर्वस्य विशेषस्य विशेषण-विशेष्यE 365|भाववत व्याप्तिप्रतिपत्तिरप्यस्त / तत् किमर्थ-------- नानाकालमेकमक्षणिकमभ्युपगन्तव्यं येन अणिकत्ले साधनस्य विरुद्धत्वं स्यात् इति न कश्चिद विरोधभेदप्रसङ्गा ------------------- न चायमनकान्तिकोऽपि हेतुः, पूर्वोक्तक्रमेण साधयदृष्टान्ते प्रसंगविपर्ययहेतुभ्यामन्चयरूपव्याप्ते: प्रसाधनाता ननु यदि प्रसंगविपर्ययहत्य बलतो घरे दृष्यन्ते भणभडाः सिध्येत् तदा सत्त्वस्य नियमेन अणिकत्वेन व्याप्तिसिहेरनेकान्तिकत्वं न स्यादिति युक्तम् / केवलमिदमेव असम्भवि / तथाहि- शक्तोऽपि घर: कमिकार्यापेक्षया कमिकार्य करिष्यति। ---- ---- नचैतद वक्तव्यम् - समीपः स्वरूपेण करोति स्वरुपंच सर्वदा अस्ति इति अनुपकाशिण Page #43 -------------------------------------------------------------------------- ________________ 8. ======== सहकासिन अपेक्षाजयुज्यतइति सत्यपि=== Comhars... स्वरूपेण कारकत्वे सामर्थ्या भावात झयं करोति 1 , with.P58 सहकारिताकल्यं हि सामथ्र्यम, तहकल्यं च असामयम नि च तयोराविर्भावतिरोभावाभ्यां ततः ---- काचित अतिः, तस्य ताभ्यामन्यत्वात् / तस्माद--- की सभीपि स्यात न च करोतीत्ति सन्दिय--- व्यतिरेकः प्रसंगहेतुः। ------ अत्रोच्यते- भवत् तावत् सहकारिसाकल्यमेन - सामर्यम् / तथापि सोऽपि तावद भाव: स्वरपेण . [37] कारकः, तस्य च यादृशचरमप्रोडपक्रियाधर्मा स्वभावः . तादृश एवं चेत् प्रथमक्षणे तदा तदापि प्रसह्य कुर्वा . णो ब्रह्मणा प्यनिवार्यः। न च सोऽपि अओपक्रियाधर्मास्वभाक साकल्ये सति जातो भावार भिन्न एवाऽभिधातुं शक्या, मावस्याऽकर्तृत्वप्रसंगात् / एवं यावद यावत् धर्मान्तर परिकल्पस्तावत् तावदासीनो भावः / तस्माद् यदूपमादाय स्वरूपेणापि जनयतीत्युच्यते . तस्य प्रागपि भावे कथमजनि: कयाचित् ।अप - : क्रिया प्रत्यनीकस्वमावस्य प्राच्यस्य पञ्चाद नवतितौ कय - --------------------------- -- - Page #44 -------------------------------------------------------------------------- ________________ with P.59. (ना) - कदाचिदपि कार्यसम्बनिन् यदि सन्चक: कर्ता स्यात् युक्तमेतत् / किन्त सामग्री जनिका, तत: सहकार्यन्तर विरहवेला बलीयसोऽपि न कार्यप्रसवः इति किमत्र विरुदम् / न हि भावः स्वरूपेण करोतीति 'स्वस्पेगैन करोति, सहकारि सहितादेव तत: कार्यो - compari त्पत्तिदर्शनात् / तस्माद_ व्याप्तिवत् कार्यकारणभाकोऽपि . एकत्र अन्ययोध्यवच्छेदेन अन्यत्र अयोगव्यवच्छेदेन नावबोद्धव्यास्तथैव लौकिकपरी अकाणां सम्पतिपत्तरिति / / अनोच्यते- यदा मिलिता: सन्तः कार्य कुर्वत तदेकार्थ लक्षणं सहकारित्वमेधामस्तु को --- निषेदाी ..मिलितैरेव तु तत कार्य कर्तव्याम-- [38] ति कुतो लभ्यते / पूर्वापरयोरेकस्वभावत्वाद् भावस्य mhasha सर्वदा जननाजननयो रन्यतरनियमप्रसंगस्य दूर्वा रत्वात्। 67 तस्मात सामग्री जनि का नैक जनकमिति स्थिर वादिनी मनोरपस्याऽप्यविषयः। दृश्यते तावदेवमिति -- चेत्, दृश्यताम्, किन्नु पूर्वस्थितादेव सामग्रीमध्यप्रविष्शम् भावात् कार्योत्पत्तिरन्यस्मादेव वा विशिष्शद नियत' Br---- 1 Page #45 -------------------------------------------------------------------------- ________________ Pomhate . __ AM भावादचन्द्रापिति विवादमा तत्रागपि-- सम्भवे सर्वदैव कार्योत्पत्तिर्ना कदाचिपीति विरोधमसमाधाय त्रशुली निमील्प ततः एव कार्योत्पत्तिपनिादिति साध्यानुवाद प्रवृत्तः कृपामह तो ति। Comments नच प्रत्यभिताबलायेकत्वसिद्धिः, तत् पौरुषस्य -64 जूनपुनति करानरयादिशवप्युपलभतो निहलनात् / / लक्षणभेदेस्य च दर्शयिनुमनाक्यत्वात् / स्थिर सिह - दूषणे चास्माभिः पाकिलो . प्रपञ्चतो. निरस्तत्वात् / तस्मात सात कार्यकारणभावापेनिया उभयत्राऽप्यन्ययोगव्यवच्छेद: / व्याप्ती तु साक्षात परम्परया कारणमात्राअया कारने ध्यापळे योगव्यवच्छेदः कार्ये व्याप्य न्ययोगव्यवदः। तपा तक्तत्स्वभावे व्यापक योगव्यवच्छेदः / तत्स्व - - [39] माने च ,व्याप्ये ऽन्ययोगव्यवच्छेदः विकल्पारुरु- - पापेक्षया व्याप्ती हिविधवधारणम् / ननु यदि . पूर्वापरकालयोरेकस्च भावो भावः सर्वदा जनकत्लेन अजनकत्वेन मा व्याप्त उपलब्धः स्यात तदाय . प्रसंगः संांच्छते, नाणभंगवादिना पूर्वापरका-: Amits * मान 2 Nomists आदि3 Aomiks ord ) Page #46 -------------------------------------------------------------------------- ________________ ...-: .:...--.-...- :.:: O लयोरेका कञ्चित् उपलब्धति चेत्, तदेतदतिग्राम्यम्, तथाहि पूर्वापरकालयोरेकस्वभावत्वे... 'सति' इत्यस्य अयमः = पर काल भावी जनको या स्वभावो भावस्य स एव यदि पूर्वकालभावी पूर्व काल भारी वा योऽजनका स्वभावः स एवं यदि परकालभावी तदा उपलब्धमेव जननमजनन वा स्यात्। तथा च सति सियोरेव स्वभावयोरिकलारोपे सिदमेव जननमजनन वा आसज्यते दनि / ..........-------------------------------.-............ ----- Comhere ... नk कार्य मेव सहकारिण मपेक्षते, न तु कार्योत्यतिहत् / यस्मात विविध सामर्थ्य निजमागन्तुके च सहकार्यन्तरं ,नतोऽनिकस्यापि कमवत्सहकास्निानालादपि कमवत्कार्योत्पत्तेरशम्य भावानी प्रतिक्षणमन्यान्यत्वमुफ्यादयितु मिति चेत् / उच्यते। --- -भवतु तावत निजागन्तुक भेदेन विविधं सामर्थन 4] तथापि यत् प्रातिस्विकं वस्तूस्वलक्षणमधक्रियाधर्मक "मवयमभ्युपगन्तव्यं तर किं प्रागपि पायादेवMPAL वेति विकल्प्य यदृषणमुदीरितं तत्र किमुक्तमनेनेITA adar हिy Bhas संद्यः अर्थउ मुदीरितं / B seems to be better. with. L. 7B, Page #47 -------------------------------------------------------------------------- ________________ 44 ---------ति न प्रतीमा यत् कालेध सहकारिणोऽस्यते-- इत्युपस्कृतं तदपि निरूपयोगम् ।यदि हि कार्य स्वजन्मनि स्वतन्त्रं स्याद युक्तमेतत् / केवलमेव सति सहकारिसाकल्यसामर्यकल्पनमफलम्। स्वातन्त्र्यादेव हि कार्य कायाचिळ भविष्यति / तिया च सति सूती हेतवः सर्वधा समयः। असदेतत् कार्य स्वतन्त्रमिति विशुद्धा बुष्टि। अय कार्यस्यैवाऽयमपराध: यदि श्री समर्थ * कारणे सत्यपि कदाचित नापयत इति चेत्, न तत तर्हि तत्काय - स्वातन्त्र्याट / यद् भाष्यम्"सर्वावस्थासमानेऽपि कारणे यद्य कार्यता। स्वतन्त्रं कार्य मेत्र स्थानतकार्य तथा सति / " अप न तदावे भवतीति नकार्यमुच्यते, किन्तु तभाने न भवत्येवेति व्यतिरेक प्राधान्यादिति चेत् / / ना यदि हि स्वथा भवम् भाव्येपेब हेतुः स्वका तदा तदभावपुयुक्तोऽस्याऽnव इति प्रतीतिः स्यात् ) नो चेद, या कारणे सत्यपि कार्य स्वातन्त्र्या-----[41]न्न भवति, तथा तदभावेऽपि स्वातन्त्र्यादेव न- TAomests साकल्प.)2- असत् कार्य / ...-----... A seems to be better. - Page #48 -------------------------------------------------------------------------- ________________ (दमा lith. P. 68 जूतमिति अङ्का के जिवायती मध्यम् तदावापि न भावयेदभावेऽभाविता कुतः। तदभावप्रयुक्तोऽस्य सोऽभाव इति तन कुनः / / तस्माद् यथैव तदावे नियमेन न भवति / तथैव तदावे नियमेन भवेदेवा अभ वच्च न तत्कारणतामात्मनः क्षमते। यच्चोक्तम्- प्रथमकाComhary, यत्पिादन काले हि उत्तरकायोत्पादनस्वभावः / अत: ""58 प्रधमकाल एव अशेषाणि कायोणि कुर्यात इनि / तिदि माता मे बन्ध्या इत्यादिवत् स्ववचनविरोधादयुक्तम् , यो हि उत्तरकारीजननस्वभावः स कधमादौ कार्य-कुर्यात् / न तह तत्कार्यकरणस्वभावः, न हि नीलोत्पादनस्वभाव: पीतादिकमपि. करोतीति। --------------- अनोच्यते- स्थिरस्वभावत्वे हि भावस्थ उत्तरकालमेवेदं कार्य न पूर्वकालमिति कुत------ एतत् / सदभावाच्च कारणमपि तर कार्य करण. स्वभाव मित्यपि कुतः 1 किं कुर्मः 1 उत्तर काल मेन तस्य जन्मेति चेत, अस्तु स्थिरत्वे तरनुपपद्यतन Page #49 -------------------------------------------------------------------------- ________________ -मानमस्थिरतामादिशस्विरत्वेऽप्येष एव स्वभावः / [12] तस्य यदुत्तरजण एव करोति इति चेत् / उतेदानी प्रमाणपत्याशा घूमाजिरित्यत्रापि स्वभाव एव अस्य यदिदानीमब्रकी निरनिरपि धूम इति वक्तुं शक्यत्वात् / तस्मात प्रमाणसिद्ध स्वभावा- -- बलम्बन, न तु स्वभावावलम्बनेन प्रमाणव्यालोपः। तस्माद यदि कारणस्य उत्तरकार्यकारकत्वमभ्युपगम्य कार्यस्य पधमणमाबित्न मासज्यते स्यात् स्ववचनविरोधा यदा तु कारणस्य स्थिरत्वे कार्यस्य उत्तरकालत्वमेव असंगतम्। अतः कारणस्यापि उत्तर कार्य----- जनकलं वस्त्तोऽसम्भवि तदा प्रसंगसाधन मिदम् / -- जननव्यवहारगोचरत्वं हि जननेन व्याप्तमति प्रसाधितम्। उत्तर कार्यजननव्यवहारगोचरत्वं च त्वदभ्युप गमात् प्रपमकार्यकरणकाल एव परे धमिनि सिहमा अतस्तन्मात्रानुबन्धिन उत्तराभिमतस्य कार्यस्य - प्रियमणेऽ सम्भवादेन प्रसङः क्रियते न हि नील कारले डिपि पीतकारकत्वारोपे पीतसम्भवप्रसंग: स्ववचनविरोया जामा तदेवं शक्तः सहकार्यमा नपेक्षितत्वान... Page #50 -------------------------------------------------------------------------- ________________ क्षणभङ्गासा / ===जननेल च्याप्ततअजनयंञ्चाक्ताशक्तत्वविरुधर्मा ध्यासाद भिन्न एन / नन भवन प्रसंगविपर्यय बला देक कार्य प्रति शताशक्तत्वलक्षणविरुधर्माध्यास:। [43] तियापि न ततो, भेदः सिध्यति / तपाहि बीजमंकुरा दिक कुर्वद् यदि येनैव स्वभावेन अंकुरं करोति तैना मित्यादिकं तदा वित्यादीनामपि अंकुरस्वाभाध्यापत्तिः। नाना स्वभावत्वेन तु कारकत्व स्वभावानामन्योन्याभावाव्यभिचारित्वादेकत्र भावाभावी परस्परविरुदौ स्यातामित्येकमपि बीज भिद्येत / एवं प्रदीपो - ऽपि तेलनियवर्ति दाहादिकं तथा पूर्वरूपमपि उत्तररूप रसगाधादिकमनेकैः स्वभावैः परिकरितं करोति / तेषा च स्वभावानामन्योन्याभावाव्यभिचादि राद बिरुद्धानी ... योगे प्रदीपादिकं भिद्येत / न च भियते। तन्न ---- विरुद्धधर्माध्यासो भेदकः तथा बीजस्य अंक प्रति कारकत्वं गद भारिक प्रति अकारकत्वमिति कार - कत्वा कारकत्वे अपि विरुद्धौ धौ / न च तयोगेऽपि बीजभेदः / तदेवमेकन बीजे शक्ता तत्वादिः विरुद्धधर्माध्यासो न घरादेमै दक इति) ---- Page #51 -------------------------------------------------------------------------- ________________ +अनन्बूमर-भवतु तावर जीजादीनामनक कार्य कारिवाद धर्म भूतानेकत्वभावभेदः, तथापि कः प्रस्तावो विरुद्धधर्माध्यासस्य / स्यौमाधानी हि अन्योन्याभावाव्यभिचारे भेदः प्राप्तावसर:, - [44] विरोध: / विरोधस्तु , यदिधाने यन्निध: यनिषेधे यद्विधानं तयोरेकत्र धर्मिणि परस्परपरि हारस्थिततया स्यात् / तदत्रेकः स्वभावः स्वाभावेन ---- विरुद्धो युक्तः भावाभाववत्, न तु स्वभावान्तरण घटत्व-वस्त्त्व वत। एवमंकुरादिकारित्वं ---तदकारित्वेन विरुद्ध न पुनर्वस्त्वन्तकारित्वेन। -- प्रत्यक्षव्यापारश्चात यथान वाना धमै रध्यासित भावमभिन्नं व्यवस्थापयति तथा तत्कार्यकारिण... -------कार्यान्तराकारिणं च। तद् यदि प्रतियोगित्वा-- भावारन्योन्यामिावा व्यभिचारिणावपि स्वभानाव- ... विरुद्धौ तत्कारकत्वान्या कारकत्वे या विषयभेदानदविरुले तत किमायातमेक कार्य प्रति शक्ताशक्त चयो: परस्पर प्रतियोगिनोरियोधर्मपोरा एतयोः पुनरविरोधे विरोधी नाम पत्त जलांजलिः। ---- त स्वन्तर कारित्नेन / / Page #52 -------------------------------------------------------------------------- ________________ न्स भिवत् त्तककार्यालयेय-सामसिामययोर्विरोधः, केवलं गोल तदेव (को) कार्य प्रति लचिवो शक्तिदेशान्तरे चाशक्तिरिति देशभेदादविरुद्ध शस्यशक्ती .. तकत्रय कार्ये कालभेदादपि अनिकले / यथा पूर्वनिःक्रियः स्फटिकः स स एव पश्चात् सक्रिय इति चन - [45]- उच्यते / न हि लयं परिभाप्रामानायकत्र कार्ये देहमिदादविरुद्ध शस्यशक्ती ब्रमः, किन्तु विरोधाभावात् / तद्देशकार्यकारित्वं हि तद्देशकार्याकारित्वेन विरुद्धमान पुनर्देशान्तरे तत्कार्याका-- रित्वेन अन्यकार्यकारित्वेन वा / यो तत्कालकार्यकारित्वं तत्काल कार्याकारित्वेन विरुधम् नं पुनः कालान्तरे नकार्याकारित्वेन अन्य कार्यकारिलेन वा| तत् कथं कालभेदेपिनिरोध इति चेत् / उच्यते / योहि धर्मयोः एकत्र धर्मिणि अवस्थिति नियमः परस्पर परिहारस्थितिलक्षणो निरोधः। स च साक्षात परस्पर प्रत्यनीकतया भावामावदा भवत् एकस्य वा नियमेन प्रमाणान्तरण बाधनात- नित्यत्वसत्त्ववंदा 11 पूर्ववत् 2 0mite वा --- Adeems beitar Page #53 -------------------------------------------------------------------------- ________________ भिवेदितिन कच्चिदान तत्र स्कर्मिणि=== तत्कालकार्यकारित्वाधारे कालान्तरे तत्कायमारित्व - स्य अन्यकार्यकारित्वस्य या नियमेन एमाणान्तरण बाधनाद विरोधः / तथाहि- यत्रैब धर्मिणि तत्कालकार्यकारित्वमुपलब्ध न तत्रैव कालान्तरे -- ------- नकार्याकारित्वमन्य कार्यकारित्वं वा ब्रह्मणाऽपि उपसंहर्तुं शक्यते नानयोर विरोध: स्यात् / ---146] सणान्तरे कधित पसंगविपर्य यहेतुनामनश्यं भवेन ...... धर्मिभेदप्रसाधनात् / न च प्रत्यभिज्ञानादेकचसिद्धिः। तत्पौरुषस्य निमलित्वात अत एव बजोऽपि पजकुमौ निमित्तः, कथमसौ स्फटिको पराकः कालभेयेन अभेदेसाधनाय दृष्टान्तीभवितु। महति। न चैवं समान काल कार्याणां देवभेिदेऽपि धर्मिभेयो युक्तः भरपसाधकप्रमाणाभावादि - न्दिय प्रत्यक्षेण निरस्तविभ्रमाश न अभेदप्रसाधनाचा इति न कालभेदेऽपि शक्याम्योर्विरोध स्वसमयमानादपहस्तयितुं शक्यतासमय प्रमाण----योरप्रवृत्तरिति ---- Page #54 -------------------------------------------------------------------------- ________________ तस्मात्स र्वत्र विरुद्धधर्मामाससिटिवभेदसिदिन विप्रतिपन्नं प्रति तु विरुद्धधमाधासाद भेदव्यवहारः साध्यते / नन् तथापि सत्वमिदमनेकान्तिकमेव असाधारणत्वात् सन्दि व्यतिरेकत्वाद्दायथाहीद क्रमाक्रमनिवृत्तौ अनणिकार निवृत्तं तथा सापेक्षत्वानपे त्वयारकत्वाने कत्लयोरपि व्यापकयो: निवृत्ती अणिकादपि / तया हि- उपसर्पणप्रत्ययेन -- देवदत्तकरपल्लवादिना सहचरो बीजमणः पूर्वस्मादेव {जात् समयों जातोऽनपेक्ष आद्यातिशयस्य जनक इष्यते। तत्र च समान कुशलजन्मसु बहुम् बीज-- [47] 'सन्तानेषु कस्मात ,किञ्चिदेव बीजं परम्परया अंकुरो त्पादनानुगुणमुपजनयति बीजमण नाऽन्ये बीजमणा भिन्न सन्तानान्त: पातिन न हि -उपसर्पणप्रत्ययात प्रागेव नेषां समाना समानसन्तान वर्तिनी बीजमणानां कञ्चित परम्परातिदायः) - अध उपसर्पणात् पाग न सहन न तत्सतानवर्तिनोऽपि जनयन्ति परम्परयापि अंकोत्पादनानुगणं बीजक्षणं बीजमात्रजनना ततेपी कस्यचिदेव बीजमणस्य उपसर्पणप्रत्यय1 # Omids | उपसर्पणप्रत्ययाता 3 ग्नानुकीर्तिनः। ------ Page #55 -------------------------------------------------------------------------- ________________ ------सहभ्व माद्यातिशयोत्पादन हन्त तर्हि यदावे--- सति उत्पन्नोऽपि न जन येव / ती केवलानां व्यभिचसम्भवादाद्यातिझायोत्पादमकुरं वा प्रति भित्यादीनां परस्परापेक्षाणामेव उत्पादकत्वमकामन अपि स्वीकर्तव्यम्। अतो न तावरपेक्षा अणि---------कस्य सभ्भत्रिनी। नाऽप्यपेमा युज्यते / समसमय ----णयोः सव्येतरगोविषाणयोरिव उपकायपिका--- रकभावायोगादिति नासिद्धः प्रथमो व्यापकाभाबा अपि च अन्यो बीजणी नपेओ - इरादिके कुर्वन यदि येनव रुपेण अंकुरं सब करोति तेनैव मित्यादिकं तदा सित्यादीनामपि अंकुरस्वाभा व्यापत्तिरभिन्न कारणत्वादिति न ताब कत्वसम्भवः। ------- सि8) जनु सूपान्तरण करोति / तथाहि-बीजस्यांकुर प्रति उपायानत्वम नित्यादिकं तु प्रति सहका-------रित्वं / यद्येवं सहकारितोपादानत्वे किमेकती तत्त्वं नाना वा एकंचेत कप रूपान्तरेण----जनकं / नानात्वे वनयोबीजाद भेदोडभेदो बा 1 --- ------+A संघाच ------------------------------- -------- Page #56 -------------------------------------------------------------------------- ________________ भण ========= भदे कमें बीजस्य जनकत्वं पियामेव कुमार दीनाम्ल्पत्तेः। अभेदे या कथं बीजस्य न नानात्व भिन्नतादात्म्यात् / एतयोर्वा एकत्वमेकतादात्म्यात् / याच्येत / भित्यादौ जनयितव्ये तजदुपादानं पूर्वमेव सित्यादिबीजस्य रुपान्तरमिति / न तर्हि बीजं तस्नपेक्षं क्षित्यादीनां जनकं / तदनपेक्षत्चे तेप्रामकुरोद्भेदानुपपत्तेःान चाऽनुपकारकाण्यपेक्षन्त इति त्वयत्रोक्तम् / न च क्षण........... स्योपकारसम्भवोऽन्यत्र जननात् तस्याः अद्यत्लादित्यनेक त्वमपि नास्तीति द्वितीयोऽपि व्यापकामाता नसिद्ध तस्माद - साधारणाने कान्नित्वं गन्धवत्त्ववदिति। ..... यदि मन्येत अनुपकारका अपि भवन्ति सहकारिणोऽपेक्षिणीयाश्च कार्येण अनुविहितभावाभावात् सहकरणाच। निन्वनेन कमेणा अक्षणिकोऽपि भाव: अनुपकारकानपि सहकारिणः क्रमवतः क्रमवकार्येण अनुकृतान्चयव्यतिरेका नपेक्षिष्यते / करिष्यते च कमवत्सहकारिणवशः कमेण [51] कार्याणीति व्यापकानुपलब्धरसिद्धः सन्दिग्धव्यतिरेक मन क्रान्तिकं सत्वं अणिकत्वसिद्धाविति / ---- -------- अन बमः / कीदृशं पुनरपेार्यमादाय क्षणिके ---- सणिक AT:-- Page #57 -------------------------------------------------------------------------- ________________ % 3D सापेशानपेसवनितिरुच्यतेन्सिहकास्मिभक्त = इति सहकारिणास्योपकारः कर्तव्यः। ---- - अथ पूर्वावस्थितस्यैब बीजाये: सहकारिणा सह. सभ्भूयकरणं / अत्र पूर्वावस्थितस्य' इत्यनपेअमिलि - तावस्थस्य करणमात्रमपेमाः अत्र प्रथमपतस्य असम्भवादनपेक्षेत्र अणिकस्य कयमुभयध्यावृत्तिः / -------यद्यनपेक्षः अणिकः किमिति उपसर्पणप्रत्ययाभावेऽपि न करोति / करोत्येब यदि स्यात् / स्वयमसम्भवी तु कथं करोतु / अर्थ मा तहा तादृप्या आसी दिति न कश्चिविशेषः / ततस्तादस्वभावसम्भवेऽप्यकारणं सहका रिणि निरपेक्षतां न समते इति चेत् असम्ब हमेतत् / वर्णसंस्थान साम्येऽपि अकस्तत्स्वभावताया विरहात / स च आद्यातिशयजनकत्वलक्षणः स्वभावविशेषो न समानासमानसन्तानवतिषु बीजक्षणेषु .. सर्वेष्वेव सम्भवी किन्तु केचिदेव कमकर करपलुर्वे[5] सहचरेषु। नन्नेकत्र अत्रे, निष्पत्तिलवमादिपूर्वक मानी टोकन कुशूले लिप्तानि स्वाण्येव बीजानि साधारणरुपाण्येवः प्रतीयन्ते / तत् कुतस्त्योऽयमेकंबोज असदावात / A omds सम्13 अबुधमतद। ...----..-- Page #58 -------------------------------------------------------------------------- ________________ प्रत्यय सम्भवी बिशेषोन्येषामिति चेत्त=== उच्यते / कारणं रबलु सर्वत्र कार्य अविविध :-- दृष्रमदृष्टं च सर्वास्तिकप्रसिद्धमेतत् / ततः प्रत्यक्ष-परोक्षसहकारिसाकल्यमसर्वनिदा प्रत्यक्षतो. न शक्यं प्रतिपत्त्म् / ततो भवेदपि कारण सामग्रीशक्तिभेदात तादृशः स्वभावभेदः केषांचिदेव बौजमणानी येन त एन बीजसणा आयातिशयमंकुरं वा परम्परया जनय, नान्ये बीजक्षणा: / ननु ये उपसर्पणप्रत्ययासहचरेषु स्वकारणशक्तिभेदादाद्यातिशयजनकत्वलक्षणो विशेष सम्भाव्यते स तत्रावयमस्तीति कुतो लभ्यमिति चेत् / अंकुरोत्पादायनुमितादाद्यातिायात कार्यादिति बूमः। कारणानुपलब्धेस्तहि तदभाव एवं भविष्यतीति चेत् / / दृश्यादृश्यसमुदायस्य कारणस्यादर्शनेऽपि अभावसि झारणानुपलब्धः सन्दिधासिद्धत्वाता तदयमः।मभिदा) पाणिस्पर्शवत: अगस्य न भेदभिन्नान्यकालणार भेदो बेति मतद्वये मितिबलं यस्या सत्यसौ जित्वरः [B] तत्रेकस्य बलं निमित्तविरहः कार्यागमन्यस्य वा सामग्री तु न सवेक्षणसहा कार्य तु मानानुगम् / इति Page #59 -------------------------------------------------------------------------- ________________ - H तदेव लोपकारोऽपार्थ इत्यनपेचन क्षणिकस्यसहकारिषु नोभयव्यावृत्तिः / अथ सभ्भूयकरणामपेक्षा तपा यदि पूर्वस्थितस्येति विद्रोणापेक्षा तदा सणिकस्य बैक नैवं कदाचिदित्यनपेक्षेत्र अक्षणा 1 अथ पूर्वस्थितस्येति अनध्य मिलितावस्थस्यैव करणमपेनाः तदा सापेक्षतेव नाउनपेमा। तथाच नोभयव्यावृत्तिरित्यसिद्धः :प्रथमो व्यापकानुपलम्भन / तपैकत्वानेकत्वयोरपि व्यापकयोर आणिकाद्यावृत्तिरसिद्धा) तत्तधावृत्ति भिमानित्य उपादान त्वादिकाल्पनिक स्वभाव भोपि परमार्थत एकनैव स्वरूपेण अनेककार्य निष्पादनाभयव्यावृत्तेरभावात् / यच्च बीजस्य एकेनैव स्वभावेन कारकत्वे तित्यादीनामंकुरस्वाभाध्यापत्तिरन्यया कारणानेदेऽपि कार्यभेदेऽपि कार्यस्याऽहेतुकत्वसंगादित्युक्तं तदसंगतम् / कारणेकत्लस्य कार्यभेदस्य च परनेन्द्रियेच प्रत्यक्षण साधनात एककारणजन्यत्वैककार्यत्वयोः व्याप्तः प्रतिहतत्वाता प्रसंगस्य अनुपयत्वात् / यच्च कारणा वस्तिस्यैव 12 A omits अपि/ Page #60 -------------------------------------------------------------------------- ________________ " J भेदे, कार्याभेदे इत्युक्तं तत्र सामग्री स्वरूप === कारणमभिप्रेत सामग्रीसजातीयत्वे ने कार्यविजाती - यतेत्यर्थः / न पुनः सामग्रीमध्यगतेन केन अनेक कार्य न कर्तव्यं नाम / एकस्मादनेकोत्पत्ते प्रत्यासिहत्वात।न चैत्र प्रत्यभिज्ञानात्_ कालभेये प्यभेदसिद्धिरित्युक्तप्रायम्।न चेन्द्रियपत्यतं भिन्ना सपतिघं हर दृश्यमर्थद्वयमेकमेवोपालम्भयतीति कुचिपलब्य येन ........तित्रापि भेद का स्यात् / काकायां वा पर प्रत्यअस्या प्यपलापे सर्वप्रमाणोच्छेय प्रसंशात नापि सन्दिधव्यतिरेकाक्षित्यादेर्दव्यान्तरस्य बीजस्वभाव भिारस्वीकातत्वात अनुपकारियपेमाया: प्रत्यारव्यानात् एव्यापकानुपलभ्भावसिद्धी न अनिकात सत्त्वंबनिवर्तत इति नायमसाधारणो हितः। अपि च विद्यमानो भावः साध्येतस्योरनिश्चिताच य व्यतिरेको गन्धवत्तादिवसाधारणी युक्तः। -- प्रकृत व्यापकान पलभाच सर्वधा अर्थक्रियेव असती उभाभ्यां वारिभ्यामुभयस्मादिनिवर्तितत्वेन निरानियत्वात् लयमसाधारणानकान्तिकी भविष्यति 4 omits नर नापि सत्त्वतो तिव्यतिरकत्वा -/----- ||R A dtcles ति | 4-निवतेयते / स्चन अस्मारमारस्वरापालभस्यायाया- (तल हावा Page #61 -------------------------------------------------------------------------- ________________ Ji झालं बहुपलापिनि निर्वधनातदेवं शक्तस्य जेषा योणात् समर्थव्यवहारगोचरत्वं जननेन व्याप्तमिति प्रसंगविपर्ययोः सत्त्वे हेतोरपि नाने कान्ति कत्चमत क्षणभंगसिद्धिरिति स्थितम् / / इति साधर्म्य दृान्तेऽन्वयरुपव्याप्त्या क्षण भङ सि द्विः समा प्ता॥ कृतिरियं महापण्डितरत्नकीर्तिपादानामिति // 5 - --- ............................... Ahad the following Post.colophen statement गन्ध प्रमाणम् / 35 अभियुक्तकत्रिलोचन दत्तन प्रकरणमिदं लिरिवतमात्मार्थ परा चेति / Page #62 -------------------------------------------------------------------------- ________________ // नमः श्री अन्तरिक्षपार्धनाराय॥ 59 मालेगान ज्येष्ठ पूर्णिमा सं.२००७. - प्यासणभङ्ग सि दिर व्यतिरे कात्मिका: -व्यतिरेकात्मिका ध्याप्तिराभिप्तान्वयरुपिणी / ---- ---वैधय॑नति दृष्टान्ते सत्त्वतोरिहोच्यते।।.. यत् सत् तत् क्षणिक , यथा घटः, सन्तश्वामी किनादास्पदी भूताः पदार्था इति स्वभावो हेतुः / न तावरस्य असिद्धिः सम्भवति, यथायोग प्रत्यक्षानुमानप्रमाणप्रतीते धर्मिणि सत्वशब्देन अभिप्रेतस्य अर्थक्रियाकारित्वलक्षणस्य साधनस्य प्रमाणसमधिगतत्वात् / न च विरुद्धानेकान्ति कते / व्यापकानपलम्भात्मना विपर्ययबाधक प्रमाणेमळ व्याप्तेः प्रसाधनाता व्यापकं च अर्थक्रियाकारित्वस्य क्रमाक्रमिकार्यविषयत्वमेव ।न पुनः कारणगतौ कार्यगतौ वा कमाक्रमावस्य व्यापकौ / कृत्वा करणलक्षणस्य कमस्य अणिकेऽ-- साभवात् / कार्यगताभ्यां क्रमाक्रमाभ्या कारणशक्तयोप्य योगात / तस्मात् कारणगतया क्रमाकभिकार्यविषयतया व्याप्यमाना कारणशक्तिः कमाकमव्याप्तेत्युच्यते, विषयेण विपयिनिद्देशात् व्यवहारलाघवाधमा Page #63 -------------------------------------------------------------------------- ________________ 55 ततश्च यद्यपि सर्वत्र कमाकमी,सच्चस्य व्यायका ............. वित्यादि उच्यते तथापि क्रमाकमि कार्यविषयत्व- . मेव व्यापकं बोद्धव्यम् / ननु यदैकमेव कार्य मकरादि उत्पद्यते तदा का कार्यगतलमाक्रमव्यवस्थैति चेत् / उच्यते यद्यपि एकमेव कार्य भिन्नकाल - कार्यमपेश्य कमः तदभावाचाऽक्रम तत्कारिल --- मेव क्रमाक्रमकारित्वम् / तथापि अपेक्षणीयविषयभेदात् क्रमाक्रमौरसाकर्यमेव पितपुत्रत्ववत् / का पुनरसौ व्याप्तिप्रसाधको व्यापकानुपलभइति चेत् / उच्यते। यस्य क्रमाकमिकार्यविषयत्वं नास्ति न तत् शक्तम, सयधा शशविषाणम् / नास्ति च नित्याभिमतस्य भावस्य क्रमाक्रमिकार्यविषयत्वमिति व्यापकानुपलम्भः / न तावदयमसिलो वकव्यः नित्यस्य धर्मिणक्रमाक्रमिकार्यविषयत्वेन व्यापकेन सह विरोधसद्भावात् / तथाहि पूर्वापरकालयोरेकत्वे नित्यत्वम, अणदयेऽणि भेटे क्रमाक्रमित्वम् तितश्च नित्यत्वं क्रमाकमिलं चेति ----- अभिन्नत्वं भिन्नत्वं चेत्युक्तं भवति। एतयोश्च परस्य Page #64 -------------------------------------------------------------------------- ________________ ---======रपरिहारस्थितिलक्षणतया विरोधातत-कथं नित्ये-- क्रमाक्रमसाभवः। नापि विरुद्धः, सपने भावात [501 नचानेकान्तिकः, क्रमाक्रमाभावस्य अर्थक्रियास!-- मध्याभावेन व्याप्तत्वाता तथा हि-न तावतमा--- क्रमाभ्यामन्या प्रकारोऽस्ति , येन अक्रियासम्भावनायी क्रमामाभ्यामकियाव्याप्तिन स्यात् तस्मादकियामानानुबद्धतया तयोरन्यतर प्रकारस्य उमेयोरभावि चाऽभावादक्रियामात्रस्येति ताभ्यां तस्य व्याप्तिसि---- दिः। पक्षीकृते च तयोरभावन अक्रियाशक्यभावसिद्धौ कयमनेकान्तः। न हि व्याप्य व्यापकयो व्याप्यव्याप कभावसिद्धिमुस्य व्याप्यामानेन व्यापकामानस्य --- ---व्याप्तिसिदो उपायान्तरमस्तीति निरवद्रो व्यापकाभुपः लभसत्त्वस्म आणिकत्लेन व्यानि समोर साधयत्येव। ननु व्यापकानुलम्भतः सत्त्वस्य कथं स्वसाध्यप्रतिनबन्धसिद्धिः, अस्याऽप्यनेकदोषदुष्टत्वात / तया हि-न ताबदयं प्रसंगो हेत:, साध्यधर्मिणि प्रमाणसिद्धत्वात पराभ्युफामसिद्ध त्वामावात् विपर्ययपर्यवसानाभावाच्च अध स्वतन्त्रः तदा आश्रयासिद्धः, अक्षणिकस्याश्रय Page #65 -------------------------------------------------------------------------- ________________ 62 ==स्याऽसम्भवादप्रतीतस्वाहाप्रितीतिर्हि प्रत्यक्षण अनुमानेन विकल्पमात्रेण वा स्यात् / प्रथमपनदये साक्षात् पारम्पयेण वा स्वप्रतीतिलसणार्थकारित्वे... माला साधारणो हेतुः व्यापकानुपलभ्भश्च स्वरूपासिटः [57] स्यात् / अर्थक्रियाकारित्वे क्रमाक्रमयोरन्यतरस्या वश्यम्भावात / अन्तिमपटे तु न कश्चितुरनाश्रयः स्यात, विकल्पमात्रसिद्धस्य धर्मिणः सर्वत्र स्लभत्वात् / अपि च तत् कल्पनाज्ञानं प्रत्यपृष्ठभावि "वा स्यात् लिंगजन्म वा संस्कार वा सन्दिाधवस्तुळ वा अवस्तकं वा / तत्र आद्यपदये अक्षणिकस्य सत्तेव अव्याहता कथं बाधंकावतार तृतीये तु न सर्वाऽक्षणिकसत्ता निषेधः, तदर्पितसं - स्काराभावे तत्स्मरणायोगात्। चतथे तु सन्दि यात्रयत्वं हेतुदोषः / पञ्चमे च तद्विषयस्य अमावो न तावत् प्रत्यक्षत: सिध्यति, अक्षणिकात्मनः सर्व देव त्वन्मते ऽप्रत्यक्षत्वात् / न चाऽनुमानतस्त५भाव: प्रतिबद्धलिंगानुपलभ्भादित्यानयासिदिस्ताविदुद्धता / एवं दृष्टान्तोऽपि प्रतिहन्तव्यका Page #66 -------------------------------------------------------------------------- ________________ स्वरूपासिद्धोऽप्ययं हेतुः, स्थिरस्यापि क्रमाकमि सहकार्यपेक्षया क्रमाक्रमाभ्यामकियोपपत्तेः। नापि क्रम योगपद्यपभोक्तयोषप्रसंग:। तथाहि कमिसहकार्य पेक्षया क्रमिकार्यकारित्वं तावदविरुद्धम्। Comhare.... * तथा च शङ र स्य संक्षिप्तोऽयमभिप्रायः / सहका ---रिसाकल्यं हि सामध्यम , तवैकल्यं चाऽ सामर्थ्यम् ।न च तयोराविर्भावतिरोभावाभ्यो तद्वतः काचित् अतिः, [58Jलस्यताभ्यामन्यत्वात् तत् कथं स सहकारिणोऽ. जपेस्य कार्यकरण प्रसङ्कः इति। Cempalk त्रिलोचनस्याऽप्ययं संक्षिप्ता कार्यमव हि सहका evith P39. G रिणमपेक्षते, न कार्योत्पत्तिहेता यस्माद् विविध - n oa सामयं निजमागन्तकं च सहकार्यन्तरम् / ततोऽ-णिकस्यापि कमवत्सहकारिनानात्वादपि कमवत्कार्यजात्वोपपत्तेरशक्यं भावानां प्रतिक्षणमन्यान्यत्वमुप पादयितुमिति। ------- Twith ज्यायभूषणोऽपि लपति / प्रथमकार्योत्पादन काले हि उत्तरकायेत्पिादनस्वभावः। अतः प्रथमकाल एवा----------विशेषाणि कार्याणि कर्यादिति चेत् तदिदं माता में with hl Page #67 -------------------------------------------------------------------------- ________________ R E - - - -- वन्ध्या इत्यादिवत् स्वक्चनविरोधायुक्तमतयोहि उत्तरकार्यजननस्वभाव: स कथमादौ तत् कार्य कुर्या त् / न तर्हि तत्कार्यकरण स्वभावः / न हि नीलोत्पायनस्वभाव: पीतादिकमपि करोतीति / .......... / वाचस्पतिरपि पठति / नन्वयमक्षणिक स्वरूपेण कार्य जनयति / तच्चास्य स्वरूपं तृतीयादिष्विव . अणेषु द्वितीयेऽपि अणे सदिति तदापि जनयेत् अकुर्वन् वा तृतीयादिष्वपि न कुर्वति, तस्य तार वस्यात् / अतावस्थ्ये वा तदेवास्य अणिकत्वम् / [592 अनोच्यते- सत्यं स्वरूपेण कार्य जनयति न तु Cowhats, तेनैव / सहकारिसहितादेव तत: कायोत्पत्तिदर्शना त / तस्मात् व्याप्तिवत् कार्यकारणभावोऽपि एकत्र -अन्ययोगव्यवच्छेतेन अन्यत्र अयोगव्यवच्छेदेनाव बोदव्यः, तथैव लौकिक परीक्षकाणां सम्प्रतिपत्तेरित न क्रमिकार्यकारित्वपक्षोक्तदोषावसरः / नाऽप्यनिके योगपद्यपझोक्तदोषावकाशः। ये हि कार्यमुत्पारिधितवन्तः व्यनिशेषाः तेषां व्यापारस्य 'नियतकात्पिादनसमर्थस्य निष्पादिते कार्येनु - - Page #68 -------------------------------------------------------------------------- ________________ 65 (तत्वापू) (ती ) Composalsवर्तमानेष्वपि तेषु द्रव्येषु निवृत्ताादना सामग्री with P. 69. जायते / तत् कथं निष्पादितं निम्पादयिष्यति | न हि दण्डादयः स्वभावेनव कतारो येन अमी निष्पत्तेरारभ्य कार्य विदध्या किन्ताही व्यापारावेशिनःानचयता स्वरुपेण न करि: स्वरूपकारकलनिवाहपरतया व्यापारसमावेशादिति / किञ्च, क्रमाक्रमाभावश्च भविष्यति न च सवा भाव इति सन्दिग्धव्यतिरेकोऽप्ययं व्यापकानुपलम्भः न हि क्रमाक्रमाभ्यामन्यप्रकारस्याऽभाव: सिद्धः विशे सनिधस्य शेषाभ्यनुज्ञाविषयत्वात् / किञ्च, प्रका[6] रान्तरस्य ,, दृश्यत्वेह नात्यन्तनिषेधः। अदृश्यत्वे तु जासत्तानिश्चयो विप्रकर्मिणामिति न क्रमाक्रमाभ्या.मर्थक्रियासामर्थ्यस्य व्यातिसिद्धिः। अतः सन्दिश्य व्यतिरकोऽपि व्यापकानुपलभ्भ: / किञ्च दृश्यादृश्यसहकारिपृत्ययसाकल्यवत: कमयोगपग्रस्य अत्यन्तपरोषत्वात् तेन व्याप्त प ति सत्त्वमपि परो-समवेति न तावत् प्रतिबन्धः प्रत्यअत: सिध्यति नाऽप्यनुमानतः, तत्प्रतिबद्ध लिंगाभावादिति | अपि च Page #69 -------------------------------------------------------------------------- ________________ % 3ERE ===ाक्रमाक्रमाम्यामकियाकारित्वं व्याप्तमित्यतिसुमार घितम् / यदि क्रमेण व्याप्तं कयमक्रमेणी अध ---------अकमेण न तर्हि क्रमेण / क्रमाक्रमायाँ व्याप्तमि ति तु बूवता व्याप्तेरेवाभावः प्रदर्शितो भवति। न हि भवनि अग्निधूमभावाभावाभ्यां व्याप्त इति / ....... अतो व्याप्तेरनकान्तिकत्वम् / 'अपि च किमि बाधकमणिकानामसन्ती साधयति उतस्चित अणिकात सत्त्वस्य व्यतिरेकम् अयं सत्त्वअणिकत्वयोः प्रतिबन्धम् 1 में पूर्वो विकल्पः, उक्तक्रमण हेतोराश्रयासिदत्वात् / न च द्वितीयः, यतो व्यापकनिवृत्तिसहिता व्याप्यनिवृत्तिय॑तिरेकशब्दस्याः / सा च यदि प्रत्यक्षेण प्रतीयते तदा ततिः स्यादिति सत्त्वमनैकान्तिकम् / व्यापकानुपलभ्मः स्वरूपासिद्धः। अथ सा विकल्यने तया पूनक्ति कमेण पञ्चधा विकल्प्य [61) विकल्पो दूप्रणीय:। अत एव न तृतीयोऽपि विकल्पः, व्यतिरेकासि सम्बन्धासिद्धेः। किञ्च, न भूतलवस्त्राणिको धर्मा दृश्यते। Page #70 -------------------------------------------------------------------------- ________________ 6 भ। सरिः। निच स्वभावानुफ्लम्मे व्यापकानुलम्मा कस्यचित् दृश्यस्य प्रतिपत्तिमन्तरेण अन्तर्भावयित् शक्य इति। किञ्च, अस्य अभावधर्मत्वे आश्रयासिद्धत्वमितरतराश्रयत्वं च / भावधर्मत्वे विरुद्धत्वाच / उभयधर्मत्वे चानकान्तिकत्वमिति न नर्स दोषजातिमतिपतति। यत् पुनरुक्तमाणिकत्वे क्रम-योगपद्याभ्यामकियाविरोधादिति। तत्र विरोधसिद्धिमनुसरता विरोध्यपि प्रतिपत्तव्य तित्प्रतीतिनान्तरीयकत्वाविरोधसिद्धेः। यथा ताहिन-दहनया सापेक्षधूवभावयाचा प्रतियोगी चाऽक्षणिकः प्रतीयमानः प्रतीतिकारित्यात सन्नेव स्यात अजनकस्य अप्रमेयत्वात् संवृतिसिद्धेन अक्षणिकत्वेन विरोधसिद्धिरिति चेत् सिंवृतिसिद्धमपि वास्तवं काल्पनिकं वा स्यात् / यदि वास्तबं कथं तस्या सत्त्वमी कथं चाऽधक्रियाविरोधीअर्थक्रियां कुर्वद्धि वास्तवमुच्यते। अथ काल्पनिक तत्र किं विरोधो वास्तव: काल्पनिको वा न तावद वास्तवः कल्पितवि-- रोधिविरोधत्वात् बन्ध्यापनविरोधवत् अप विरो Page #71 -------------------------------------------------------------------------- ________________ 68 -ति-पापि काल्पनिका नतर्हि सत्त्वस्य व्यक्तिरेक: पारमार्थिक इति सभडी दत्तजलाञ्जलिरिति / अयमेव चोद्यपबन्धोऽस्मभिः संगृहीतः Commhane नित्यं नास्ति नवा प्रतीतिविषयस्तेनाश्रयासिद्धताःwith P.76 हेतोः स्वानुभवस्य चालतिरत: (सप्तः सपोऽपि च / उभ्यश्च द्वितीयेन सिध्यति न चाऽसत्तापि सत्ता यथा -- नो नित्येन विरोधसिद्धिरसता शक्या क्रमादेवी इति / -- --- ..-....-- - / अत्रोच्यते- इह वस्तुन्यपि धर्मधर्मव्यवहारो दृष्टः, थथा गवि गोत्वम, परे शुकृत्वभ, तुगे ...गमनमित्यादिअवरतन्यपि धर्मधर्मिव्यवहारो - दृष्ये यथा शशविधाणे तीणत्वभिावो बयापुत्रे वकत्वाभावो गगनारविन्दे गन्धाभान दृाथादि / तत्र अनस्तनि धर्मित्वं नास्तीति किं वस्त्धमिन धर्मित्वं नास्ति आहोस्विस्वस्तधर्मेणापि ? प्रथमपटे सिद्धसाधनम् / द्वितीयपक्षे तु स्ववाबिरोधः / यदाहरिवः - Page #72 -------------------------------------------------------------------------- ________________ =lorhase - धर्मस्व कस्यचिवस्तनि मानसिद्धा------- ___with P.76 बाधाविधिव्यवहुतिः किमिहास्ति नो वा। काप्यस्ति चेत् कमियन्ति न दूषणानि नास्त्येव चेत् स्ववचनप्रतिरोधसिद्धिः॥ अवस्स्नो धर्मित्वस्वीकारपूर्वक त्वस्य व्यापकस्याऽ-1637 भावे, आश्रयासिद्धिदूषणस्याऽनु पन्यासपसंग इत्य / यनव हिं बचनेन अवस्तुनो धर्मित्वा भावेन धर्म धर्मित्वमभ्युपगत परस्त् प्रतिषियंत इति व्यकमिदमांवरचेषितम् / तथाहि अवस्नो धर्मित्वं नास्तीति वचनेन धर्मित्वामान: किमवस्त विधीयते अन्यत्र वा न वा कृचिदपोति त्रयः पक्षाः। प्रथमपोवस्तनो न धमित्व निधः धर्मित्वाभावस्यधर्मस्य तत्रैव विधानात। द्वितीयेऽवस्तुनि किमायातम् / अन्यत्र धमित्वाभावविधानात् / तृतीयस्त पक्षो व्यर्थ एव निराश्रयत्वात् इति कथम वस्तुनो धर्मित्वनिषेधः तस्मादाया प्रमाणा h A adds thre Erffia gxxxx on it has lost about ten letters. -- -The reading of Bais. Evidently wrong. The sentence. may love ithusemented-यत वचनाप्रवस्तनो धर्मिवं प्राप्तं तेनेव वचनेनअवस्तुनो धर्ममायेन धमेण अवमानो धर्मिधिमाधुपगतम्। Page #73 -------------------------------------------------------------------------- ________________ स्या पन्यासः प्रमेयस्वीकारपूर्वकत्वेन व्याप्ततवाचकशाब्योपन्यास: वा वाध्यस्वीकारपूर्वकत्वेन व्याप्तः। तयाऽवस्तनो धर्मित्वं नास्तीति वचनोपन्यासोऽवस्तुनो धर्मित्वस्वीकारपूर्वकत्वेन व्याप्तःा अन्यया तद्वचनोपन्यासस्य व्यत्वात् / तद्यदि वचनोपन्या-- या सो व्याप्यधर्मः तदाऽवस्तुनो धर्मित्वस्वीकारोऽपि व्यापकधो र्वारः। अथ न व्यापधर्म:तया व्याप्यस्यापि वचनोपन्याससम्भन इति भूकतैनअत्र बलादायातेति कयं न स्ववचनविरोधसिद्धिः / नहि अवन परं बोधयितुमीशः / बुबन बा ------------ दोषमिमं परिहमिति महति सङ्कटे पवेशः। अवस्त्प्रस्तावे सहृदयाणां मूकतै व युज्यते इति चेत् अहो महर वैदध्यम् / अवस्तुपुस्तावे स्वयमेव यथाशक्ति वलिात्वा भग्नो मूकतव न्यायप्राप्तेति परिभाषया निःसर्तमिच्छतिीन चाऽवस्त्प्रस्तावी राजदण्डेन विना चरणमईना-------- दिनानिधिमात्रेण वा प्रतिभेद्धं शक्यते। ततश्च जत्रापि कमाकमा भावस्य साधनत्वे सच्चा--- Page #74 -------------------------------------------------------------------------- ________________ 37/ भावस्यच माध्यत्वे सन्दिग्धवस्तभावस्य मयस्त्वा मनो बालक्षणिकस्य धर्मित्वं केन प्रतिहल्यते। त्रिविधी हि धो दृष्टः कश्चिद्दस्तनियतो नीलादि कश्चिदवस्तनियती यथा सोपाख्याविरहः कश्चिदुभयसाधारणः थयानुपलब्धिमानम् / तत्र वस्तुधमेन अवरत्नो धर्मित्यनिषेध इति युक्त नत्व वस्त्धर्मेण / वस्त्ववस्तुधमेण वा। स्ववचनस्याय __1fa edis/ व्यासप्रसंगादित्यक्षणिकस्याभावे सन्देहे वाऽवस्तु - 165] धर्म धर्मित्वमव्याहृतमित्ति नायभात्रयासिद्धो व्यापकानपलम्भः / .................... / अणिकाप्रतीतावयमानयासिद्धी हेतुरिति तु युक्तमुक्तम् / तदपतीतौ तहावहारायोगात्। केबलमसौ व्यवहारांगभूता प्रतीतिस्त्व वस्तुनोरेकरूपा न भवति साक्षात पारम्पर्येण वस्तसामथ्र्यभाविनी हि वस्तु प्रतीतिः / यथा प्रत्यक्ष मनुमानं प्रत्यपृष्ठभावी च विकल्पः / अवस्त्नस्तु सामान भावात विकल्पमानमेव प्रतीतिः / वस्तुमो हि वस्तुबलभाविनी प्रतीतिर्यया सात प्रत्य परम्परया तत्पष्ठभावी विकल्पोऽनुमानं च। अवस्तुनस्तु में Page #75 -------------------------------------------------------------------------- ________________ 72 ===वस्तबलभाविनी पतीतिस्तत्कारकत्वेन अवस्तु-=-= वहानिप्रसंगात् / तस्माद विकल्पमात्र मेव अवस्तुनः प्रतीतिः। न हि अभावः कश्चि..--- विगृहवान या साक्षात्कतव्यः अपि तु व्यव----- हर्तव्यः / स च व्यवहारो विकल्पायपि सिध्यत्लेब) अन्यया सर्वजनप्रसिद्धोऽवस्त्व्य वहारो न स्यात् / इष्यतेच तद्धर्मित्वप्रतिषेधन अनुबन्धादित्यकाम--- केनापि विकल्पमात्रसिद्धोऽणिक स्चीकर्तव्य---- ति नायमपतीतत्वादप्यात्रियसिद्धो हेतुर्वतव्यः / तबश्च अक्षणिकस्य विकल्पमानसिद्धत्वे यदुर 66] न कश्चिदे तुरनालय: स्यात् विकल्पमात्रसिद्ध - स्य धर्मिणः सर्वत्र सुलमत्वादिति तदसंगतम। विकल्पमात्रसिद्धस्य धर्मिन सर्वत्र सभ्भवेऽपि .... वस्तुधमेण धर्मित्वायोगात् / वस्तुधर्महेतुत्वापेसया आश्रयासिद्धस्यापि हेतोः सम्भवात् / --- यथा 'आत्मनो विभुत्वसाधनार्थमुपज्यस्त सर्वत्र उपलभ्यमानगुणत्वात' इति साधनम् / विकल्प-- --------------------- - Page #76 -------------------------------------------------------------------------- ________________ -~~-वार्य हेतूपन्यासातपूर्व सन्दिग्धवस्तुका समर्यिते तु हेतालवस्तुक इति धूमः। न चात्र सन्दिधाश्रयत्वं नाम हेतयोगः / आस्तां तावत् सन्दिधस्यमवरत्नोऽपि विकल्पमात्रसिद्धस्य अवस्तुधापेक्षया धर्मित्वप्रसाधनात् / वस्तुधर्म हेतु त्यापेक्षयैव सन्दिग्धाहब श्रयस्य हेत्वाभासस्य व्यवस्थापनात_। यह निकुजे मयूरः केकाधि / तादिति अवस्तुळविकल्पाविषयस्य असत्वं व्यापकानपलम्भादेव प्रसाधितम् / एवं दृष्टान्त - स्यापि व्योमाधर्मित्वं विकल्पमात्रेण प्रतौतिश्चावगन्तव्या / तदेवमवस्तुधापेमयाऽवस्तुनो धमित्वस्य विकल्पमात्रेण पतीतेश्च अपहोतुमहाक्यत्वान्नायमानयासिदो हेतु। न दृष्टान्ततिः। न चैप स्वरूपासिद्धः अक्षणिक धर्मिणि क्रमामयोव्यापकयोरयोगात। तथाहि यदि तस्य धमे अणे द्वितीयादिसणमाविकार्यकरण सामध्यम167)स्ति तया प्रपमणभाविकार्यनत द्वितीयादिसण Page #77 -------------------------------------------------------------------------- ________________ 74 भिाव्यपि कार्यं कुर्यात, समर्पस्य अपायोगात) अप तया सहकारिसाकल्यलसण सामयं नास्ति तवैकल्यलक्षणस्याऽ सामर्थ्य स्य सम्भवात् ।नहि भाव स्वरूपण करोतीति स्वरूपेगैन करोति --- सहकारिसहिताव तत: कात्पित्ति दर्शनात इति चेत् / यदा तावमी मिलिता: सन्त: कार्य कर्वत तरा एकार्यकरणलक्षणं सहकारि त्वमेबामcomhate स्त को निलेवा मिलितैरेव तु तत्कार्य कर्तव्य मिति कुतो लभ्यते / पूर्वापर का लयोरिकस्वभावत्वाद मावस्य सर्वया जननाजनन.. योरन्यतरनियमसंगस्य दुर्वारत्वात्। तस्मात् सामग्री जनिका नै जनकमिति स्थिरवादि - नां मनोराज्यस्यापि अविष्यः। कि कुर्मी दृश्यते तावस्वमिति चेन दृश्यताम, किन्तु पूर्वस्थितादेव पश्चात सामग्री मध्यप्रविष्राद् भावात कार्योत्पत्तिरन्यस्मारव ----का विशिष्सामग्रीसमुत्पन्नात अणादिति विवादपप with .38 Page #78 -------------------------------------------------------------------------- ________________ Vice P.38. त्र -मेतत् तच्च प्रागपि सम्भवे सचदेव कार्यान्त्पत्तिमा न वा क याचिपीति विरोधमसमाधाय “तत एव कायोत्पत्तिरिति साध्यानु बादमात्र प्रवृत्तः कृपामह ति। नच प्रत्यभिज्ञानादेवैकत्वसिद्धिः / तयोरु प्रस्य लून पुनर्जातका कुशकदलीस्तम्बायौ 68] निलनात् / विस्तरेण, च प्रत्यभिज्ञादूषणम स्माभिः स्थिरसिसिदूषणे प्रतिपादितमिति तत एवावधायम्। . --- a ननु कार्यमेव सहकारिणभपेक्षते, न तु कायोत्पहेतुः / यस्मात् विविध सामर्थ्य निजमागन्तुकं च सहकार्यन्तरम। ततोऽक्षणिकस्यापि कमवत्सहकार नानात्वादपि क्रमवर कार्यनानात्वमिति चेत्, भवतु तावन्निजागन्तुकभेदेने सास द्विविधन सामयम् तथापि तत् प्रातिस्विके वस्तस्वलक्षणं सद्य: कियाधर्मकमवश्यमभ्युपगन्तव्यम् / तद्यदि प्रागपि, प्रागपि कार्य प्रसंगः। अथ पश्चादेव,न तदा स्थिरो ne wit Page #79 -------------------------------------------------------------------------- ________________ ONI ==---==भावनि न च कार्य सहकारिणोऽपेक्षत इति युक्तम् / तस्याऽसत्त्वात) हेतुश्च सन्नपि यदि स्वकार्य न किरोति , तदा तत्कायमेव तन्न स्यात् स्वातन्त्र्यात Comhate.... यच्चोक्तम्- यो हि उत्तरकार्य जननस्च भाव: सwith .P.Gl. कयमादौ का कार्य कुर्थान / न ताई तत्कार्य - करणस्वभावः / न हि नीलोहत्याप्न स्वभावः पीतादिकमपि करोतीति / तदसंगतमा स्थिरस्व--- भावत्वे भावस्य उत्ताकालमेवे कार्य न पूर्वकालमिति कुत एतत्त | स्वाद तदभावाच्च कारणमपि उत्तरकार्यकरणस्वभावमित्यपि कुतः। किं कुमः उत्तरकालमेव तस्य जन्मेति चेत्त। स्थिरत्वे तय6१] नुपपद्यमानमस्थिरतामादिशातु / स्थिरत्वेऽप्येष एवं जस्व स्वभावस्तस्य यदुत्तरक्षण एव कार्य करातीति चेत् / न / प्रमाणबाधिते स्वभावाभ्युपगमायोगादिति न तावदक्षणिकस्य कमिकार्यकारित्व मस्तिानाध्यक्रमिकार्यकारित्वसम्भवः द्वितीयापि Page #80 -------------------------------------------------------------------------- ________________ واو wit -==-सणे कारकस्वरूपसदावे पुनरपि कार्यकरणप्रसं गात् / कार्य निष्पन्न तहिषयव्यापाराभावादना सामग्री न निष्पादित निष्पादयेदिति चेत् ।न। ... सामग्री सम्भषासम्भवयोरपि सद्यःकियाकारित्वस्प संभवे जनकत्वमवार्य मिति प्रागव प्रतिपायनात। कार्यस्य हि निष्पादितत्त्वा पुनः कर्तुमाक्यत्वमेव कारणमसमर्थमावस्यति / तद्यमणिके माकमि कार्यकारित्वाभावो न सिद्धः न च क्रमाक्रमाभ्यामन पर प्रकारसम्भवो ये ताभ्यामव्याप्तौ सन्दिधव्यतिरेको हेत: स्यात् / प्रकारान्तरशंकाया तस्यापि दृश्यादृश्यत्वप्रकारट्यदूधणेऽपि स्वपसोप्य नास्वासप्रसंगात् / तस्मादन्योन्यव्यवच्छे रस्थितयो. नपिर प्रकार: सम्भवति / स्वरूपाविष्टस्य वस्तनोऽवस्तुनो वाऽन्यत्वात्य प्रकारान्तरस्यापित क्रमस्वरूपाप्रविष्यत्वात् / तथातीन्द्रियस्य सह"कारियोऽदृश्यत्वेऽध्ययोगव्यवच्छेहन व्यसहकारि सहितस्य दृश्यस्यैव सत्त्वस्य दृश्यक्रमाक्रमाभ्यां - - - Page #81 -------------------------------------------------------------------------- ________________ न ====व्याप्तिा प्रत्यदेव सिध्धति एवं क्रमाक्रमायाम क्रियाकारित्वं व्याप्तमिति क्रमाक्रमयोन्योन्यव्य बच्छेदेन स्थितत्वादेतत्पकारवयपरिहारेण अक्रि - याकारित्वमन्यत्र, गतमित्या अत एवेतयोवि. निवृत्तौ निवतेत। --------- त्रिलोचनस्यापि विकल्पत्रय प्रथमदृषणमात्रयासिद्धिदोपपरिहारतो निरस्तम्। द्वितीयं चाऽसंगतम, विकल्पज्ञानेन व्यतिरेकस्य पुतीतत्वात्। न घभावः कश्चिद् विगृहवान यः साक्षात्क तव्यः, अपितु विकल्याव व्यवहर्तव्यः। न ... भावस्य विकल्पादन्या प्रतिपत्तिरपतिपत्ति र्वा सर्वधा उभयथापि तद्दावहाराहानिप्रसंगात। वैधर्म्य दृष्रान्तस्य हेतुव्यतिरेकस्य च विकल्पादेव प्रतीतिः। तृतीयमपि दूषमिसंगतम व्यापकानुघली निदेषित्वस्य अणिकत्वेन व्याप्तेरव्याहतवात) "तपयं व्यापकानुपलभ्भोऽ अणिकस्याऽसत्त्व Page #82 -------------------------------------------------------------------------- ________________ 79 सत्त्वस्य ततो व्यतिरेक क्षणिकत्वेन च्यातिंच साधयत्येक व्यापारात्मत्वात् इति स्थितम् / - नन् व्यापकानुपलब्धिारिति ययनुपलब्धिमातं तदान तस्य साध्यहिजनकत्वमवस्तुत्वात न चान्योपलब्धियापकानुपलब्धिरभिधात् शक्य] 717 भूतलादिवत्, अन्यस्य कस्यचिप्नुपलब्धेरिति चेत् / तदसंगतम | धर्म्युपलब्धेरे अन्यत्राऽप्यनुपलब्धितया व्यवस्थापनात / यथा नेह शिंशपा साभावादित्यत्र वृसापेक्षया केवलप्रदेशस्य धर्मिण उपलब्धिदृश्यानुपलब्धिः। शिवापापेक्षया च केवलप्रदेशस्य धर्मिणः उपलब्धिय शिशपाभावोपलब्धिरिति स्वभावत्पर्यवसाधिव्यापारी व्यापकानु पलभ्भः / तथा हि नित्यस्य धर्मिणो विकल्पनु. स्यध्यवसितस्य ऋमिकारित्वाकमिकारित्वापेक्षया केवलग्रहणमेव रूमिकारित्याक्रमिकारित्वानुपलभ अर्थक्रियापेजया च केवल प्रतीक्टिव अर्थकियावियोगप्रतीतिरिति व्यापकानुपलम्भान्तरारस्य *I. A omits Pet Page #83 -------------------------------------------------------------------------- ________________ 81 -------नान कश्चिद्विशेषान===== अध्यवसायापेक्षया च बाहोऽक्षणिकैवविधि त्नि व्यापकाभावात् व्याप्याभावसिद्धिव्यवहारः। अध्यवसायच समनन्तर प्रत्ययबलायाताकार - विशेषयोगादगृहीतेऽपि प्रवर्तन शक्तिबोद्धव्यः। ईशश्चाऽध्यवसायोऽधोऽस्मच्चिनाद्वैतसिद्धौ नि - हितः। स चाऽविसम्वादी व्यवहारः परिहमशक्यः यद व्यापकशून्यं तहमाप्यन्यमिति / एतस्यैवार्थस्य अनेनापि क्रमेण प्रतिपादनात् / अयं च न्यायो यथा वस्तभते धर्मिणि तपाव[] स्तुभूते पीति को विशेषः। तथा हि एकना(मत्र) निमात्र विकल्प एव / यथा च हरिणविरसि तेन एकज्ञानसंसर्गि शङ्कम्पलब्धम् शशशिरस्यपि तेन सह एकज्ञानसंसर्गित्वसम्भावनया एव शाई निषिध्यते / तया नीलादवपरिनिठिसनित्यानित्यभावे क्रमाक्रमौ स्वधर्मिणा सार्थ एकज्ञान संसर्गिणौ दृष्टो नित्येऽपि यदि भवतः Page #84 -------------------------------------------------------------------------- ________________ = ---नित्याहिणा ज्ञानेन स्वधर्मिणा नित्यन सहव गृह्येयातामिति सम्भावनया एकज्ञानसंसर्गिद्वारकमेव पतिषिध्यते / क्यं पुजरेतन्नित्य जाने क्रमाक्रमयोरस्फुरणमिति / यावता क्रमाक्रमकोडीकृतमेव नित्यं विक मयाम इति चेत् / अत एव बाधकावतारो,विपरीत...रुपारोपमन्तरेण तस्य वयात / कालान्तरणकरूपर्वतया नित्यर्च कमा कमीच क्षणहये भिन्नरूपतया। ततो नित्यत्वस्य क्रमा क्रमिकार्यशश्च परस्परपरिहारस्थितिलक्षणतया दुर्वारो विरोध इति कयं नित्ये कमाक्रमयोरन्तालः / अभन्न वाञ्च शुद्धनित्यविकल्पेन दूरीकृत क्रमाक्रमसमारोपेण कयमुले खः। ततश्च प्रतियोगिनि नित्येऽपि कल्प्यमाने एकज्ञानसंसभिलक्षण प्राप्त नित्योपलब्धिरेव. नित्यवि रुद्ध स्यानुपलभ्यमानस्य क्रमाक्रमस्याऽनुपलब्धिातत एव (73] वार्थक्रियाशले रनुपलब्धः। तस्माद व्यापक विवेकिधर्म \पलब्धितया में व्यापकानुपलम्मान्तरादस्य विशेषता जम्वेतदवस्तुधर्मिकोपयोगिकस्त्वधिमानत्वात प्रमाणव्यवस्थाया इति चेता किमिदं वस्त्वधिष्ठानत्वं ---- को भोण, वस्त्वधिमानबाट) ---- Page #85 -------------------------------------------------------------------------- ________________ 83 ===मामी किंचरम्पस्थापि वस्तुनः सकाशापामारीत्वा अधि== ----------वस्तुनि केनचिदाकारेण व्यवहार कारणत्वम् वस्तुभूतधर्मि:--- प्रतिबद्धत्वं वा------- यद्याद्य पजा तया क्रमाक्रमस्य अपेक्रियायाश्च व्याप्ति - .---गहणगोचरवस्तु प्रतिबद्धत्वमपि न श्रीणम् / न च द्विती घेऽपि पझे दोषः सम्भवति। क्षणभडिखस्तु साधनो------पायत्वा यस्य / न चान्तिमोऽपि विकल्प: कल्प्यते। तस्यब नित्यकिकल्यस्य वस्तुनो धर्मिभूतस्य क्रमाक्रमनद्वारा नित्योपादानशून्यत्वेन अर्थक्रियानवाह्यनित्योपादानशून्यत्वप्रसाधनात / पर्युदासवृत्त्या बुद्धिस्वभूता मणिका कारे वस्तुभूत धर्मिणि प्रतिबद्धत्वसम्भवात् / ----- अयमेव न्यायो न वक्ता वन्ध्यासुतः चैतन्याभावादि त्यायो योज्यः। एतेन यथा वृद्धाभावादित्यायन्तर्भावयि तुं शक्यो न तथाय मिति त्रिलोचनोऽपि निरस्तः / -74] न च क्रमाद्यभावः त्रयी दोषजाति नातिकामति / अभावधर्मवापि आश्रयासिधि दोषपरिहारात / यतुं अनेन प्रमाणान्तराट् नित्यानाभसत्त्वसिद्धौ क्रमादि masenar Page #86 -------------------------------------------------------------------------- ________________ ====विरहस्य अमाधमत्ता जसिध्यत्तीत्युक्तम् तद अतिक स्यापि दूरभिधानम् / नित्यो हि धी। असत्त्वं साध्य म् / क्रमिकार्यकारित्वाझमिकार्यकारित्वविरहो हेतुः / अस्य च अभावधर्मत्वं नाम असत्वलअस्वसाध्याविनाभावित्वमुच्यते / तच्च क्रमाक्रमेण सत्त्वस्य व्याप्तिसिद्धी सत्त्वस्य व्याप्यस्याभावेन क्रमाकमस्य व्यापकस्य बिरहो व्याप्तः सिध्यतीत्यभाव धर्मत्वं प्रागेव विध्योव्याप्पिसाधकातें प्रत्यारनुमानाताकाहा प्रमाणान्तरात सिद्ध मिति नेत्तरेतराशयत्वदोषः। न च सत्तायामिव असत्तायामपि तुल्यप्रसंगो भिन्नन्यायत्वात् वस्तु भूतं हि तन्त्र साध्यं साधनं च। तया - यपि वस्तुभूत एव युज्यते / - --> वस्त्नस्तु प्रत्यद्रानुमानाभ्यामेव सिद्धिः। तयारमाने . नियमन आश्रयासिद्धिरिति युक्तम् / असत्तासाधने त्ववस्तु धर्मा पुरवस्तुनि विकल्पमात्र सिटे धर्मिणि नानयासिद्धियोषेण दूषयितुं शक्यः / तथाऽक्षणिकम्य क्रमयोगपग्राभ्यामक्रियामिोधः सिध्यत्येव / Page #87 -------------------------------------------------------------------------- ________________ __ 5 - जि तपा-विकल्पादेव अक्षणिको विरोधी सिद्धा=== विकल्पोल्लिखितश्चास्य स्वभावो नापर इत्यपि व्यवहर्तव्यम् / अन्यथा नरनुवादेन क्रमाक्रमादिरलिलादि - निषेधादि कमयुक्तमातत्स्वरूपस्याऽनुल्लेखादित्यक्षणिक शाशाविप्राणादिशब्दानुञ्चारणप्रसंग:। अस्ति च / अतो यथा प्रमाणामावेऽपि विकल्पसत्त्वस्य बन्ध्यासुतादेः सौन्दयादिनिषेधोऽनुरूप:तिया विकल्पोपनीतस्यैव .. अक्षणिकस्वरूपस्य तत्प्रत्यगीकाकारेण सह विरोध अध्यवस्थायां की दृशो दोषः स्यात् / यदि चामणिकाजुभवाभावात विरोधप्रतिषेधः तह वन्ध्यापुत्राशननु - भिवादेव सौन्दर्यादिनिधो मा भूत। ...... नन् विरोधस्य अपारमार्थिकत्वम् / तद्द्वारेण सणभडु सिद्विरप्यपारमार्षिकी स्यादिति चेत् नि हि विरोधी नाम वस्त्वन्तरं किश्चित् उभयकोटिदत्तपाद सम्बद्धाभिधानमिष्यतेऽस्माभिरुपपद्यते वा / येकसम्बन्धिनो वस्तुत्वाभावेऽपारमार्थिकः स्यातायया विष्यते तथा पारमार्थिक एवी विरुद्धाभिमतयोरन्योन्यस्वरुपपरि Page #88 -------------------------------------------------------------------------- ________________ 7 हारमा विरोधात तच्च भावाभावया: पारमार्थिकमेकन भावोऽभावरूपमाविति। नाप्यभावो भावरूपं प्रविशतोति योऽयमनयोरस रज्यिमः स एव, पारमार्थिको विरोधः / कालान्तरैकरूपतयाहि नित्यत्वम्, क्रमाक्रमा क्षणहयोऽपिभिन्नरूपतया ततो नित्यत्वकमाकमिकार्यकारकत्वयोर्भावाभाववत विरोधोऽस्त्येव / ननु नित्यत्व क्रमयोगपघवत्वं च विरुद्धौ विधूय नाऽपरो विरोधी नाम | कस्य वास्तवत्वमिति चेत् ।न। न हि धर्मान्तरस्य सम्भवन विरोधस्य पारमार्थिकत्वं ब्रमः। किन्तु विरुद्धयोर्थमियोः सदावे, अन्यथा विरोधनाम धर्मान्तरसम्भवेऽपि यदि न विरुद्धौ धौ क पारमार्थिकविरोधसद्भावः। विरुदौ च धौ, तावतैव तात्त्विको विरोधव्यवहाराकिमप-- रेण प्रतिज्ञामानसिद्धेन विरोधनाम्ना वस्त्वन्तरेणा तय पूर्वपञसंक्षेपः। नित्यं नास्तिन वा प्रतीतिविषयस्तेमाश्रयासिद्धता हेतोः स्वानुभवस्य च अतिरतः मितानि सपओऽपि च / शून्यश्च द्वितीयेन सिध्यति न वा सत्तापि सत्ता यथा -- जो नित्येन विरोधसिद्धिरसता शक्या क्रमादेरपि इति. companie: with 1.62 Page #89 -------------------------------------------------------------------------- ________________ .. === अन सिद्धान्तसङ्केपर-=-=-= Compate, धर्मस्य कस्यचिरवस्तुनि मानसिद्धाwith P.42. बाधाविधिव्यवहातिः किमिहास्ति नो वा --[77] काप्यस्ति चेत् कयमियन्ति न दूषणानि नास्त्येव चेत स्ववचनप्रतिरोधसिद्धिः। इति - तदेवं नित्यं न कमिकार्यकारित्वाकभिकार्यकारित्व---------योगि परमार्थी तत्तय सत्तायुक्तमपि नेव परमार्थतः। . ततञ्च अणिकासणिकपरिहारेण राड्यन्तराभावादनिका (तेन तम)द विनिवर्तमानमिदं सत्त्वं अणिकत्व एव विनाम्यान व्याप्त सिध्यतीति सत्त्वात क्षणभइसिदिरविरोधिनी। प्रकृतेः सर्वधर्माणां यद्बोधान्मुक्ति रिष्यते। / स एव तीनिमाथी अणभङः प्रसाधितः॥ विपक्षे बाधिनादेतो: साध्यात्मत्वं प्रसिध्यति। - तत् सिद्धी विविधा व्याप्तिसिद्धिरनाभिधीयते।। इति वैधHदृष्टान्ते व्यतिरेकरुपव्याप्या अण सिद्धिः समाप्ता / / 0 // -- .......... कृतिरिय महापण्डितरत्लकीर्ति पायानाम् // Page #90 -------------------------------------------------------------------------- ________________ 7 नमः अन्तरिक्षपाश्वनाथाय॥ स्ये481. पण्डिताशोकविरचितम् / अब यचि निराकरण म नमः समन्तभद्राय // ---- अयासातिदायस्तया न विहितस्तारक तं नार्जितमा तन्मे चापलमर्थलेशमधूना निर्मातुमौहे यदि ----- एतत सर्वमवेश्य यनिगदितं तत पण्डितै दृश्यताम - प्रीणन्त्येव वि. हि शिशोः प्रायः पितृणां मनः / / - / यो विरुधर्मा यासवान नासावेकः, यथा घटादिरपा, विरुधर्माध्यासवांच स्थूलो नीलादिर्य इति व्यापक---------विरुद्धोपलब्धिता इह दृश्यमानस्थूलो नीलादिरों धी स चानुभवावसितोऽसति बाधके प्रत्यासिद्धो हेतोरानयासिटिं निहन्ति / ननु भवद्भिरसन्नेव अवयवी प्रतिज्ञायते, स कर्य प्रत्यासिद्धिानावयविनमिह धर्मिण प्रतिपन्नाः स्मः, किन्तु प्रतिभासमानस्थूलनीलादिकम् / न तर्हि विरुद्धधर्मसंसर्गादवयविन एकत्वं निविदं स्यात् / यो कस्ता भवतोऽवयवी एकोऽनेकावयवसमवेतार्थ इति-- Page #91 -------------------------------------------------------------------------- ________________ Frmचेत सकिं प्रतिभासमानात स्थूलनीलादेन्याऽ== ... नन्यो वा न तावदन्यः, दृश्यत्वेनाभ्युपगमात् नि च पतिभासमानस्थूलनीलार्थव्यतिरेकेणाऽपरः प्रतिभाति / अनन्यञ्चेत् तस्यैकत्व प्रतिक्षेपेकामप्रतिषिसमेकत्व मवयविनः / ........ ------------....................... ननु च प्रतिभासमानश्चेश्यों नावयविरूपो धमी किंतहि रुपमस्यावशिष्टप्रसिद्ध भविष्यतीति उच्यते, ... प्रतिभासमानः स्थूलो नीलाकारः प्रत्यासिहं रुप अवयवित्वानभ्युपगमेऽपि अवशिष्यते। न चैवं मन्तव्यमन परमाणुसंचयवापिना स्थूलाकारः कश्चिदोऽसित यः प्रसिद्धो धी स्यादिति / अवयव्यनभ्युपगमेऽपि हिनिधनयमानेकात्मकः स्थूलोऽयो भ्युपगम्यमानः केन निषिद्धः। स्यान्मतम-निरवयवाः परमाणवः कथं प्रत्य स्प्लेनाकारेण अवभासरन् , स्थूल-सूमयोबि..........- -रोधादिति / तदपि न युक्तम, परमाणाव एव हि परस्प देहापरिहारेणी निस्स्यवानामधि उत्पन्नाः परस्परसहिताः अवभासमाना देशावितानवन्तो भासन्ते / Page #92 -------------------------------------------------------------------------- ________________ अब यवि निरा क र नम्) विततदेशत्वंचस्थूलत्वम् यत्तूक्तमत्स्यूलसूमियोचिशेध इति तत् किं पररुपदेशपरिहारवती निरवयवानामुघत्तिः परस्परसहितानामेकविज्ञानाव भासिलं वा विरुद्धमिति है वकुमध्यवसितम्। इदं चेर विरुद्ध स्थलाकार: किं विरु दः / अत एव निरवयवेषु बहुषु एकस्मिन् विज्ञाने [8] एतिभासमानेषु भवन प्रतिभासकाल भावी प्रतिभास धर्मः स्थूलाकारो न तु वास्तव: प्रत्येकमभावात्। प्रतिभासात पागूबा न तहि स्थूलोऽर्थ इति चेत्। न, तदापि पतिभासयोग्यतासम्भवात् यदैव हि सञ्चिता--- भवेयुस्तदेव प्रतिभासयोग्या: परमाणवः / यदा च पतिभासयोग्यास्तदा स्थूलाः / यस्त्वाह-निरवयवेषु बर्ष प्रतिभासमानेषु अबश्यमन्तरेणापि प्रतिभासितव्यम् / अन्तरामवभासे परस्पर प्रविविक्ता एव नावभासिताः स्युः। विविक्तानवभामे चाणुमान कं पिण्डी भवेत् / न चान्तरमचभासमान मुत्पश्यामः। तर तप्यं निरन्तर एक एव स्थूलो निरवयवाने कामको भवितुमर्हति, अपित्यका स्थूलात्मक एवेति / सोऽप्येवं वाच्यः-किं विजातीय Page #93 -------------------------------------------------------------------------- ________________ वना === परमाण्वन्तरमन्तर आहोस्चित शन्याकासयोगन तन्न शून्याकाहायोगस्तावचस्तुतया नेन्द्रियपत्यभगोच र:। अर्थसामर्यभाविनि तत्र अर्थस्यैव प्रतिभासोपपत्तेः। ----------------- विजातीयं त्विन्द्रियान्तरगृावं कमिन्दियान्तरजानेड वमासेत अविषयत्वात् / सत् केन अन्तरेणावभा सितव्यमिति न विमः। यत पुनरुध्यते अन्तराला--- ...नवभासे विविक्ता भासेरनिति। तत्रापि किमेषाम: (91) तरं विधेकः पररूप शून्यता वेति, चिन्त्यम / निरूपय--. न्तिस्त् पररूपशून्यतामेव विवेक पत्यामः / पररूप- . शून्याञ्चमै भासमाना: क विविक्ता भावभासेरनिति / मनु च प्रत्येके परमाणुगां धूलाकारः) तत; समुदिता-नामेष्यः / यथा च नीलपरमाणुनां प्रत्येकमसम्भवम् पौताकारो बहधपि न दृश्यने तथा प्रत्येकमसम्भवन स्थूलाकार: कथं बहषु स्यादिति ......... उक्तमत्र- अविरुटो निरवयवाणां स्थूलाकार इति। नीलविरुद्ध स्तू पीताकारः / ततः पीतविक है भीलाकार बिभ्राणेषु बहुवपि कर्य पीताकारो भवेत् Page #94 -------------------------------------------------------------------------- ________________ .. अवयविनिराकरणम् / --+ नै निरवयवत्वविरुदास्यूलाकारः यथोक्तान्यायात तवं प्रत्यासितः स्थूलोऽयः इह धीति व्यवस्थितम् / / तदेवमवस्थिते धनिर्माण हेतोः सत्यमसत्त्व वा निरुप्यम्। तत्र पाण्यादाकस्मिान_ कम्पमाने स्यूलोऽधः सकम्पनिःकम्ये रुपे युगपत् प्रतिपद्यमानः कय विरुद्धधर्म संसा -वान्त स्यात्। सकम्पनिःकम्पयो हि रुपयोः परसाराभावाव्यभिचाप निमित्तकोऽस्ति विरोधः। भावाभावयोरव हि परस्परपरिहारात्मको विरोध: ( वस्तुनोस्तु तदभावाव्य भिचारेणेव / इह च सकम्पनिलम्ये रुपे गृहात प्रत्यक्ष18J मेव सामर्यात परस्परा भावं साधयति, व्यवहारयति तु - निर्विशेषणेव अनुपलब्धिः / स्यादेतत् पाण्यादावेक - .. -----रिमन्तवयवे कम्पमाने नावयविनः कम्परुपमभ्युपेयम् / - अवयव एव हि तदा क्रियावान दृश्यते निचेदं - - मन्तव्यमा अवयवे क्रियावति तदाधेयन अवयविनामि ----क्रियावता भवितव्यम् यया रये चलति तदारुटोषि चलातीति / अवयवावयविकर्मगोभिन्ननिमित्तत्वात निमित्तायोगपद्याच्च / यदा हि आत्मनः पाणिकम्पनेच्छा Page #95 -------------------------------------------------------------------------- ________________ JNI ITE 93 . पाणि === भवति ततः प्रयत्नः तदा प्रयत्नवदात्मसंयोमा न पाणौ किया / यदा तु शरीर कम्पनार्थः प्रय- / नविशेष आत्मनो जायते / नपा तत्प्रयत्न वयात्म। संयोगात् शारीरे कमेति निमित्तभेदः। अतो भिन्न(निमिन) मिति तयोरेकस्मिन् जाते कर्ष निमित्तान्तरपुतिब जन्मा तभावे तश्परोऽपिति तथैव जाये। रय-- तदारुट कर्मणोस्तु सत्यपि निमित्तभेदे निमित्तयोगपद्यात सहभावः / तथाहि नोरनं. रथकर्मणासमवाधिकारणम् / तदारुचकर्मणस्तु नोद्यसंयोगः।। नयोश्च सहभावात् कर्म अपि योगपोनजायेते। तदेतत सकलमालोच्य भदन्त धमेतिरेणेदमुक्तम्- न चानावयवः क्रियावान् / अवय- / वेषु हि क्रियावत्सु विभागो जायते / क्रियाया / [3] विभागारम्भ पति निरपेक्षकारणत्वात / तेन च संयोगेऽसमवायिकारणे निवर्तते निवर्तेत अववि व्यमिति / इयमाहरा कणापशिष्या: - नोयनादाभिधाताहा जायमानः कियाविडोमो द्रव्यारम्भक Page #96 -------------------------------------------------------------------------- ________________ अवयविनिराकरणम् / -संयोगपतिद्वन्द्रिविभागारम्भको र अन्यत्तु विमान मात्रमारमते न तु यथोक्तविशेषम् / अन्यस्मिन ------पटासंकोचविकाशादि के कर्मणि अवयवसंयोगनिवृ-- तेरदर्शनात / तद्वत प्रयत्नजन्यस्यापि कर्मणो नास्ति संयोगनिवर्तनसामध्यम ततो नास्ति द्रव्यनिवृत्तिरिति . अयमत्र समाधि:- इह अवयविनि क्रियावति नियमेन अवयवैरपि क्रियावद्भिवितव्यम् / अन्यया अवयव संमृष्टेम्य आकाशदेशेभ्यो विभागोऽवयवा-- संसृष्श्व संयोगावयबिनः क्रियावत: स्यात् / अवयवास्तु क्रियाविरहिणः पूर्वा कान्तेभ्यो नमोपदेशेभ्यो नापसपेयुः। अवयविसमाकान्तैश्च देशै भिसंबध्ये रन / न चावयविसंयोग विभागम्यामवयसिंयोग---. ....विभागो बाच्यौ कार्घसंयोगविभागयो कारणसंयोग विभागौ प्रति निमित्तभावानभ्युपगमात् ।कारणसंयोगविभागावे हि कार्यसंयोगविभागवारभते / ---------- न च विपर्ययः सिद्धान्त हानिप्रसंगात न अवयवावयविना पृथग्यशत्वादाधार्याधारभावहानी Page #97 -------------------------------------------------------------------------- ________________ समवायोपिजच्यवतिष्ठत तस्मादवयविनि=== 4]क्रियावत्ति अवयवा; क्रियावन्त इत्यकामकेरपि . वैशेषिकैरियमभ्यपेयम् / यथा चावयबिक्रियायामवयवाः क्रियावन्तः तया अवयवेष्वपि क्रियावत्सु नवयवैः क्रियावद्रिाव्यमिति / अनया दिशा वाणुके क्रियावति तपारम्भको परमाणू क्रियाव: -------------न्ती मन्तव्यौ / अतश्चलावयवसम्बन्धिनाचला: परमाणवः / निष्किायावयवसम्बन्धिन स्तु निष्क्रियाः। परमाणु क्रियायो / तपारब्धमपि हाणकप्रव्यं क्रियावत प्रसज्येत। सर्वावयवक्रियायाः कार्य क्रियाविनामूतत्वात / एकस्य परमाणो क्रिया न परस्येति चेत सक्रियनि:क्रियो ------------- तर्हि परमाणू परस्परं विभज्यमानी उज्झित व्यारम्भकसंयोगो स्यातामा ततश्च द्रव्यनाशः। ------------------ एवं च माणक व्यस्य क्रियावत्वे व्यजुक पि क्रिया स्यादित्यनेन क्रमेण परिदृश्यमानोऽचलञ्चलः स्यादवयवातस्मान्निःक्रियावयवसम्बन्धिनो निःक्रिया: -----------------------------++ Page #98 -------------------------------------------------------------------------- ________________ अवयति निराकरणम् / =====परमाणवञ्चलाचयवसम्बन्धिभ्यश्चलेभ्यो चिमन्यमानी प्यारभ्भकसंयोगनाशवन्तः स्युः / निरवयवो हि परमा पुर्यमणुमात्रनमा देशमाक्रम्य परमाण्वन्तरेण संयुज्यते ततो विभज्यमानः कयमज्झितपरमाण्वन्तर प्रत्या--- सत्तिकः स्यात् / साषयवो हि भाव एकनावयवेन [36] बस्त्वन्तरसंयुक्त एव अवयवात्तरश्चलै: पूर्वाकान्ता नमादेशान विरहेथ्य देशान्तरमाक्रमेत निरवयवेक्षु त्वत्यन्तमस्तमितेयं कषेति युक्तं द्रव्यनारा प्रसंगम्। त्पश्यामः।------........... अंथवा अन्ययायं विदधर्मसंसर्गः। तथाहि--- आवृते एकस्मिन् पाण्यादौ स्थूलस्यायस्य आवृतानावृते रुपे युगपद भवन्ती विरुद्धधर्मकर्म द्वयसंयो. शमस्यावेदयतः। न चानावृतैकरूप एवायमिति अकयं वक्तुम, अर्धावरणेऽपि अनावृतस्य पूर्वब निप्रसंगात / अवयवनायत्तोपलव्धेः। तद्दष्टौ अस्या दृशिरिति चेत् / अदृष्टिरेव तहि अस्यास्त / न तु दृष्यदृष्टी / नन्वस्त्येव अवयविदर्शन मवयवाव Page #99 -------------------------------------------------------------------------- ________________ रोडपीति कोऽयं प्रसंगावंत्तर्हि स्थूला माम्बा लभ्येत। इदमत्राह कश्चित् - भूयोग्यवेन्द्रियसन्ति - --------कर्षसहायोऽवयवौन्ट्रियसन्निकर्षः स्थूलोपल निमित्त न चार्धावरणे भूयसामवयवानामस्तीन्द्रिय सन्निकर्षः संतान स्थलग्रहणमिति / सोऽप्येवं प्रष्टव्य: / विं स्थूला नामावयविनोऽन्यः। स एवानेकव्यापी स्यूला -तत्र यद्यवयव्येव स्थूल: तदा तद्गृहणे कपंन स्थलग हणमिति चिन्त्यम्। ------- | अव स्थूलत्वाव्यः परिमाणविशेषो गुणः स ५व्या दन्यः एवेति चेत् / वं तहि परिमाण रहितमेव तत् [86] द्रव्यमुपलभ्यते न त्वस्य अन्येनान्येन परिमाणेन -- योगः। न चास्यानेकपरिमाण कल्पनापि साधी / युगपत् सर्वेषामनुपलब्धः। न च दृश्यस्य निनितिर्युका / अवयवस्यैव तत् परिमाणमुपलभ्यत इति चन् / यद्येवं स एव तर्सवयवः स्वेन परिमाणेन सम्बरः प्रत्यसोऽस्त्वावरणकाले नावयवी / स्यादेत----------ए कार्य समवाया भ्रान्ति निमित्तायवयव्येव अवयवपरि Page #100 -------------------------------------------------------------------------- ________________ अव यवि निराकरणम्। =-=-माणेन सम्बद्ध उत्तिमातीति तपपित झोभनमा द्वयोः समपरिमाण योरवयवावयविना: पतिभासप्रसंग: / यस्य हि महत्तोऽवयवस्य तत् परिमाणम् स तावत स्वेन परिमाणेन सम्बद्धः प्रतिभाति / अवयविनध्य तत्परिमाणसम्बद्धपतिभासाभ्युपगमे योः समपरिमाण- योरवयवावयविनोः प्रतिभास आमज्यते )----- - न चास्ति यथोक्त प्रतिभासः। परिमाण रहित साऽवयवः प्रतिभास इति चेत ( स्वोदेता यस्यानयवस्य परिमाणेन अवयवी सम्वक्ष प्रतिभाति स स्वं परिंभा परित्यज्यामातीति / इयमपि परिमाण विरहिणोऽववयस्यारष्टे साक्यं कल्पयितुम् / एका समवायाञ्च भ्रान्तिनिमित्तादल्पतरावयवपरिमाणवानप्यवयवी प्रतिभासेत / न च बाधकमन्तरेण भ्रान्तिरपि शक्या स्थापपितम् / ................. -18] अस्ति, तह स्थूलोऽधयक्ष एव प्रत्यक्षः / एवमा वरणकाल इवानावरणावस्थायामपि स्थूलतरोऽवयवः प्रत्यक्षोस्त / परमध्यवर्तिनामवयवानामिन्द्रिय सन्निको --- Page #101 -------------------------------------------------------------------------- ________________ अवयविनिराकरणम् ee मावेथूलतमाच्यविदाजानुपपत्तेतस्थामक्तम - निखिलावयवदनि न स्थूलपृत्यसकारणमाकिन्तु भयोऽवयव दर्शनामिति) इयमपि न सम्यक / अभिमुखा बस्थितस्य हि पर्वतादेवाचौनावयवदर्शन तपा स्थूलपतिपत्तिर्यया लोक्यरमध्यवर्तिनी दर्शने / ततो नयावन्निवोधावयवदानं तावत् कथं स्थूलतमा-पतिपत्तिः स्यात् / न चावयवा अक्सरमध्यवतिनो युगपश्यन्ते / तत् कयमवयवी, स्थूलो दृश्यत! क्रमेण दिग्रामवयवानां प्रत्यक्षीकरण प्रत्यक्ष: स्थूलोऽवयवीति चेत् अन्यया तु का प्रत्यक्ष इति निमध्यम / अवयव इति चेत् / अवयवी (?) अपि परमथिवर्तिनी न युगपदृश्यन्ते इति कयं सोपि प्रत्यक्षः स्यात् / तब नावयवी नावयवाः प्रत्यक्षा इति न किञ्चिद्दयततिातत् मिरमावृता--- नावृतस्प: स्थूलोऽर्य इति / --------- तथा रागारागाभ्यां विरोधः सम्भावनीय: तपाहि एकस्मिन् रक्त स्थूलोडों रक्तारक्त रूपे here ta stanat but it is not ets to this it may be construed satisfactory. 2 Runon Page #102 -------------------------------------------------------------------------- ________________ अचयवि निराकरम् / 10. ........ -=-=- युगपत प्रतिपद्यमानो विरुद्धरुपययोगमात्मनः-- [88] प्रकाशयति। नन्ववयव एव रक्तोऽवयवी त्वेकरूप एवेति / यद्येवं राग व्यसंयोगो हि रक्तत्चम --- ......... अवयवस्य च रागदव्येण संयोगऽवयविनोऽपि तेन --- भाव्यम् / अवश्यं हि कारणसंयोगिना कार्यमपि संधुज्यत इति समयात्। यस्तु आह-रक्त एवावय वीर अस्ति है कुंकुमारत परावयवे कुंकुभारतः पर ति प्रत्ययः / ततो रागद्रव्यसंयुक्त ए वायवीति तस्यापि वर्णान्तरानभासः स्यात्ययविना रागद्व्यं हि प्रत्यासीदत् नितरूप वस्तुस्तिरोधते. स्वेन च -- रूपेण व्यं सम्बजाति / यथा रक्तोवयवस्तिरोहितसह जरुपो रागद्व्यसमवायिना रुपेण सम्बन्धी प्रतिभाति ति अवयविन्यपि रागद्व्यसंयोगिनि वर्णान्तरानवमा सपसंगो दुर्वार। तक्ष रक्त एवावयवीति शक्यं ... वक्तम। ---------.------------------- अन्यस्त संयोगस्याऽध्याप्यवृद्धिमत्त्या समा धत्ते। स माह-वाल्य वाग्व्याप्यवृत्तिः संयोगः / Page #103 -------------------------------------------------------------------------- ________________ वी तेनकार्यों रक्तच्चारक्तश्चेति सोऽन्येवं पर्यनुयोज्यः / कथमव्याप्यवृत्तिः / यदि हि स्वाश्नये सम - वितो, रुपादित व्याप्यवृत्तिरेवायभः / असम --- वितश्च अवृत्तिरेव आप्यव्येष्विव मघा [भ्याम!एकत्र संयोगस्य भावाभावाव्यापिनो वृत्तिरिति चिता स्यादेतत- यथा विरुद्धावपि रूप-रसा वेकमालयने तया संयोगस्याऽप्येकत्र भावाभावों युगपत् स्याताम)-- ---- अहो मोह विजृम्भितम् / अभावो हि भावनिवत्तिरूपो नास्य भावनिवृत्तिं हित्वा रूपान्तरमीतते / "यश्च यन्निवृत्तिरूपः स कथं तस्मिनं सत्येव भवति) भावे वा तन्निवृत्तिरुपतां जह्याता तथा हि अनलं पश्यन्नपि सलिलाधी तत्र प्रवतेत 1 जलविविक्तस्यानलस्य दर्शनांत जलाभावसिद्धेरप्रवृत्ते रिति चेत / भवतु अनुपलभान्जलभिावसिहिः तथापि जल सत्ता सम्भावयन जलाधी प्रवतेत। ननु तत्र - यदि जलं स्यापलभ्यताकिमतः। अतोडनुयल भाद Page #104 -------------------------------------------------------------------------- ________________ अब य बि निराकरण =======भावोजलस्थति +यपिमन्युपगतवजलाभावसिहिक तथापि तयर्थिनः तदवशंकया प्रवृत्तिः स्यात् युगप.दिका संयोगस्य भावाभावी दृश्यते / तेनैवं कल्पयामः न स्वेच्छया। ननु किमभावो भावप्रतिषेधात्मकः प्रतीयते अन्यथा वा। तत्र भावनिवृत्तिरूपेऽभावे ----सिद्ध कर भावोपलब्धिर्न भान्ता स्यात् / भावाप्रतिजे धात्मकच नाभावा नाममात्रं तु स्यात् न चनाममानार्थस्य तथा भावः / रुपरसमोस्तु न परस्पानिवृत्ती रंपमिति क तबाहरणमिह शोभेत न च रूपरस१ि०) योरकत्र समवायोऽस्माभिरनुमन्यते शब्दोऽप्येवमेव भव्याप्यवृत्तिरसिद्धः, स कथं प्रकृतसंशयनिवृत्तये कल्यतेति अलं बझापितया। . / अथवा स्थूलोऽर्थः तदतद्देशः प्रतीयते तद्देशयो. श्च परस्परामावयिभिचारनिमित्तोऽस्ति विरोध: (अता विरुद्धधर्म संसर्गः स्थूलस्य / स्यादेतत् कथं तरतद्देशयोः परस्परभावाव्यभिचारः स उच्यते- इहचावकस्मिन देवो परिच्छिद्यमाने जादूष्यप्रच्युति - Page #105 -------------------------------------------------------------------------- ________________ रस्य व्यवच्छिधतेत्तच्यवच्छेदे तत्परिच्छेदाभावप्रसक्तः। प्रध्युतिवच्च प्रच्युतिमयपि देशान्तर व्यवच्छियते / यदि हि परिच्छिद्यमानो देशान्तरस्वमावो भवेत तया तप एव उपलब्धो भवेत् / देशान्तररूपं तु विरहय्य स्चेन रूपेण प्रकाशमानो देशो देशान्तरासंपृष्ठ इत्यवसीयते / यथा च देवास्य दिशात्तरासंसर्गः तपा तेनाधारभूतेन देशेन यत् तदपि 'देशान्तरसव्याप्त रूपं नयभाववति देवान्तरे वर्तेत। यप। भवति। एकेन येोन व्याप्तो घरो न देशान्तरे वर्तते। - हिनन देशान्तरेऽनुपलभ्भादवृत्तिरिति चेत् / विपकृष्ट देशान्तरे कयमस्याभावः प्रतिपत्तव्यः / तस्मादिदमकाम केनापि वाध्यम - यदुत एकदेशव्याप्त रुपं न देशान्तर वर्तत इति / तस्य तेन व्यापन 17 संगाया तदभाववति देशान्तरे वर्तमानाऽपि ---- तिन देशेन व्याप्येत / न च व्याप्तिरस्य वाक्यावसातमा भागान्तासम्भवात / एतेन सन्निरस्तं यदाह कश्चित- ययैको भावः तस्तद्देश सगांदवहिन देशनमा ... मारु---- Page #106 -------------------------------------------------------------------------- ________________ जनयन न-विरुध्यत इति तदपि न प्रकृतानुस्यम्। तपाहि- भावाभावावेव परस्पर परिहारेण विरुद्धा न बरतनी / वस्तुनोस्त् परस्परामावाव्यभिचारण --- 1 -विरोधः / तेन यव वस्तु वस्त्वन्तर पच्युतिमा तदेव तेन विरुद्धम् न चैककानिर्वर्तनशक्तिः -----कायान्तर न्यभावाव्यभिचारिणी / अनुपलभ्भो हि वस्तुना वस्त्वन्तरामावाव्यभिचारं साधयति एकका निवर्तन शक्तिमति च रुपे गृह्यमाणे कायान्तर निर्वलिनशक्तिरपि परिच्छि यत इति कय तदभावःाएक-- देशसम्बद्धं तु रूपं देशान्तररांसगिरूपपरिहारेण उपलभ्यभानं तदाभावाव्यभिचार तेन विरुद्धम् / यथा अत्यन्तसदृशीर्वस्त्नो युगपपलभ्यमानयो: सत्यपि चाकारभेद दूरादनुपलयमाणभेट्यो देशभेदमान निमित्तकं प्रत्यासितं विरोधमानित्य भेदोऽवस्थाप्यते / यस्त्वाह- यधैक चर्विज्ञान भिन्नेषु चक्षुरादिषु वर्तते तदधीनोत्यापतया - [12] तथान्योऽपि भिन्नानिवृत्तिन भेत्स्यत, इति / amanapanArialsuINUE Novewaristmasway anakbcampermitHAN ----------------- Page #107 -------------------------------------------------------------------------- ________________ 1.5 सोऽपि देशभेदनिमित्त विरोधेऽवस्थाप्यमानेवस्तुनः कारणभेदनिमित्तं विरोधमासञ्जय जन नैपुण्यमान्मना निवेदयति। न हि विज्ञानस्य देशोऽस्ति कश्चित अमूर्त त्वात् / स्याप्त यथा देशभेदनिमित्तो निरोध तथा कारभयेनिमित्तोऽपि स्याना को हि वस्त्तो विशेष: कारणभेया देशभयस्यति। -------- उक्तमिह - परस्परा भावाव्यभिचारनिमित्ता- वस्तूनामस्ति विरोधः / स देशभेदेऽपि सन्ति / (31५-धीयते न कारणभेदे / देशभेदेवनी हि रुपे अन्योन्यपरिहारेण उपलभ्यमाने परसपाभावाव्यभिचारिणी भवतः, न कारणभेदवती। तदेवं कम्प- रागावरणभावाभावकृते देशभेदनिबन्धने च चतुथै विरुधर्मसंसऽवयविरहमात्र नियन्धनो भेदव्यवहारो वस्तूना रिरः, महतोरयोगातानिमित्तान्तरस्य वाऽ.. दर्शनात्। ततो विरुद्धधर्मसंसगेऽपि भवन्न-- GAVaramयेऽवधापित पंधमत्वं सिदं हेतोः। अधुनाध्याप्ति(रेवास्य-स्वसाध्येन समर्थनीया | इह विरुधर्मसंसर्ग . -- Page #108 -------------------------------------------------------------------------- ________________ स य बि नि / र OPY.. ----यध्र्यवहारो व्यापकं निमित्तवत्त्वं जगातो ततो ध्यापकानपलल्या तस्मा_व्यावृत्ती विरुद्धधर्मविरहेण व्याप्यते / सद्विरुरश्च विरुद्धधर्मसंसर्ग:। -- तेनेयं व्यापकविरुखोपलब्धिभूमिकाा एवं1937 प्रसाधितेऽस्यास्त्ररुप्यऽसिद्ध विरुद्धार कान्तिका योषा नावका लभन्त इति / एवं मया बहुभु दुर्मतिनिर्मितषु प्रत्युद्धतेषु खलु दूषणकण्ट केषु / --आचार्य नीतिपय एव विशोधितोऽय मत्सार्यमत्सरमनेन जनः प्रयातु।। समाप्तं चेयमवयविनिराकरण मिति। Page #109 -------------------------------------------------------------------------- ________________ नम: ही अनारिअपाश्वनाथाय।। पण्डिताशोकविरचिता न्यवा-१. 1.1 मम+सामान्यपणदिक्पसा स्त्तिा व्यापर्क नित्यमेकं च सामान्य यै: प्रकल्पितम् / मोहशान्यिच्छिदे तेषां तभावः प्रसाध्यते / die कयमियमवगम्यते / परस्परविलक्षणाक्षणेषु प्रत्यअसमीयमाणेषु अभिन्नधी ध्वनिप्रसवनि बन्धनमर्नु यायिरूपं सामान्य न मान्यं मनीषिणामिति साधकप्रमाणविरहात बाधकप्रमाणसम्भवाचेति बमः। तंवाहि यदिदं सामान्यसाधनमनुमानमभिधीयते पर: - यगताकारं ज्ञानं तदनुगतवस्त निबन्धनं यथा बहूषु पुष्पेषु सक् सृणिति ज्ञानम् / अस्ति च परस्परसम्पर्कविकल कलासु कार्यादि-- व्यक्ति भनुगताकारं विज्ञानम् / तदने कान्तिकतादोकान्त शरीरत्वात् न तदानसाधनायालिमा यतो भवति बटुलु पाचकेषु पाचकःपाचक इति एकाकारपरामर्शप्रत्ययानच तेलु Page #110 -------------------------------------------------------------------------- ________________ 108 अनुगतमे वस्तु समस्ति तदावे हि जाणव------ तथाविध प्रत्ययोत्पायएसंगो दुर्निवारः / क्रियापका---[45] रापेक्षाणां स्वलताणानां सामान्यव्यजकत्वा - *दयमदोष इति चेत् ।नेतास्ति / नित्यानामना यातिशयतया अनुपकारिण सहकारिणि अपेक्षाऽयोगात / सातिशयत्वे वा प्रतिक्षणविकारारुशरीरत्वात किया कुत इति योजो दध्यारिहारमा क्रियानिबन्धनत्वात पाचकेषु अनुगताकार प्रत्ययस्य नानकान्तिकतादोष इत्यपि वार्तम् / प्रतिभेद नियमानानां कर्मणा तन्निबन्धनत्वायोगात। भिन्नानामपि अभिन्ना-. कार ज्ञाननिबन्धनत्वे व्यक्तीनामपि तथाभावो न राजदण्डनिवारितः। ततश्च सामान्यमेव नोपेयं स्यात् इति मूलहरं परमाायता देवानांप्रियण सुष्ठ अनुकूलमाचरितम्) अनेनेव न्यायेन क्रियाकारकसम्बन्धमभिन्नज्ञाननिबन्धन मुपकल्ययन प्रतिक्षिप्त:। Page #111 -------------------------------------------------------------------------- ________________ सा) मान्य क्षदि पारिता 101. म - पाकक्रियानिबन्यना-पाचकेवमुगताकार प्रत्यय ततो नानकान्तिकतादोष इत्यपि न मन्तव्यम् / न / हि अन्तिरसम्बन्धिनी जातिर्थान्तरमृत्ययोत्पत्तिनहतः, अतिप्रसंगात्। स्याप्तत समवेतसमवाय--- सम्बन्धबलात् पाकक्रिया सामान्य पाचळेषु अभिनाकारं परामर्श प्रत्ययमुपजनयति नतो न योकदिवसः। तदिदमपासारम) यत् उपयन्तिरा पव--- जि(नि)तया कर्मणामेव असम्भवात, विनष्टे कर्मणि तत सामान्यं न कर्मणि तदभावा देव [1] नापि, कर्तरीति सम्बद्ध सम्बन्धो ऽप्यस्य नास्तीति नाभिन्न प्रत्ययहेत) तस्मात स्थितमेतत् तदनेका------------न्तिकतादोषदुष्टत्वादनेदमनुमान सामान्यसत्तासाध जाय पर्याप्तमिति। ---------------- इतश्चापि न सामान्य सत्तासाधनमिदिमनुमानम् / यथैव हि परस्परासंकीस्विभावा अपि शाबलेयादयो भावा: कयाचिदेव तदेककार्यप्रतिनिथमलक्षणया स्वहेतुबलायतया प्रकृत्या तदेकमभिमतमनुगत Page #112 -------------------------------------------------------------------------- ________________ 10 ------- =======रुपमुपकुर्वते तदपरसामान्मान्तरण, अन्यथा - वस्थाप्रसंगात / तदा तमेकं परामर्श प्रत्ययमुपजनयन्तं , क्रिमन्तरालगडुना व्यतिरेकवता सामान्येन उपगतेन / ---------- बोच्यते - प्रतिनियत शक्तयः सर्वभावाः ।एत चिसामान्यापलापिभिरपि नियतमभ्युपगमनीयम्। अन्यथा कुतः शालिबीजं शाल्यङ्क रमेव जनयति - न को वांकुरमिति परपर्यनुयोगे भावप्रकृति मुक्तवा किमपरमिह वचनीयमस्ति / एतन उत्तरमस्माकमपि न वनोकाकुलकवलितम् / तथाहि वयमप्येचं शक्ता एव वकुम्। सामात्यमेव उधक शक्तियक्तीनां भेदाचिशेषेऽपि न तदेकं विज्ञानमुपजनयितु मिति / अनुत्तर बत दोपसरूरमन भवान दृष्टिदोषेण प्रविश्यमानो इपि नात्मान मातमना संवेदयते / तथाहि- शालि-------[47] बीजतदकुश्योरध्यमीनपलम्भनिबन्धने कार्यकार भावेऽवगते शालिबीजं शाल्यङ्कर जनयितुं Page #113 -------------------------------------------------------------------------- ________________ 111 मान्यपन दिवसाal ==== शक्तं जकोटवांकुरमिति शक्यमभिधातुम। जिव सामान्यतहतो रुपकायोपिका रकभावः कुतश्चन ....या प्रमाणानिश्चितः / तत्कयमिदमुत्तरमभिधीयमानमार - धीत साधिमानमित्यलमलीकनिर्बन्धनेन / न साधकप्रमाणविरहमाने प्रेक्षावताम सदावहारमा ततस्तदमावसांधकमनुमानमभिधीयमानमस्माभिरा-- कल्यनाम - यद यदुपलब्धिलमणप्राप्त सलोपल भ्यते तसदसदिति प्रेक्षावद्वियवहर्तव्यम् यथा अम्बुरा-1 .. म्बुरुहम्, नोपलभ्यत च उपलब्धिलक्षणं प्राप्तं चिद पीति स्वभावानु पलब्धिः / न चात्रासिद्धि दोषोद्भावनयाप्रत्याख्यातव्यम; तथाहि अत्रासिद्धिर्भवन्ती स्वरूपता विशेषणतो वा भवेत्। तत्र न तावदायं ----- सम्भवति। अन्योपलम्भरूपस्य अनुपलभ्भस्याऽभ्युपिगमाततिख्य च स्वसम्वेदन प्रत्यक्षसासात्कृतस्व---- रूपत्वात कुनः स्वरूपासिद्धदोषावकाराः। -------- भयोच्यते - स्वसंवेदनमेव न सम्भवति। स्वात्मनि क्रियाविरोधात / न हि तयैव असिधारया सैब असिधारा च्छिद्यते तदेवांगुल्यग्रं तेनेवांगुल्यग्रेण स्पृश्यत इति। - Page #114 -------------------------------------------------------------------------- ________________ 112 4 अतोऽसिह एकार्य हेतुः तबियं स्वसंवेदनशब्दा--- (A)[14] परिज्ञानविजृम्भितम् एव प्रकरयति वावःचः)। तथाहि कलश- कलधौत कुवलयादिभ्यो व्यावृत्तं विज्ञानमुपजायते। तेन बोधरूपतया उत्पत्तिरेवास्य स्वसंवित्तिरुच्यते, प्रकाशवत) न कर्मकतक्रिया भावा / एकस्यानारूपस्य रुप्यान पपत्तितः। येव हि प्रकाशकान्तरनिरपेक्षः प्रकाशः प्रकाश मानः आत्मनः प्रकाशक उच्यते तथा ज्ञानमपि जानान्तरनिरपेक्षम, प्रकाशमानमात्मनः प्रकाशाक] मुच्यते / ततोऽयं परमार्थ:- न तान ज्ञानान्तरसंवेगमपपद्यते / नाऽप्यसवदितमुध्यते / यथाप्रकारे च स्वसम्वेदाब्याधे विवक्षिते न किञ्चित् बचनीयकमस्ति कुतो यथोक्तदोषावसरः।मापि विशे. प्रणासिद्धयाऽसिद्धिसद्भावनीया। उपलब्धिलक्षण) - प्राप्ततया सामान्यस्य स्वयमेव परेरुमागमात् / तवानभ्युपगमे वा न सामान्यबलेन वा कोलेयादिन अनुगताका धी-वनी स्यातामा नहि पतो ----------------- वाह. Page #115 -------------------------------------------------------------------------- ________________ 0 . 10 मान्यपणापसारिता/ 943 =चत्रज्ञानाभिधान पक्ति तदपिलीम तस्य प्रतीति भवति दण्डिवत् / / यत् पुनरिदमुद्योतितमुद्योतकरण - किं सामान्य प्रतिपद्यसे नधा। यदि पतिपद्यसे, कयमपल्ली --- मधन प्रतिपयले तया तस्य असिसत्त्वादालया सिदो हित्: / तदिदं तस्य धर्मिस्वरूपिता नभिज्ञताविभिRa तमाभाति / यतो न, वयं बहीरूपतया सामान्य धर्मितया अडीकुर्महे / अन्तममा अन्तर्मानाभिनिवेशिन: भावोभावोभयानुभवाहितवासनापरिपाकप्रभवस्य अध्यरतबहिर्वस्तुना जानाकारस्य धर्मितया - उपयोगात। स च स्वसंवेदन प्रत्यक्षसिद्धतया न शक्य: प्रतिक्षतम्। तपत्र धर्मिणि व्यवस्थिताः स्म सदसत्वे चिन्स्यन्ति / किमयं सामान्यशब्यविकल्पप्रतिभासार्थो धर्मा परपरिकल्पितबहिःसामान्य निबन्धनो घेति / तस्य बाहानुपायानत्वे साध्यतयाऽनुपलभीहेतुः। न पुनस्तस्यैवाभावः साध्यते |तद्विषयशब्दप्र--- योगप्रसंगात / एवंविधं च धर्मिणि विवक्षिते कुत फ्र (साध्य तथा )? ------ Page #116 -------------------------------------------------------------------------- ________________ 916 तस्य / ===== मात्रायासिद्धिन्दोलन चतूच्यते प्रत्यायमसम्मसिद्ध स्वभावतया सामान्यस्य असिद्ध [वार्य हेरिति / तदयुक्त स्वरूपेणाप्रतिभासनात् / इयमेव हि प्रत्यक्ष स्य प्रत्यमत्वम् यत् स्वरूपस्य स्वबुद्धौ समर्पणाम। पुनर्मूल्यादानकयि सामान्य स्वरूपं च ना यति प्रत्यक्षतां च स्वीकर्तुमिच्छति / तयाहि. न वयं परस्परा सकी शाबलेयादिव्यक्तिभेद प्रतिभा सन वेलायत तहिलरमपरमगतम ध्यामहे / कण्ठानलमिव भूतेषाबलेयसामान्यबरसिदः) तत् कथमटकल्पनया आत्मानमात्मना विप्रलभेमहि / [10) इतिनासि हो हेत्। नाप्यनकान्तिकता शाविषय -मतिपतति, विपक्षवृत्त्यदर्शनात असपने सभ्भवानुपलम्भात साधारणानकान्तिकता मा भूत ) सन्दि-4विपक्षव्यावृत्तिकता तु प्रतिबन्धादर्शनादनिवारितप्रसौव। तदेवन्न समालोचित तर्क कळशधियामभिधानम्। विपर्यये बाधक प्रमाणसामयिपसारित सद्भावत्वात तदाशंकायाा तथा घसत्त्वे साध्ये सत्त्वं विपक्षः। Page #117 -------------------------------------------------------------------------- ________________ 115 सामान्य दूध दिम सा रिता) -- - तत्र पत्यकृत्वा चितव्यम्हान्योन्य यात्रिकन लापतिप्तसामध्ये तत् नया भवत्येवा तययाऽविक..लबल सकलकारणकलापोऽङ्कारः / सति च चक्षुरादि साकल्ये दृश्ये वस्तुनि अविकला प्रतिबद्ध शक्तिकारणं प्रत्य ज्ञानमिति स्वभावहेतुः / ततो विरुद्धोपलम्भाद विपक्षाय् व्यावर्तमानो हेत असयवहारयोग्यत्वेन व्याप्यत इति व्यायव व्याप्तिसिद्धेनाउनैकान्तिका अभिमतसाध्य प्रतिबन्धसिद्धेस्तु विरुद्वता दूरतरसमुत्सारित रभसप्रसत्रैव / अतोऽसिद्धतादिदूषणकलालतिकोताहेतोः प्रस्तुत वस्तुसिद्धौ सिद्धमसत्त्वं सामान्यस्येत्यलमतिबद्धविस्तरविसारिण्या ---- कययेति विरम्यते। ----------- न च वस्तुसंस्थानबत् सामान्य व्यक्तेलेक्षणाम। - --1017न चाऽनुवृत्तव्यावृत्तवर्णा धात्मके जाति-व्यक्ती,वर्णादि नियतप्रतिभासप्रतीतिप्रसङ्गात् / व्यक्तेरेवासी प्रतिभास इति चेत कोऽपर स्तहि सामान्यस्याऽनुगता-- कार इति चेत। 1 [क] Page #118 -------------------------------------------------------------------------- ________________ =-=-ननु वर्णसंस्थाने विरहृय्य किमघरमनुगामि मिच्यते ----------जातिव्यन्योः समवायबलाद विभावित विभागयो: श्रीरोदकयोरिव परस्परमिश्रणेन प्रतिपत्तेरिति चेत् / न तहि सामान्यविशेषयोरेकतरस्यापि रूपं गृहीतम्। स्वरुपाग्रहणेऽनयोरप्यगृहणमिति निरालम्बनैव सातादृशी प्रतिपत्तिरिति परमार्थ आवेदितस्तावनिरालम्बनया च प्रतीत्या व्यवस्थाप्यमानं .. सामान्यं सुव्यवस्थापितम् / तस्मात् विशेष्यासिस्याविनायमसिद्धो हेतुःा सपने वर्तमानो विरुद्ध इत्यपि न मन्तव्यः। अने कान्तिकताऽप्यस्य न / सम्भावनामहति। असहावहारानपेजत्वेन हि दृश्या नुपलभ्मा व्याप्तः। यदि हि सन्तपि तन्न न प्रवर्त------ यत् / इह सापेक्षः स्यात् / ततो विपक्षाद व्याप कविरुदावरुद्धात व्यावर्तमानोऽसहावहारे विधाभ्यतीति / अतस्तेन असहावहारेण अनुपल-म्भो व्याप्यत इति कुतोऽनेकान्तः। ततश्च स एवाधः समायातः। -- Page #119 -------------------------------------------------------------------------- ________________ 197 सा मा न्य दूब नर 4 प्रसारि ता| =-=--- एतासु पञ्चस्ववभासिनीषु प्रत्यक्षबोधे स्फुटमडलिषु। --- (102] साधारणं स्फमचे षष्ठमिहेसते यः गुडं शिरस्यात्मन ईक्षते सः॥ सर्वस्य च पूक्तिस्यायं परमार्थः - प्रत्यक्ष प्रतिभासि वर्मन पञ्चस्वडुलीषु स्थितं --- -- सामान्य प्रतिभासते नचविकल्पस्या कारबुहा तया) ता एवाऽस्फुटमूर्तयोऽत्र हि विभासन्ते न जातिस्तत:---- सादृश्यभ्रमकारणौ पुनरिभावकोपलब्धिध्वनी। ति सामान्यसिद्धि दूषणदिम्य सारिता। कृतिरियं पण्डिताशोकस्य / / 0 / --- . Page #120 -------------------------------------------------------------------------- ________________ न्या . 118 जम: / अन्तरिक्षपाश्चनाथाय / .. रत्नाकरशान्तिप्रणीतम -अन्त र्ध्या प्ति स मर्धनम् / - ॐ नमो बुद्धाय इह सत्त्वमर्थ क्रियाकारित्वमा, तदितरसत्त्वलणायोगात् / तच्च क्रमयोगपद्याभ्यां व्याप्त परस्परव्यवछेयलक्षणवादनयोः प्रकारान्तरेण करणासम्भवात् / क्रमयोगपो चाऽक्षणिकचे न स्तः, पूर्वापरकालयोरबिचलित स्वभावस्य कर्तृत्वाकर्तृत्चे विरुखधर्मयायोगा।----.-.... / तत्र न तावत् कमः, क्रमाणामेककं प्रति पूर्वा परकालयोः कर्तृत्वाकर्तृत्वापत्तेः / एवं सर्वक्रमामा. बात केवलं सकलकार्ययोगपद्यमवशिष्यते (तन्त्र च स्फुरतरः पूर्वा परकालयो; कर्तृत्वाकर्तृत्व प्रसङः / विरुद्धे च कर्तृत्वाकर्तृत्वे एकधमिनि सम्भवतः। एकस्वभावश्च तावत्कालमक्षणिक इति सिद्ध एतस्मिनकमयोगपद्ययोरयोगः। तदेवमणिके व्यापकानुप Page #121 -------------------------------------------------------------------------- ________________ विनात 119 -नव्या निषिद्धं सत्त्वं क्षणिक एवाचितिष्ठतेइति क्षणिकत्वेन व्याप्तम् / तत् तेन व्याप्तं यत यत्र धर्मिणि सिध्यति तत्र क्षणिकत्वं प्रसाधयति / [04 इदमेवेदानी, केय केय) व्याप्तिर्गहीतव्या दृष्टान्तध मिणि साध्यधर्मिणि वा / केचियाहू:- दृष्टान्तधर्मिण्येव धूमवत् / अन्यथा साधनवैफल्यं स्यात् / उमेयधर्मसिद्धिदारनान्तरीयकत्वात व्याप्तिसिद्धेः न हि महानससिद्धायामग्निधूमयोाप्तौ पुनरनि सिद्धये धूमलिङमन्विष्यत इति / तथाहिदृष्रान्ते गृह्यते व्याप्तिधर्मयोस्तत्र दृष्टयोः। हेतुमात्रस्य दृष्टस्य व्याप्तिः पझे तु सभ्यते / "साच सर्वोपसंहारात सामान्यमबलम्बते / तस्य धमिणि वृत्तिस्तु प्रतीयेतानमान तः / / प्रत्यदृष्टयोधिर्वतिध्मयो कार्यकारणभावसिद्धौ तयोर्व्याप्तिसिद्धिरिति प्रत्यक्षसिद्ध बलौ युक्तमनुमानवैफल्यम् नवं व्याप्तिसिद्धेः प्राक प्रमाणान्तर--- सिद्धं धर्मिणि अणिकत्वमा साधनधर्ममेव केवः -- x विषम उपन्यास): २.या 9 5 52 ) / Page #122 -------------------------------------------------------------------------- ________________ अन्त सप्ति समर्थनम लमन्पश्यन्ती विपर्यये बाघकप्रमाणबलात तस्य----- क्षणिकत्वेन व्याप्तिं प्रतीमः। तेत ततः साधनवैफल्या वैफल्यमेव अणिकत्वव्याप्तस्य सत्वस्य तयात्वेन धर्मिणि प्रतीतो अणिकत्वस्यापि प्रतीतेरिति चेत। न। सर्वोपसंहारवती हि व्याप्तिः साध्यसिद्धे रङमा तिदियमनपेक्षितधर्मि किशोध साधन धर्ममात्रमवलम्बते। [105) तद्यथा। यत्र धूमस्तत्राग्निरिति / न पुनर्यत्र महानसे धूमस्तत्राग्निरिति / एवमिहापि यत् सत् तत् क्षणिकमिति व्याप्तिप्रतीतो साधनधर्मस्यापि धमिणि सत्त्वं नान्तर्भवति / किं पुनः साध्यधर्मस्य / तस्मात सत्त्व-- सामान्यस्य साधनधर्मस्य पक्षधर्मत्वं व्याप्तिञ्चकशः प्रतिपाद्य तदर्भयसामर्थ्यात् साध्यधर्मस्य धर्मिणि वृत्तिः प्रतीयत इति कुतोऽनुमानवैफल्यम् / योवं. व्याप्तिप्रतीतावसति धर्मिणि परामर्श साध्यधर्मिणि व्याप्तिगृहणमिति कुतः तत्र दृष्टस्य सत्यस्य व्याप्तिप्रतीते: / यथा महानसदृष्टा निधूमयोाप्तिग्रहे दृष्टान्तधर्मिणि व्याप्तिग्रहणमुच्यते / न हि व्याप्तिग्रहणे म 25 नोस र य य र मरे र ओर पर। Page #123 -------------------------------------------------------------------------- ________________ 1 (4 ) __* गृहीत पक्षधर्मत्वे सम्पच स्मृतेऽनुमा। . भगहिरियते तदन्तावीण्य - भारानुसार रेश२२ राको प्रती येते महानसपसमझोऽस्तीत्युक्तमतनु व्याप्तिपरधर्मत्वयोरेकशः पतिपती प्रतीतानपि यस्यैव पक्षधर्मत्वमवगतं तस्यैव साध्येन व्याप्तिरवप्तितेति सामति साध्यसत्ताक धनमवेयर्य साधनस्य) -- र नन न पअधर्मत्वगतिः साध्यगतिः साध्यधामीदागदार संस्पति (नापि व्याप्तिप्रतीतिरेव साध्यसिद्धिः। --- सामाज्यालम्वतया धर्मिविशेषेण धर्मयोरनवच्छेदा--- ल, अन्यथा विशेषयोव्याप्तिप्रसंगात / तस्यं व्यरतवि बयः सामादिति हेनिशः। भय हेतो स्त्रैरुध्यपरि छेदसामर्यात साध्यप्रतीतिरुत्पद्यत इत्युच्यते।न 1067 तहीदानी व्यों हेतुः। स्वरूपनिश्चयेने साध्यनि-----श्वयोयजनेतात् / न हि चिदियत्ताधिकं किंगस्य कर्तव्यभस्ति इति। ------------- अपि च गृहीते परधर्मत्वे सम्बन्ध चस्मते अनुमानं भवद्रिरिष्यते तदन्ताप्ताबाध्यताम् / न हि बहिातिवादिनामपि विस्मृतायां व्याप्ती जम्मान प्रवृत्ति रस्ति / तत्र यस्यैव पक्षधर्मत्वम--- *2-सारण बयः सो (सत्ता कथन सत्तामयने अपना सामान, कमर) | युपास गुमागासयमित अपय से 2 / Page #124 -------------------------------------------------------------------------- ________________ 122 वगतं तस्यैव साध्यधर्मेण व्याप्तिस्मत्तो-किंन सर्वा नुमानवेययम् ! साध्यधर्मिणोऽपरामणि व्याप्ते स्मरणादिति चेत्, साध्यधर्मािण दृष्टस्यैव व्याप्तिसमरणे कथं साध्यधर्मिणोऽपरामर्श / सामान्यालम्यनत्वार व्याप्ते साध्यधर्मिणोऽनवर छेदादिति चेत् / ननु तत्र दृष्टस्य कयं तेनानवच्छेदः तेनावच्छिन्नस्य वा असाधारणत्वात् कथं व्याप्तिः ? अयोगव्यबच्छेदेन विशेषणान्नासाधारणतेति चेत् तथापि किं न साध्यधर्मा परामृश्यते। या या पर्वते धूमस्तत्र तत्रानिर्यधा महानसे इति सामान्यालम्बनाया व्याप्ती धर्मिविशेष परामर्शस्यानत्वादिति चेत् ,युक्त मतत, साध्यधर्मिणा प्रयोगव्यवच्छेदः साधनधर्मस्य रुपान्तरमेव पक्षधर्मत्वाख्यम् / न त्वयं व्याप्रम। तमन्तरेणापि व्याप्त सामान्यालम्बनाया: परिपिरिसमाप्तः। कयमन्यथा दृष्टान्तधर्मिणि व्याप्तिग्रह वार्तापि तयानी पक्षधर्मत्यायोगात परधर्म--- त्वाग्रहणात; पसधर्मत्व ग्रहणे वा तदैव साध्यमपि - फ कि लकार तहानी 1) Page #125 -------------------------------------------------------------------------- ________________ यस प्य 21 22 - शेर सियासत 113 * रंगठन हो / ' uc: AMIGHT सामर्यादसिद्ध सिमिति सानुमानयर्यप्रसंगः। पश्चात्कालभाविलितानमपि च भति- - रेघ स्यात. न प्रमाणम् / तस्माद व्याप्तेरना त्वात पक्षधर्मत्वं व्याप्तिग्रहणे पिसपिनान्तर्भवतीति पृथगृहीत स्मृतयो: पअधर्मत्वव्याप्योः - सामदिनमेपगति रुत्पद्यते इति / एवमवेयर्य साधनानामेषितव्यमिति मान फलत्वात् / तद्दन पाभूतयो: पअधर्मत्वव्याप्त्योः सामथ्या दमानो त्पत्तिरत्तातावपि किं नेष्यते। तदिष्टे जा कंचं साधनवयर्यम् / तेसप्यगतिसामा दनमेय मातिरिति हि तपादानाक्तिरेव सामर्थ्य मध्यते। ननु त्रैरुप्यपृतातेरन्तर्भाव इति सर्व समान। तान सर्व समानम् , अन्तव्यातौ हि व्याप्ति प्रति किया गत्येव पक्षधर्मत्वमवगतम, अनवगते परिधमत्वे / ध्याप्तरप्यनवगतः / ततो व्याप्ति पूर्व के साधनबाये (वाक्ये) या पधर्मवचनमनका अन्तातो नै बहिर्व्याप्तो बहिरेव व्याप्तिग्रहणात् / अगाई . 23 15 मा यस दाउमावि / / 1 222 र 23:23 16123 रे : महोतरमाया // 3 अरब 3429 दि६ तदुत्पादन शहिरव 1). मनुमान फल यात 18 collect.. Page #126 -------------------------------------------------------------------------- ________________ अन्त या प्ति समय न म / hridt येन तेन क्रमेणात्र प्रयुक्त साधने तत्ति ----- [1083 अवेध्य पअधर्मत्वं पश्चात् व्याप्तिः प्रतीयते / / पत्या इव दृष्टान्ते तत्र सेत्यन्यया काम दौ दृष्टा विद्म इति चेर व्याप्ते: पाक यहक कयम् / / व्याप्तधर्मत्वे हि स्ववाक्याभ्यां येन तेनं प्रयुक्तीन्या सूयेते, न त साक्षात प्रतीयते वाचःस्वयमप्रमाणत्वात्। यदाह------------------------ शतस्य सूचकं हेतु वैचोऽशाक्तमपि स्वयम् / इनि। " 28 सूचितयोस्तु तयोः सत्त्वे हेतौ प्रथमतरपसधर्मत्व विषयमेव प्रमाणमभिमुखी भवतु / तेन प्रमाणेन धर्मिगि सिद्धस्य पश्चाद्ध व्याप्तिः प्रमाणान्तरण गृह्यते, इति कस्य वैयर्य प्रिति / प्रत्यझेऽपि दृधान्तधर्मिणि व्याप्तिहीनेत्येतदेव न स्यात, दृष्टान्तध- . र्मिणि अशष्टस्यैव हेतोयाप्तिग्रहणात यद्येवं साध्य धमेऽपि व्याप्तिगृहणाधिकरणे धर्मिणि गृहीतव्य एवं यथा वद्विधूमयो रिति चेत् ।न। तत्र दृष्टस्थ तो विपसे बाधक वृत्तिमात्रादेव व्याप्तिसिजति-- * देशस्यणे arel पिरती या निधी)- 222 41529 रहे ठे ायदा 22 12 12 229 शेरिका Tian = प्रथम हेतु ग्रह पवाद व्यारितिकमा SH अन्यथा सत्चस्य Page #127 -------------------------------------------------------------------------- ________________ रा (सार। 2 साधन-वास्येन तुजवल र 312 दि.२८ स्वस्वप्रमाणपरि सूचयितव्ये Rare meaning ?" 2 21. arriaDJ सन 2 संन्येवं न रक्लु च्यातिगृहणति पाक अणिकस्यकृचियपि सिहिरस्ति, तस्यान मेयत्वार / सिद्धा यां च व्याप्तावनमाना प्रवृत्तेः। साधनान्तरस्य च हतिय तदर्थमननु सरणात् / अनुसरणेऽप्यनवस्था स्यात अवस्थाने तावत प्रयासस्य वैद्यर्यात विपर्यये - व्याप्तिबलादेव व्याप्तिसिहेरविद्याता वद्धि धूमयोस्त नादृष्टयोः कार्यकारणभावसिद्ध : तत्सिद्यो न विपो बाधक वृत्तिरिति यदर्शन व्यपेक्षा वहिधूमयोध्यातिसिद्धिः | सत्याणिक - योस्न नैवम् / यथोकन्यायेन व्याप्तिसिद्धेः। तस्मात सच्चमान्नस्य तन धर्मिणि सिद्ध स्थ बाधकवाद व्याप्तिः सेत्स्यतो त्ये प्रितव्यम। तदन्ताप्तावपि / ते इमे व्याप्तिपक्षधर्मत्वे स्वस्वप्रमाणव्यवच्छेघसाधनवाक्ये नत् केवलं सूचयितव्ये न चान्यतवाक्येन शक्यममयं सूचयिनुमिति कुतोऽन्यतरवाक्यवेधयम एकस्यैव हि धर्मस्य कमात् रुप्य निश्चय * गरेर यवो मर गरम = बाधकाला देव। 4 '- सिद्धिः ... Page #128 -------------------------------------------------------------------------- ________________ अन्त aa प्ति समथनम् / =======विसत्तावनुमानयात स्तंकिंचानुमारिवला इति। अपि च सहश्लोक:बाधकास साध्यसिधिश्च व्यों हेत्वन्तरगृहा बाधका तसिदिचेर व्यथो धर्मान्तरग्रहः। / यदि हि धर्मिणि व्याप्तिः सिध्यत्येव साध्यसिद्धि मन्तर्भावयवि, ननु लाभ एवैषः,व्यातिप्रसाधका देव प्रमाणात साध्यसिः सत्त्वहत्वपानयणप्रया-- 1107 सस्य (नरसनात् / न हि व्यसनमेवेतर लिंगान्तरा नुसरणं नाम। अर्थ न व्याप्तिसाधकात साध्यसिद्धिःन तर्हि अन्तव्याप्ती हेतवेयर्यमिति किमकाण्डकातरतया बहतरमायासमाविशसि / द्वयं हि भवतः साध्यं दृष्टान्तधमिशि वृन्तिः साध्यधमिणि च यथाराम व्याप्तिपरधर्मत्वयोः सिद्धर्थम ।निन् / यया प्रतिनियते धर्मिणि विवादः तदहि ते च धमिणि व्याप्तिगृहर्ण तदानी भवे वेधय॑म् / यया तु वस्तुमात्रे विवादः तया सर्ववस्तुए हेतोवृत्तिस्त्वयापि साध्या मयापि चेति कतमस्मिन् के स गबर यानु : धर्मान्तरगह: तो मी. - तार : t............ Page #129 -------------------------------------------------------------------------- ________________ 127 -धर्मिणि तोवृत्तिसाधनं मम व्यर्यम् भविष्यतिः5. यदि गरि कयाभिदानी बहिाप्तिर्विवायाधिकरण भूत एव गरयादि वादाधिकरण- अन्यतमस्मिन व्याप्तिपसाधनात तावत्मानल भूत एव।" सणत्वाञ्च साध्यधर्मिणा बाधक एमाणं र्तमानमन्तर्गतमपि धर्मिण बहिष्करोत्तोति चेहं., एतदेव कथं भवत् प्राधिकेने प्रवतमानेनेवतस्मिन साध्यसाधनात साध्यसंग्रायोपगमे साध्यधर्मिणि लसणोपगमादिति चेत् अयुक्त मत, बाधकमात्रात् न साध्यसिद्धिरित्यस्मिनः पो धर्नान्तरपरिग्रहवैयाभिधानात बाधकात. साध्यसिद्धिरित्यस्मिंस्तु पी साधनवै चर्यमा पादि लम् / तस्माद बाधकमात्रेण साध्यासिद्धौ न कुचित 13 [111] सन्देह निवृत्तिः। सन्देहानिवृत्तौ न बहिष्करणम्, अबहिष्कृतश्च साध्यधम्येवेति तन्न व्याप्तिरन्त - ाप्तिव नेयानी बहियाप्तेर्वात्तपि। तदियं -~-बहिव्याप्ति रमस्मिन पसे कार्य भवति यदि प्रति-.. नियते धर्मिणि विवादः / तदहि तेच धमिनि -F अगर इसारे र गत र साध्य स्वरूपो---- पार जा पा जरी जोरी१-मोटी होय tatt. शर वर-5 के : मासिदो वचिदपि सन्दहोनिवृति 2 Page #130 -------------------------------------------------------------------------- ________________ अन्त या (प्त समर्थनम् / 2 - व्याप्तिग्रहणाशि भवति। तत्र च दूरदरा धर्म्यउत्तरपरिगृह वेयर्ययोषः। बाधकमात्रेण तु साध्यसिौ हत्यत्वात्तरमेव व्यर्थम / अपि चसिञ्चहतो विशेषेण ज बहिव्याप्तिसम्भवः। -------------- / असिटे धर्मिणः सत्त्वे विवादानवतारतः॥ तत्रासिधस्य च व्यातिगृहणे साध्यधर्मिणि / व्याप्तिगृहः कय न स्या दृष्यन्तेऽपि नवा भवेत्।। यत्र हि धर्मािण दृष्रस्य ध्याप्तिः प्रतीयते तत्र तस्य व्याप्तिग्रहणमारण्यायते / दृष्टं च साध्यधर्मिणि सत्त्वंमन्यया विमत्ययोगादिति कै नातव्याप्तिी र तथापि साधनवेयर्यनिषधाय बहिरेव रानीमः इति चेत्, तर मिमियानीं त्वदिच्छा नुरोधात् धर्मिणि हेताद निमदर्शनमस्त् / दर्शनविशेष वा बहिरेव ध्यातिगृहणव्यवस्थास्तु? उभयन दृष्टस्यध्याप्तिग्रहणेऽप्यस्ति बहिव्याप्तिमाग इति चेत्, नम् किमय मियान भागो यत्लेन संश्यते।---- 1 ३यायय त्र सिदस्य / -साशछ. सत्याना नि Tigमात्याप्तिः 2. 1418875 read 3. अतिशय 7) बहिर्व्याप्तिः१ -- Huk ARA रस मे 48 - निविद्रोधाभावेऽपिका Page #131 -------------------------------------------------------------------------- ________________ 129 - मा भूत् हेत्वैयध्यमिति चेद, जनुयदि अधिक वृत्तिमात्रेण व्याप्तिग्रहणाधिकरणे धर्मिणि साध्य सिद्धेः साधनवैद्यर्यमन्तव्याप्तौ तदेतत् अहि प्तिावपि तुल्यम। तस्माद् व्यसनमात्रं बहिा प्तिग्रहणे, विशेषेण सत्त्वे हेतौ केवलं जरधियामेत्र -.नियमेन दृष्टान्त सापेक्षः साधन प्रयोग: परितोषाय नाजायते / तेषामेव अनुग्रहार्थमाचायो दृष्टान्त मुषा--- रत्ते--------- / यत् सत तर मणिकं यया घटः इति / पटुमतयस्तु नैवं दृष्टान्तमपेशन्ते-.... - तस्माद् दृष्टान्तरोक्तेभ्यो घरं दृष्रान्तमब्रवीत्। तथा मानेष्यवैयदिन्तातावपीध्यताम् / ..इत्यन्त लोकः / / . की मियानीमनुमेये सत्त्वमेव सपा एव सत्त्वमसपले चासत्त्वमेव निश्चितमिति हेतोस्रुप्यमवगन्तव्यमा ----- (" मतो सपासपी साध्यधर्मयुतायुतौ / सत्त्वासत्त्वे तन्न हेतोस्ते ग्राले यत्र तत्र वा॥" +रोप लगNAN'त्य' हटान्तरक्तेभ्यो 2.२शपेश और Page #132 -------------------------------------------------------------------------- ________________ 13. . अन्त aa ति स मनिम्। साध्यधर्मयुक्त सर्वसामान्य सपना अक्तयुक्तञ्चाऽसपक्ष इति। तस्मिन सपस एव सत्त्वमसपक्षे चाऽसत्वमेव यया क्रममन्वयव्यतिरेको तो पुनर्यत्र तत्र वा धर्मिणि ग्यहीतव्यौ यन्न शक्यौ ग्रहीतुमा 1ि13]"तदिह सत्त्वस्य सर्वतोऽमणिकाद् बाधक प्रमाणबलाद व्यावृत्तौ सिद्धायां यत सत्तत् क्षणिकमित्यन्वया साध्ययनि-- - मण्येवगृह्यते।तत्र दृष्टस्य हतााप्तिग्रहणाद् धर्मा-(धर्म्य-) उत्तरासम्भवात सम्भवेऽपि तदनुसत्यात / यद्येवमसाधारणो नाम कयमनैकान्तिका शल असाधारणतां हेतदो----- - अब्रवीदग्रहाद व्याप्ति ८-उक्तमतज्जउधियो ध पन्नाः तदभिमानश्रावणत्वं दृष्रान्ताभ--- रनिष्टेरगृहीताया त्वात अथवा मानोपकलित के सपा शेट्टी गयं छे. पृ. 114 htt? 5.12 1 120) 20 21 2121151 घायले. ____ Page #133 -------------------------------------------------------------------------- ________________ ======दाधिका हरशब्द न्यवत सच्च 11141 कल्यं -- साध्या प्रतीतः साधनवे तैव व्याप्तिग्रहीतव्या तया स्यादनकान्तिकत्वं णे ययालन्यायन साधनवादि साधनमेवेति वेरि जनापेक्षयाऽसाधारणमने ----------मपि यदि हि मूढ------- -----णत्वमदुष्श हेतु: द्राब्दान्तरं स्याता ....... --- Page #134 -------------------------------------------------------------------------- ________________ ATY -प्रमाण प्रवर्त तीति कयम / Page #135 -------------------------------------------------------------------------- ________________ --- ------- TIMP Page #136 -------------------------------------------------------------------------- ________________ PREFACE 112 The six philosophical tracts of the Buddhi. Ists in Sanskrit included in this hublication - are -(17 310EL TIJ, 622 TOTHS, CETRI, Bay.direct method, C3) 310125, Para By indirect methodo all e ben kennel of Chi tauladan, (5) Anayudara, both by ulosar trob; and 6) Antarvyapti-Samas ... than by Ratnarar Santi. A11 the se Works are written in the philosophical language.of the . best hiriod It is a relief to read a book written in this style, after the diffuse and verbose works of early Sanskrit (Buddhist) literature. It is also a relief to read a book of this style, after the enigmatic and algebravical style of the modern Naiyaikas. there will not loose by comparision with the best philosophical works of Bhahmanas they are short works and deal cash with . one topic onla Page #137 -------------------------------------------------------------------------- ________________ the fisst 3ralaus deals with the imports of the words. The theory it propounds is that a word denotes something positive, and at the same time differentitas it from all others. The two acts, one positive and the other negative, are simultaneous It is not a positive action followed by negation, nor is it a negative act tolowed by assertion en establishing this, the author leefules successively the theories of Hild, (2) FOTA, (3) GT120701, (4) Tetrafa (sext, and. (6 Gafat This gives us some chie to... his dade. Kumaril preceded. Sankara. carya by two generations, and Sankar's date is faced at about 800.. A.D. flufrecht mentions several Trilocanas. None of them appear to go beyond the Mahmaden "[2] Page #138 -------------------------------------------------------------------------- ________________ L __ compeak. पण्डिनावश्वरी प्रसाद दुबे, diliation of the Benares Sanskrit college, says that Trilocan.com was the teaches of dia mula sa Hor Udayan in commenting on that authors याघवातिक तात्पर्यीका Danya - अतिजरतीनामिति उद्योतकरसम्पदायो मूषां यौवनम् / तच्च कालपरिपा--- कलशाद गलितमिव किं नामान त्रिलोचनगुरोः सकाशादूपदेवारसायनमासादिर्तममूषां पुनर्नवीभावाय. a tga sta muual Trilocan is here saiot to. be the guru of Artma. But there is another more excplikt quotation Vardhaman in commenting on the above work of alzala Maays, सम्पदीयत इति सम्प्रदायो रहस्योपदेशः। ... त्रिलोचन A.काकृतो विधानमः | Chis is the Trilocan mentioned mentioned here. Many Nyayabhusanas are known: one is a commentary...on the Bhasarvagna's Nyastalsaras and the other Aimansa work mention. led in page 6 of Bhandarkala's report fok Page #139 -------------------------------------------------------------------------- ________________ the year 1883.84_A_third wohik Kanada Nyayabhusan, has recently been found in the collection of mss. presented By Maharaja. Candra Samisher Jang Bahadur Rana prime minister. and Commandar- in chief of Nepar... to the Bodlian Library, Oxford But none of these are applicable here. A fourth Nyanyabhusan, a vritte on the Nyaya sutrad. is mentioned in .pages 341, 351 and 353 of the Tarkikalaksa and at the commencement of the Dravyakiranavale, both printed at Benares. This seems to be the Nyazjabhu sana meant here Vacashati's date is Saka 898.C see the attendixto Nyayavartir Bibe. Ind.) Dhar mottar, whose commentary on Nyaya-Bindu 'has been published By Dr Peterson in the [3]. Page #140 -------------------------------------------------------------------------- ________________ Bibl. Ind. has been placed by Satishacandra at about 847 A.D. from Tibetan Sources. The author of Apochasiddhi... is very bitter against Dhar mottar, and he takes a good deal of pains in elaborately refuting the theory of Vasashatin Misra. We can, therefore, safely place, the author by the end of the tent ? centuras. It is a significant fact. that he does not quote or refute. Udayana, whose date is saka 905.983 A.D. (See preface to Jadunatha Sarv athauma's edition of Atmatattva-Vivekal This will make Ratna kirti a younger... contemporary of Vacaspati Misra 1. In the two parts of Srouritur, Ratnakirti attempts to establish by direct and indirect method the theory of the momentariness of the world... Page #141 -------------------------------------------------------------------------- ________________ ---- that is, as soon as a thing is produced, it prishes and never and never lasts to the second moment. This is opposed to the theory of the Naiyak has who consider all knowledge to be momentary, but the word momentary with them. includes three momentos - production durataion, and dissolution. In the course of establishing this theory Ratnakirti rebutes : Somladi, -Trilocan . Nyayabhusama, and Varashati. He on sums up the arguments of this opponents and of his sufhiosters. in the following two verses. I see Pege_76...amd.27) ------------ tad gaatteista नित्यं नास्ति नबा प्रतीतिविषयस्तेनाश्रयासिहतार Page #142 -------------------------------------------------------------------------- ________________ ======== हेतो. स्वानुभवस्यचक्षतिस्ता क्षित समतोपिचने[A शुन्यश्च हितयेन सिध्यति न वा सत्तापि सत्ता यथा नो नित्येन विरोधसिसिरमता शझ्या कादरपि" इति। अन सिद्धान्तसंक्षेपः-- धर्मस्य कस्यचिदवस्तुनि मानसिह बाधाबिधि व्यवहुतिः किमिवास्ति नो वा। काप्यस्ति चेत क्रयभियन्ति न दूषणानि नास्त्येव चेत स्ववचन प्रतिषेधसिसिः // इति। Ratnakirti not only wrote the Apohasiddhi and the two treatises of Rebana. bhangasiddhi, but he mentions two more works by himselt, namely (1) Sthirasiddhidusana (Page 68) and (2) चित्रादेवसिरिpage 11)............................ The fourth treatise in this Volume is 3fazladatas 202 the Nyayasastea. the theory on the subject is, that the whole, ie raua, has an excolente Page #143 -------------------------------------------------------------------------- ________________ independant of parts de Haza, and the relation between the part and the whole is an eternal relation which .. they call Samavaya. Pandit Asolza takes this stand against this theory and says that the whole is nothing but a collection of charts and has no separate existence whatsoever. Aand. if it has no indipendent existence the eternal relation is only a myth. He says - UAZ gale a muamuzaरे उत्पन्नाः परस्परसहिता. अवमासमाना देवाCanidan nanti laadstrozyrtaram I The atoms are produced by avoiding other space and other form, I that is, an atom ocupies its own space and has its own form. But when a combinatian of atoms becomes an object of knowledge Page #144 -------------------------------------------------------------------------- ________________ - they aphrasto_ecup an extension of shace and secuking an extension of shace means. bulk. __ ------------------..... _... 3. Pandil. Asoka quotes Kamadasisyas... and Gharmottar. He comes, therefore, after the middle of the 9th century. The fifth work, Alhqalayala, by the same author, refutes the Naiya yika theory of Samanya or genrality... has a singular, all- prevaiding and eternal category of knaeuleblge. He sums. up his theory in the following words - एतासु पञ्चस्ववभासिनीषु प्रत्यक्षबाधे साटमाली / साधारण सष्टमपेसते या शुद्ध शिरस्यात्मन इंसते सामा These are fingers which are distinctively perceived. The sixth common is not perceisued the who sees a sixth certainly sees Ha horn on his head. Page #145 -------------------------------------------------------------------------- ________________ Enaththi त्वरपतिमासिधर्मसुजफञ्चस्वलीस्वितं---- सामान्य प्रतिभासते न च विझल्पाकार तथा। ता एव सुकुरमूर्तयोऽत्र हि विभासन्ते न जातिस्ततः। सादृश्य भ्रममारणौ पुनरिभावकोपलब्धिध्वनी।। Generality is not preceived in the five fingers, the attributes of which are perceived by the senses, nor ist pereceived in the form of a phenomenon. What is perceived are the fingers in their distinct shapes. generality is not perceived. The perception and cocektion of one are simply the causes of error begotten by ressemblance. In this work Pandit Asoka quotes. Yolyotakar. ---- The sixth is Halaltiazala By Lechlag zuila. The argument by which Page #146 -------------------------------------------------------------------------- ________________ In the existence of fire is formed in the mountain, when put in syllogistic form, runs thus - ud alate_, ATZ, s nyang A वहि मान्या महानसम, पतिव्याप्यधूमधानमः Akh AATELI 1 In this case the invariable relation. of the smoke corto fide, that is, cufa... is established from the example given namely the kitchen. From thence it I is transferred to the mountain, which proves the existence of fire in the mountain.. But in this case of proving momentariness of of all things you do not get an example, and also the invariabole relation between the thing which is to be proved and the thing by which it is to be proved can not Page #147 -------------------------------------------------------------------------- ________________ he established outside this is a diffculty which the author has to face and he faces it by declaring that such a relation need not be proved outside in all cases of inter ...........lence.... -----------........ ... ..... . There is another difficulty. In the case of fire there is the mountain in which the invariable. relation between smoke and fire is to be proved. But in the case of momentariness there is no such thing as the mountain in which that invariable relation between momenMariness and the world is to be proved This difficulty the author faces by-saying that intelligent persons.. can conceive that invariable relation anywhere. Page #148 -------------------------------------------------------------------------- ________________ صممتعطلهعمعطلحمسئلهعنلعحضطعطل riable relation between the thing to be proved and the thing by which it is to be proved is once conceived, it can . [7] be proved anywhere. No mountain and no kitchen is necessary. This he calls. 3tazi(Aune , that is the establishement of the theory that it is bassible to brove the invariable relation within", that es between the thing to be brored and the thing by which it is to be proved. Lerum Tibetan taras Bai Satis Candra says that Ratnaka- Santi the author of this work which has la tibetan translation, flourished. bat lahad almut the end of the tenth cerceturn The manuscripts from which the works for been edited are decribed liellow Page #149 -------------------------------------------------------------------------- ________________ (1) 3.tuelle a. The manuscript belonging to the Government collection of the Asiatic Society of Bengal. The right hand. fends of the leaves of this manuscript have greatly corroded five or six letters being lost in each line by corrosion -------------- b. A manuscript belongin to myself Bath These manuscripts are written in the Bengali hand of the 12th cebitury, and they are both correct. The edition is based on a (2-3.) FromHgatar The same two manuscripts as bebore. The edition is based on B. 164-5) 31 ano and AHTAC 407lotyantal ----- ------ One manuscript belonging tome Page #150 -------------------------------------------------------------------------- ________________ correctly in the letheentus Bengali hand (6) 3imcalfamem From a copy made under my supervision :[8] by Pandit Asutosa Jarkatisth of No III . 364 B in the busbar Library. In 1902 it was proposed that the... first three works for which Mss.ca). existed, should be edited by me with the hell of certain Oriental scholars in. Europe Dr. Poussin of Ghent, Mr. Thomas of the India office and Professor Thide. Scherbatski - Karparka of st Petersburg, who would help me from Tibetan and Chinise translations. Photagrafs were prepared at the cost of the Asiatic Saciety Bengal and sent to these distinguished scholars But it was found that no Tibetan ar .. chinise translations existed, and the .. Page #151 -------------------------------------------------------------------------- ________________ but for the fortunate easidest of a friend of mine presenting precious. manuscripts to me, the work could not have been undertaken... . I have to offer my heartly thanks to Dr. Poussin for his invaluable ladvice and suggestions constantly made in the early part of this fedition. 2009. Juegale & B majoria t forge-ar fros 3 sata Page #152 -------------------------------------------------------------------------- ________________ Gi2A Gटना संत पर्यायो प्री नर स्ट टेक्स्ट IIHn: juith tua Chaina अध्यायाध रिसरडाय अशा यारे रोग या) Me र्देश IN Tरणे ExtraktsomPre-Lignaga . 6.8.S. Tire From Buddhist texto on logie. 26 to 32. -- केकर वेदना. रिया - प्रमत्न - 99 पेस सना.......में उ मः व्यायाम सास: चेतना ----मेंटस रोप- अमोह मा / : स्पर्धा देखि : औत्सुक्या है योर मनस्कार' मार्वेद र अविधात अंगावयस्य ' अनपकार रया छन्द ... रय 8.3 बासित सय अधिमुक्ति'---र में प्रतिधाता या राश वीर्य....... गरुमास ओरया: व समाधि----............... अविप्रतीसार र अमल - उपेक्षा. -------- सवली वस: ग्राह : योग प्रयोग'--.- वयः अग्राह--- दरमा दार र याः संयोग वशः स्मृति ---- गि / * प्राप्ति' .. दामन : स्थिरः धीर যে যাইযষযমােয় যেয়ায বিনয় ___ अध्यवलित वाया बोदरः अप्रतिय Page #153 -------------------------------------------------------------------------- ________________ अनुविधान उत्पा सच्चोदशक अमोहरेश गौरव यादा अव्यायाम ....2 मिशेर 4- मानना. - अनौत्सुक्यः ----- 8 भादा - भक्ति व मारेर अधिन र आर्थिक वर्षागा या न्यारेन हेयARUN प्रणिधिः-------...-...