SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ ===त्तोऽपि सिमित्यत्वे प्रतिद्वलिजित नाडपीन्द्रियवदस्या: सिहि जानकार्यनः कायाचिकाि स्यैव निमित्तान्तरस्य सिद्धा3] यपापि पिण्डामोरे अन्तराले वा गोबुद्धरनावं दर्शयत,त्तमा शावले--- यादिसकलगोपियरानामेवाभावाभावो गोबुरुच पद्यमानः कयमर्धान्तरमाझिपेती गोत्वादेव गोषि---ण्डा, अन्यथा तुरगोषि गोपिण्ड: स्यात यद्यवं गोपिण्डादेव गोत्यमन्यथा तुरगत्वमपि गोत्वे : स्यात् / तस्मात कारणपरम्परात एव गोपिण्डो गोचं तु भवतु मा वामनर्नु सामान्य प्रत्य--- यजननसामध्य यकस्मात पिण्डारभिन्लम तपा विजातीयव्यावतं पिण्डान्तर मसमर्थम -------अपि भिन्नं तदा तदेव सामान्यम, भाम्नि परं . -विवाद इति चेत् 1 अभिन्नैव सा शक्तिः प्रति वस्त / यथा त्वेकः शक्तस्वभावो भाव तथा अन्योऽपि भवन कीदृशं दोषमावहति 1 यया भवती जातिरेकाऽपि समानध्वनिप्रसवहेत ज्यापि स्वरूपेणैव जात्यन्तरनिरपेातिवास्माकं
SR No.004349
Book TitleSix Philosophical Buddhist Tracts
Original Sutra AuthorN/A
AuthorAsiatic Society of Bengal
PublisherAsiatic Society of Bengal
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy