________________ भण ========= भदे कमें बीजस्य जनकत्वं पियामेव कुमार दीनाम्ल्पत्तेः। अभेदे या कथं बीजस्य न नानात्व भिन्नतादात्म्यात् / एतयोर्वा एकत्वमेकतादात्म्यात् / याच्येत / भित्यादौ जनयितव्ये तजदुपादानं पूर्वमेव सित्यादिबीजस्य रुपान्तरमिति / न तर्हि बीजं तस्नपेक्षं क्षित्यादीनां जनकं / तदनपेक्षत्चे तेप्रामकुरोद्भेदानुपपत्तेःान चाऽनुपकारकाण्यपेक्षन्त इति त्वयत्रोक्तम् / न च क्षण........... स्योपकारसम्भवोऽन्यत्र जननात् तस्याः अद्यत्लादित्यनेक त्वमपि नास्तीति द्वितीयोऽपि व्यापकामाता नसिद्ध तस्माद - साधारणाने कान्नित्वं गन्धवत्त्ववदिति। ..... यदि मन्येत अनुपकारका अपि भवन्ति सहकारिणोऽपेक्षिणीयाश्च कार्येण अनुविहितभावाभावात् सहकरणाच। निन्वनेन कमेणा अक्षणिकोऽपि भाव: अनुपकारकानपि सहकारिणः क्रमवतः क्रमवकार्येण अनुकृतान्चयव्यतिरेका नपेक्षिष्यते / करिष्यते च कमवत्सहकारिणवशः कमेण [51] कार्याणीति व्यापकानुपलब्धरसिद्धः सन्दिग्धव्यतिरेक मन क्रान्तिकं सत्वं अणिकत्वसिद्धाविति / ---- -------- अन बमः / कीदृशं पुनरपेार्यमादाय क्षणिके ---- सणिक AT:--