गुरव या आदर मास य: मद त्यियः बापANAL / अवय निविषय-वेव सया सियार RJ -अनैतिक वाक्य सत्यति जाति-----------अगुवा कण्ठ --- यार व सपीति-----RRयायः क्रोध दिन मादयः परिताप-धेयः विचिकित्सा. गणार या अप्रीति ----अंग प्रेदश शुदामाय ___ - संवर परिमाणा. मेंमा यः बितर्क......... -राजा दृष्ट क्याNयर र -प्रसार-----......Oneurho has toith uidhian himselt रिरका अगुवा इच्छापतिलोम देगि गठेग अयुव न्यारवः संग्रहातला शशु मधुन त्या मान्य असमनुगृहः या आजबगराय: विशारद---------मेर : No deception. XT - अलंचना Page #154 -------------------------------------------------------------------------- ________________ याNS / शा४८-नुस . गिरविका उमः=====नाव में नरवक अपनाह कमा दाया 3 2 - निमित्त प्रमाद' साग ओर रामा 8 या अप्रमाद ----- 82 रघु यामास A या यर भूदा मैत्री दृष्टि ---मेरा चित्ता पयपादान से व्यापार प्रत्यवेक्षाः रात . प्रतिसंख्या. रा रा रहिम मानस पर र रितिकासरयां अलोभ-----"24 TAH विस अचा: अद्वेषपेर र रमेश या गुण ओर या अमाह - परिभानुरूप घर पेय र सवेजती. शेरि कुशलअगर अत्याग ----- मरः संज्ञता. रघर या विभव-------------- सभासः असंस्कृत' -- शं मेरका - अमृन' ---------य: बोध्यकि ------------- क रणा------------- शु कुरा गाशा स्वयः समय: चित्तविष' बोधिपाक्षिक वय मैत्री.. विध्ययोरया अनवजोन अविषाद श: सरणा Page #155 -------------------------------------------------------------------------- ________________ ....... Qoted from Pre-Dignag Ruddhist. Jogie. texts on Logic. TG.O.S. XL18) 261-82. - Indices यूक्रव्य-ध्यकम-समरधुन साधार भव यः असाधारण....------- औRE 4- अप्रवृत्ति माया ओर या अध्यावृत्त अध्यतिरेक मेर अव्यापिन् . अध्याप्ति और असम्भव घमारे दो अनतिरना बार ये 12 अयुक्त . .. अतिसंनिकर्ष. घर -अधुक्त ---- - अयुक्त --- या : अभून असत .. अपयुः कार्यसम ----- पारर यो 18 पारायः .................. डोर टोरिक कारळ हेतुदिया 2 कोष वृक्षाः सत्प्रत्ययकर्तृबल। रव्ये भर या दृष्टान्ताभास'-. ... या र भू : हेत्वानासन गावयास पावरमार हेत्वाभास शंग यूर यः पनाभाभ Page #156 -------------------------------------------------------------------------- ________________ शुक्रवारप्रणाभान ==== HAINTACA याय या उभयासिर ... रेगार अवयः उभयर्थमासिद्ध यारे गा रटा यामास र अप्रसिद्धोमय बामगारे ईमान गरेगा यो दया उभयपकदेशवृत्ति हे या थेरमाय जिपरतान्य गाय चर रेया विपरीतव्यतिरेक 2 स्यया अवयव ----या अवस्था. याय- कल्पना, विकल्प ग्यास आपूर्वपन इस गर्छसमाविकल्पसम यार मास मरहे विशेषहेनु रेगा वैशेषिक: - - अभयारा प्रयत्नानन्तरीयक गाय यायः ------- Kat- मात्र, एक ------- ----------- र ओम सम्बन्ध:------- --शिर RECIF उपनय---- या और उपनय र अनुगम Page #157 -------------------------------------------------------------------------- ________________ . .. . . / / / / ले सामान्यः --- नारायः संघात'--- परोरे यार सजातीय हिमाश राव याट सजातीयअधुवशः सजातीय समय घर आयुस : साध्यसम या / RS ------- सोमासZअरस उपलधिसम -- पर या थेर समाधि कारणा. मधुन गत मृगः सपञ्जव्यापिन केशव शर मर्कुसः साधर्म्यसमःनारयात्रा'यो विहान्त' मधुर सारे ठेगासमय र सार देशा सपने सत्त्व (सप एवं सत्वं निश्चिम) "मासेगाव्य र यसपाकशवृत्ति सवा गर शेयः साधन' यार मा हेतु या या रिका : संपूर्ण रयोग : उत्कर्ष--- व्यायास: आरोप------ Page #158 -------------------------------------------------------------------------- ________________ . त्येवालपेस-सुविचारित- स-अन्समुता वेगास प्रतिज्ञा, पर्स- - ... RA: प्रोड, स: व्या सत्रा -----TAN हादसा: अभ्युपगम टेयिास केश: पक्षधर्मः ------PAN कार्य मास टाय पसवचन -शुष कृतक---- र हार -REपरा प्रतिज्ञा विरोध सिया या या निर्धारण, प्रधान लिसा या यातयः / / ------ पसार जिज्ञासा. ----JAN में अनुभव. हेश भरे-पप्रधभताःमारेर योर थेगा प्रतिपाय 2 उपदिश्यमान क ले श------------------... - निराकृत---- शेयग विशेष...----- पर यर यल यविशिष्टता NE (न्या) ET AT मर्छस नित्यसम'--- रोर टायः उदाहरणः दृष्टान्त' विरायः एकः------------- Anार रुवः चेतन --- ----------- INA रेसा: संवितिः-----या उपदिश्यमान -- Page #159 -------------------------------------------------------------------------- ________________ राजमा ऋचार किसाशार्थ, साध्य माशाश शुर:M) प्रमेयत्वयावय : प्रमेयत्व( P.S) नारदरायु अर्छदश कार्यसम गावे अामयः आयासिर दासबायाशारे समय या साध्यधर्मासिद्ध त्रा // अम्गय गेयाः साध्याव्यावृत्त असार मश: प्रतिज्ञाहानि घर या उर रय फुयायाश'दा अप्रसिद्ध गोष्य -- ययारिया', वचनसंन्यास' -------- भारमोत्या मर्डसा अपकर्षसम ऐशारा'य त्यस अरा रा युक्तिहानि गलमा गर या जातिपरत्ययाः अवयव"यादश रुवय सांख्य------ और प्रयोग-~~~-------------------------- या दो प्रार्थना प्रधानरखये भावLश गरेमा वरेर एकदव्यबस्व : : - - - Page #160 -------------------------------------------------------------------------- ________________ ये लेखनाचार्य अनुत्पतिसम-=-=मयदया: अनुक्तालमा यास यारे व अप्रतीत (साध्यत्वेन दृष्ट) दाभदायर यार या साधयितुम् एष्टः दाई दार उदावन' केमा वादा अपवाद वाद उरम एव जारसूत्पदाः अव्यभिचार, अव्यभिचारिन् / हे निश्चय------- नरेगा मेरा धनाभाव विरुद्धा राम RAAZaa में यख अव्यभिचारन् 12 या भवत्व य लेख ऐ रस यानर र ठेग ययार का धर्मम्वरूपविपरीतसाध्य शशु स्यारोटा अनन्य.. धमवियोपविपरीतसाधन रियस भेर या वैफल्य------..----- शेशमा मेयः अविशेष ोया भे : अवशेष मोरयरमेर विशेष रसोशियोद- अनर्धकः-- 1 -- - - ... . . Page #161 -------------------------------------------------------------------------- ________________ 23 . क्षेत्र मेरा अदुष्ट मास अप कल्पनापोढ विभागार मेयर उदय प्रकाशासत्त्व वादिनः .. अथर मे यसरः अनवच्छिन्न रोगय संयुक्त शुगठन 2 : अमूर्त ----------- - सम्प र.. रिया यर अपेयः -----रस - संधातत्व शय भेरया : अव्यवधान:------ "गरा मेयः अविघाता, अबाधा---- मे देव या अनुपदिष्ट छेअन् सन्दिग्धः मद सैझीयसम अव म य दाः सन्दिग्धासिद्ध-------- यावः युक्ति, न्याय है - कुत्या युक्ति, न्याय ------- मोरयाः दान-------- घरमा मशः प्रसासम + -- -- -------------- में अघुवया चैयर्थः मधुर या Page #162 -------------------------------------------------------------------------- ________________ ANA // / - नमशुबईमा तमुखमा त्रिपक्ष्यापिने रसायरा 22- बिरू स्य या WRोत्ययः प्रसि सम्बन्ध यारा, जाति------------ यूय: पञ्चमी माया मारेर भिगमन ... सारयोः अन्वय, अनुगम म न्यूनत्व ----- करअर्धापति ----- डेवगा ... २मा लोप - सामर्यात् / ....... मा. --------........... मग = विपरीत 2. राज्याभिव्यक्तिकपन सरा साधनः-------- हर बरस माया'A ---- या यो प्रतिद्ध विशेष के मामय धनसिद्ध यो 24- स्वभाव दळेसः मेघर शयारे स्थित 'नागम--- र बार उसया स्थविधातदोषः Page #163 -------------------------------------------------------------------------- ________________ मस्को अपात्य प्राप्तिासमातियम्भोगत वियः उच्यते------------------------- सार जातिनोटामासः परीक्षा. -------मवयमा या अभिव्यक्ति ऐया या गुटा मूर्तः --------------मावराय: अन्यन्न यह शास्त्र ---------------वोस यो दार म आयार करा मारयः वादनिग्रह-अप्रिलसम:ममा 8 वजेश भाधिजयच्युनना - रिमोदिन या डोरबा-निराकरणः--- गयाः प्रतिषेधः र दोष गया : जाति -------- यार्वरयः विद्यात सर्वेशा यः व्यतिरेक रियाणयनिवृत्त गशशायरय मासय प्रत्ययपृत्यायन --- / ' होय यः प्रतिपादन र योख स्वयम् -- याई रामभ ययय अन्यत्रासिद -- मग का गुरूया अपरोक्ष Page #164 -------------------------------------------------------------------------- ________________ नमः यी नारिसपाश्र्धनाथाय विग्रहव्यावर्तनी-वृत्ति पाठान्तराणि. g.o.5. XLIX ===ERषेत्र सर्वत्र===== ===== ========== wittor=== संज्ञेति (संज्ञेऽपि) यद्यत्यतच्न्याः -------------------------..------ यार--- --------- यन्नेवोभयसामण्यामरिताहेतप्रत्यय-रब FANWE मे ............साम जीविनिमुक्त -------------बाले बगल या गोगस या .....................--------. "यलेऽपि नास्ति। उभय सामग्री विनिमत --- ------तस्मानिःस्वभाव ------------------------------- तस्मादिदं निःस्वभावं----- R 15ोरम में -यस्मान्तिःस्वभावं-------------- V.T. Omits. - (1) किं कारण --- ---------VT: 0miter - भूत्वा ------------ पूर्वा 'म CD Page #165 -------------------------------------------------------------------------- ________________ / བ=ཚེགཡRཀྱི་ཚ་ཚ་ལེགཙཅིག་ 2:11 །རྒྱ་གར་ཀྱི་མཁན་པོ་ཛྙཱ་ན་གར་ལྷོ་ དད་་ལོ་ཙཱ་པ་ལ་ བ་ན་སྡེ་སྣ་ལྟེ༡ས་་པ་ར་་་་གཏན་ལ་་་་་ཡ་ལ་ དཀཀྱgeduཞ«ཨེད ་མ་བ ་་《ཡ༣་་་ ཁས་ རྗེད་པ་པཟློག་པའི གས་ མཁུར་ བྱས བྱས་པ་ཞེས་བྱ་ལོ་ / --- སློབ་ ༢བའི་འཕགས་པ་ཀླུ་ གྲུབ་གྱི་ ཞལ་སྔ་ -ཛད་ པ་ <སོགས་སོ་)རྒྱ་གར་གྱི་ auཁའ་ པོ་ ཞྭ་ན་ གང་ཟླ་ལྷ་ དང་ བོད་ ཀྱི་°ཙཱ་ བ ཀ་ལ་་དབལ་ བརྟེགས་ ཀྱིས་ བསྒྱུར་ལས་་་སྨར་ ཀྱིས་ཁ་ཚོའི་ ལཱ་པན་ སྒྲ ཏེ ་ཏ་ ཛ་ 4 ཙ ཨ་ནན་ཏ་དང་མི་ཚུ་པ་ ཁྱུའི་རྨཊེ་སྡེ་དཔལ་ - གྱིས་བསྒྱུར་ལི ---------ཁ----ཁ་པས་ Page #166 -------------------------------------------------------------------------- ________________ নি) ' বশ্ব ঘুঘ' Gackwad's oriantuloterie গ 4 01a # | www, on: 15 সংসদগুনাধা V. XLIX | an & Pre Dinnaq Buddhist " মঙ্গল সক্ষমা করুন char 21 / : বীরশােষির্নমমযে-- गे शारे फयादेव पनयर के যময় ঐ মুযাম ময়"যে-মচ 7-P সপ. ১শ 2 sources. 22 মে ষ ষবম যে মাষ'যময় বী যা ঠষ ৪ময় যে - 1 বস্তু দ্য যমষ / বেবর্ময়। মযহ এষয ব য ব ব শষ - এ হন ময়ব্যয়ব ইবন সংমেস্ত বড় কাদশ হস্য দেখিয ৭Rষবা যব চবলৈ বদ ণয় বা ঝুমঝ বন ধ্রুব হমেদ বর্ষ য ব ব ম মুবাইযষয Page #167 -------------------------------------------------------------------------- ________________ --------कुशलामा धर्माणां धर्मावस्याधिश्व अन्यन्ते)--- कुशाल जनस्वभाव शेषेवप्येष विनियोगः॥ ------इह धर्माबस्थावियो मन्यन्ते शिलानां धर्माणामेको न-- --------बिश शतम् / तद्यथा एकदेशो विज्ञानस्य बेपनायाः-- संज्ञायाः चेतनायाः स्पर्शस्य मनसिकारस्य छन्दस्य अधि-- -मासस्य वीर्यस्य सते: समाधेिः प्रज्ञायाः उपेक्षायाः------- -------प्रयोगस्य संप्रयोगस्य बिप्रयोभस्म प्राप्त: अध्याशयस्य पतिविरतिः व्यवसाया (1) औत्सुक्यस्य उन्मू-5साहस्य अध्यवर्त्यस्य बशितायाः प्रतिपत्ते रविपत्तीसारम्य धृतरध्यवसायस्य अनौवेकस्य अननुभूया ट्या) नुसारस्य -- छापणाघाः प्रनिधः मयस्य विप्रयाणां विप्रयोगस्य अनित्या-- रनर्यानिकतायाः उत्पादस्य स्थितनित्यतायाः समागतापा जशेयाः परित्रास्यतारते / बिताना प्रीति-पीते एमास्य जपलब्धस्य व्यवहारताया प्रेषपतिकूलस्य प्रभिणागृहस्य बैगौरवस्य चित्रीकारस्य नरभक्तः सुशूषायाः सादर स्य अनादस्य प्रसन्धे हासम्म बाचा चिस्पन्दनायाःसिस्स्य अप्रमादस्य अपसब्धेः व्यवहारताया, हास्यस्य सोरत्यस्य विप्रतिसारस्य शोकस्या उपाया सायासमीत तस्य अपमिशाहस्थ संशयस्य संवराणां परिछेरध्याशयस्य Page #168 -------------------------------------------------------------------------- ________________ པ དྨ ཀེག་མིན་པར་མ་ རྟག༩ ག་ག་ ༢མན་བལྟདས་ ཆ རྩོལ་བ་དང་ཀེངས་ འབྲེལ་་་༢ད་་་སྐྱེས་པ་ ༢དུ་གཚོད་ པ་ བ་མེད་ལ་རང་ལ་དཔལྡན་པ་དང་ཁོང་ཝཱི ར– ཨེ་རུ་ ལ་ གནུགས་ལ©མེར་་པ་་དང་་ འཛིaཔ་ལྡད་ 3 Rཛིa པ་ དང་ དྲན་ལ་ དད་ པརྟན་ལཱ་ འང་ ལྟག་པར་ཞེན་པ་ དང་ ཚེས་ པ་ མེད་ལ་་་དང་་་མི་ལྕོལ་བ་་དང་་སྤྲོ་ པ་ མེད་ལ རང་དོན་དུ་གཉེར་པ་དང་སྨོན་ ང་བ་ ཀྱི་ས་ལ་་དང་་་ མཐ་མ་སྐུལ་རང་ ལྔ་ཞི་་པ་ རེད་ངེས་པར་འབྱིན་ ཁབ་ གཡེན་པ་དང་སྐྱེ་བ་དང་གནས་པ་རང་ ལེ་དྲུག་ཟ དད་དགའ་ལ་ཝ རང་ལྡན་པ་དྲང་་་ཚེ་ངས་་་གདུང་ལ་ Page #169 -------------------------------------------------------------------------- ________________ +रफ्त्येक्तिचिहाहीसर्जनभकञ्चनमः। उपशम अचापल सप्रमादमा प्रतिसख्यान निरपरिमाहः अमयः अलोम अरोष ---------अवेष) अमोहलाअसहत अप्रतिनिसर्गः विभवः अपनप्या अपरिश्रच्छदन माननं- काकण्यं नेत्री अदीनतापिर तम.:.... ----------- नाहः अली चेतसो फ्या याने आन्तिः व्यवसषु आसो रत्य -------मिति भागान्धयं पुण्यं असंही समापत्ति: नेपोनिकता असर्वतताऽसंस्कृताधर्माः इति एकोनविंश शतं मुशलातां शल स्वभाव:)---------------------- -- तयाऽकुशलानामा शल: स्वभाषः निवृतात्याकृत: प्रकता - पाकृतः / कामोक्कार्ना कामाक्तता स्पोक्तानी रसोकः / भास्थ्योकानामा रुयो। अनाजवाणामया ) परयोक्तानी दरबोमा सनुयोताना- समुफ्याक्ततः। नियोक्तानां निरोधोना मागाकानी मागक्ति। भावना पहातव्यानी गावनापहात अपहातव्यानी अप्रहातयः प्रहातव्यानां पहा नव्या यममारेकानेक प्रकारे धर्मत्वमाके रपट तस्मादिह नस्वभावाः सवभाव निःस्वभावत्वात ऋडया इति सन्नी x "" - यदुक्तं निःस्वभावाः सर्वभाव Page #170 -------------------------------------------------------------------------- ________________ བ་ བ - ཆ - པཎ་གཥ་བ་དང“རྟག་པ་དང་ལྷག་པ་དང“རང་ག་ དང་ འདིད་པ་་བྷ་རྩེ་ wqའ་ལ་ལྡང་ མqa་ པར་ འཛིན་པ་ རུང་ རྗེས་སུ་ མི་ wཐུན་ པར་་ག་ཞུན་ཀ་ དང་ མི་ འཇིགས་ པ་ དང་ ཞེ་ས་ ་༢ད་ ལྔ་ ལོར་ གྱུར་ པ་་་དྲང་ འར་པ་ ལྟད་་་་་་ ས་༢༨་ པ་ དང་ - པ་སྒོ་ པ་ བཞེན་རྩེར་ལ་༢ཎ་ ་གས་ལ་༢ང་ ཨིས་ གུས་ ལ་རད་ ་རྨིས་པ་དང་ ཡིཀ་ཏུ་་་སྦྱངས་ལ་ང་ ངག་་དང་ ལགྲུལ་ པ་རང་ གྲུབ་པ་ རང་ལ་རང་ལ་་དྲད་ ཤིན་ཏུa སྦྱངས་ པ་རང་ རྣམ་པ་སྦྱོར་ལ་རང་ བརྟན་ལ་དྲG་ ཚེས་ པ་ རང་ ཨིར་ལ་ གཅིགས་ལ་རང་ ་ལ་བཤཱ་རང་ འཁྲུག་ པ་དང་ རྒྱས་པ་་དང་་་་ལེ་ ཨgན་པར་་་་འཛིན་་པར་་་་་ La Page #171 -------------------------------------------------------------------------- ________________ ས་བབ་སa ཚིག སྤྲེa ག་ཨེས་སུ་རྟག་པར་ནང་ཡིག་ བསམ་པར་་དང་་་པ་་རང་ འཇགsའི་་ཕྱོགས་གཅིག་རང་ ལྡུད་པ་ རང་ ང ངོ་ རྨི་ ཤེལ་ལ་ རང་ གནམ་ལ་༢ང་ མི Rཛི༢་༧ ཁབཨ- - ཁ---- ཁ་ ཁ་རང་ ཏེ་པར་ཞི་བ་ དང་རྟགས བག་ལ་ཨ་ན་ལ་༢ད་པ་ ཁ་བས་ལམ་བགར་ལ་རང་་བྱམས་་པར་་ལ་་ད་ཨེ་ སེར་སྣ་ མ་རྟོགས་པ་་དང་་ཨི་ར་ བྱུང་་བ་ དང་ཙོངས་སུ་་ གཟུང་བ་མེདུ་པ་ མཁས་དང་གློག་་པ་་མེར་ སྤ་ར་་ཆགས་ པ་ མེད་ པ་ ༢ང་ -- ཞེ་སྡང་མེད་པ་་ གཏེག་མེད་ཅད་རང་་ཀུམས་རུང་་་ ཤེས་པ་ ཏིར་རང་—མི་གཏོང་བོ་རང་ འབྱོར་པ་རུ་ང་ །ཁྲེལ་ @་པ་་དང་་་་༢བ་པ་དང་ སྙན རྗེ་དང་སེམས་པ་མེད་པ་ Page #172 -------------------------------------------------------------------------- ________________ ས་གཏོང་རང་དུ་ཟས་ལ་དང་ག་མེད་པ་རྡ་ས་ས་ལ་ག་ མ་ འག་ གཱལ་ཁ་རང་ << འཕྲུལ་་་་་ཁོ་ན་རྭ་མེ་ Rཛིན་པ་རེད་་་་ བ་མཁས་མང་བ་ལྷག་རིག་ མེད་པ་དང་ སེམས་ཡོངས་སུ་གཏུགས་པ་མེད་་་་ - - ས བ ལ་བ འི་ ཚ༢T---- -- མས་པ་དང་ བཟོར་ པ་ དང་རྣམ་པར་སྤྲོང་་བ་རུང་ ངེསལ་ མ་ ཡིན་་་་ ---- ------ -- -- - མཁས་ ཁལས---- - ཁ་ཁཀའn: མ་བབས་ བལ བ ལ་དང་ ཡོངས་སུ་་་ལོངས་ སྤྱིར་ པའི་ རྗེས་སུ་མ་ཕུན་་པ་་༢ ---- --- -----ཁས་ཁབ ས བ ས བསེར་ ནམས་་འང་ འརུ་ཤེས་པའི སྟེམས་། འཇུག་པ་རང་ - + Gyའི་བསམ་པས་བམམཁ་བ བམཁས་བ་ཁམས་པ་ནས་ སྙམ་ཏམ་ Rཇིག་པ་དང་ངེས་པར་འབྱུང་ བ་ ཉང་ རང་ ཐ་་་ པ ས མཁས་ བ --- ཁཞེmcommའཁ-- ཆ་ར་ མི་དགེ་ལ་ཉེར་ རང་ ༢དུས་མ་ལུས་པའི་ ཚེས་་་ 2rman-----ཁམཁས་པ་--ཁratགcrས་མཁས ཞེས་་དེ་ལྟར་༢གེ་ པའི་ ཆོས་རྣམས་ལ་ རུགེ་གའི་རང་ བཞིན་ इति---कुशल थर्माण --------कुशलः स्वभावः ལརྒྱ་རྩ་བརླུ་དག་དང་དེ་བཞིན་དྭ་ ་་་ལྔགེ་ལར་ཚེས་ 1.+ a++ --------- Page #173 -------------------------------------------------------------------------- ________________ ཁ་ས་ཚེས་་རབས་་ཁ་མི་དགེ་བའི་ས་འབུ་ཐ་ལ་ལྷ་མ་དང་ྋས་ཁ་ལུའུ་ དུ་མ་་་བསྟན་པའི་རྣམས་་ལ་་་ལ་ཁ་སྒྲིགས་ལ་ལུང་དུ་སྐ་་་ (Iན་པའི་་རང་བཞིན་རྔ་་ས་བསྟཀ་ མ་བསྒྲིགས་ ལ་ - ལུང་དུ་མ་བསྟན་པ་རྣམས་ལ་མ་བསྒྲིགས་ ལ་ ལུང་རྭ་ མ་ པ་ བསྟན་པའི་རང་བཞིན་རྡུང་ འདོད་ པར་གསུངས་ པརྨ་རྣས་ མ མཁ ཨ་་ འད་པར་་བ་གསུངས་པ་དང་གཟུགས་སུ་གསུངས་ པ་ མ་བ་ལས་བ་་་ཁབ་ རྣམས་ ལ་ ་གཟུགས་སུ་གསུངས་པ་རང་ གཀྲུགས་མེད་པར ་་་གསུངས་མ་ཙཱཀས་ལ་གཟུགས་མེར་པར་་གསུངས་པ་་རུང་ - ཨཟག་པ་མིར་པ་རྣམས་ ལ་ ་ཟག་པ་མེར་ལ་ - ་དྲངསྔག་བསྔལ་ དང་ ཀུན་ འབྱུང་བ་དང་འགག་པ་རང་ ་ལམ་ ཞེས་བྱ་བ་ Page #174 -------------------------------------------------------------------------- ________________ མཞིན་རྣམས་ལ་སྡུག་བསྔལ་དང་ཀུན་ བུད་ - - ལ་ དང་ འགེག་་པ་་དང་་་་ལམ་་ ཞེས་ བྱ་བ་དེ་ རང་ བཞེཤ་ ༨ང་་་ བཟལག --ཁ་ཁབ་ས་ཀ་--- བསྒོལ་ པས་་སྤང་བར་བྱ་བ་ རཱལས་་ལ་བསྒོམ་པས་སྤང་་ པར་བྱ་བ་ དང་ ཡས་བས་ལམ་ལས་ཁས་ ལར་བྱ་བ་ནི་ མ་ ཡིན་ལ་རྣམས་ ལ་ ་གང་བྱ་་པ་་་་་ ཨིན་ པའི སྣང་་བཞིན་དུ་སེམས་ཏེ། རྗེའི་ཕྱིར་དེ་ལྟར་ ཁབ་རྣམ་པ་ རྭ་ལའི་ ཆོས་ ཀྱི་ རད་ ཡཞིན་མཐོང་བས་ སྡེ་བས་ ན་ རོས་ པོ་ ཐམས་ཅད་ ནི་ཟང་ བཞིབ་ མེད་པ་སྟེ་།རང་ -- བཞིa་ ་་ཨེ་༢་་པ་ལྟཕྱིའི་་ཕྱིར་་་སྟེང་གི་ ཞེས་སས་པ་གང་ མ་ ཡི་ ལ་ རྗེ་ མེ་རང་རྔ་བ་མ་ཕམ་པ་ལས་མ་འ༡༩: # Page #175 -------------------------------------------------------------------------- _ Page #176 -------------------------------------------------------------------------- _