SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ अपोहासिद्धिः पारेमाचस्तीक्तिवादिताब्दात सास्ता [2] लाइलादयोऽक्षराकार परिकरिताः सजातीयभेदापरामर्श नात सम्पिण्डितप्रायाः प्रतिभासन्ते / न च तदेव सामान्यम ---- -"वर्णाकृत्यानिराकारशून्यं गोत्वं हि कथ्यते / तदेव च सास्नाङ्गादिमात्र मारिवल घ्यकावत्यन्तवि-लक्षणमपि स्वलक्षणेने की क्रियमाण सामान्यमित्युच्यते। तादृशस्य बाह्यस्याऽपाले मात्तिरेवामी केशप्रतिभा-- सवत्। तस्मा बासनावात बुद्धेरेव तदात्मना -- विवज्यिमस्तू, असदेव वा तदूपं ख्यातु ; व्यक्तय --------एव वा सजातीयभेदतिरस्कारणाऽन्यथा भासन्तामनुभ---------- वव्यवधानात स्मृति प्रमोषो वाऽभिधीयताम् , सर्वधा निर्विषमः खल्वयं सामान्य प्रत्ययः क सामान्यबातो -------- यत् पुनः सामान्यमिावे सामान्य प्रत्ययस्याऽकस्मिक स्वमुलं तदयुक्तम् यतः पूर्वपिण्ड दण्ड दजिस्मरणासहकारिणाऽतिरिच्यमाना विशेषप्रत्ययजनिका सामग्री निर्विषयं सामान्यविकल्पमुत्पास्यति तदेवंन शाब्दप्रत्यये जातिः प्रतिभाति) नापि प्रत्यक्षे न चानुमानफ़ अखदेवातदूपं A warita | Moms दण्डो -- . B Seerns correct.
SR No.004349
Book TitleSix Philosophical Buddhist Tracts
Original Sutra AuthorN/A
AuthorAsiatic Society of Bengal
PublisherAsiatic Society of Bengal
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy