SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ रस्य व्यवच्छिधतेत्तच्यवच्छेदे तत्परिच्छेदाभावप्रसक्तः। प्रध्युतिवच्च प्रच्युतिमयपि देशान्तर व्यवच्छियते / यदि हि परिच्छिद्यमानो देशान्तरस्वमावो भवेत तया तप एव उपलब्धो भवेत् / देशान्तररूपं तु विरहय्य स्चेन रूपेण प्रकाशमानो देशो देशान्तरासंपृष्ठ इत्यवसीयते / यथा च देवास्य दिशात्तरासंसर्गः तपा तेनाधारभूतेन देशेन यत् तदपि 'देशान्तरसव्याप्त रूपं नयभाववति देवान्तरे वर्तेत। यप। भवति। एकेन येोन व्याप्तो घरो न देशान्तरे वर्तते। - हिनन देशान्तरेऽनुपलभ्भादवृत्तिरिति चेत् / विपकृष्ट देशान्तरे कयमस्याभावः प्रतिपत्तव्यः / तस्मादिदमकाम केनापि वाध्यम - यदुत एकदेशव्याप्त रुपं न देशान्तर वर्तत इति / तस्य तेन व्यापन 17 संगाया तदभाववति देशान्तरे वर्तमानाऽपि ---- तिन देशेन व्याप्येत / न च व्याप्तिरस्य वाक्यावसातमा भागान्तासम्भवात / एतेन सन्निरस्तं यदाह कश्चित- ययैको भावः तस्तद्देश सगांदवहिन देशनमा ... मारु----
SR No.004349
Book TitleSix Philosophical Buddhist Tracts
Original Sutra AuthorN/A
AuthorAsiatic Society of Bengal
PublisherAsiatic Society of Bengal
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy