SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ % 3D सापेशानपेसवनितिरुच्यतेन्सिहकास्मिभक्त = इति सहकारिणास्योपकारः कर्तव्यः। ---- - अथ पूर्वावस्थितस्यैब बीजाये: सहकारिणा सह. सभ्भूयकरणं / अत्र पूर्वावस्थितस्य' इत्यनपेअमिलि - तावस्थस्य करणमात्रमपेमाः अत्र प्रथमपतस्य असम्भवादनपेक्षेत्र अणिकस्य कयमुभयध्यावृत्तिः / -------यद्यनपेक्षः अणिकः किमिति उपसर्पणप्रत्ययाभावेऽपि न करोति / करोत्येब यदि स्यात् / स्वयमसम्भवी तु कथं करोतु / अर्थ मा तहा तादृप्या आसी दिति न कश्चिविशेषः / ततस्तादस्वभावसम्भवेऽप्यकारणं सहका रिणि निरपेक्षतां न समते इति चेत् असम्ब हमेतत् / वर्णसंस्थान साम्येऽपि अकस्तत्स्वभावताया विरहात / स च आद्यातिशयजनकत्वलक्षणः स्वभावविशेषो न समानासमानसन्तानवतिषु बीजक्षणेषु .. सर्वेष्वेव सम्भवी किन्तु केचिदेव कमकर करपलुर्वे[5] सहचरेषु। नन्नेकत्र अत्रे, निष्पत्तिलवमादिपूर्वक मानी टोकन कुशूले लिप्तानि स्वाण्येव बीजानि साधारणरुपाण्येवः प्रतीयन्ते / तत् कुतस्त्योऽयमेकंबोज असदावात / A omds सम्13 अबुधमतद। ...----..--
SR No.004349
Book TitleSix Philosophical Buddhist Tracts
Original Sutra AuthorN/A
AuthorAsiatic Society of Bengal
PublisherAsiatic Society of Bengal
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy