________________ अपोहसिद्धिः व्यक्तिरपि जात्तिनिरपेक्षा स्वरूपेणैव मिनी - हेतुःयित्त त्रिलोचना अश्वत्वगोत्वादीनी सामान्यविशेषाणां स्वाभायै समवाय 'सामान्यमा सामान्य मित्यभिधान प्रत्यययोनिमित्तमिति / यद्येवं व्यक्तिवष्यय ----[14] मेव तथाभिधान प्रत्ययहेतुरस्तु / किं सामान्यस्वीकार-------...--प्रमादेना ------------- नच समवाय सम्भवी // हेति बुद्धेः समवायसिद्धिरिहेति धीञ्च यदर्शने स्याता न च कृचित तद्विषये त्यपेसा स्थकल्पनामात्रमतोऽम्युपायः - एतेन ये प्रत्ययावृत्ति रनुवृत्तवस्त्वनुयायिनी कधम. त्यन्तभेदिनीषु व्यक्तिषु व्यावृत्तविषय प्रत्ययमालानु - पातिनीषु भवितुमर्ह तीत्यूहाप्रवर्तनमस्य प्रत्याव्यातम् / जातिष्वेव परस्पर व्यावृत्ततया व्यक्तीयमानास अन -- वृत्तप्रत्ययेन व्यभिचारात् / यत् पुनश्नेन विपर्यये - बाधकमक्तम, अभिधान प्रत्ययानुवृत्ति: कुतश्चिनिवृत्य कचिदेवे भवन्ती निमित्तवती / न चान्यन्निमित्तमित्यादि तन्न सम्यक् / अनन्तमन्तरेणापि अभिधान प्रत्ययावृत्तरतद्रूपपरावृत्तस्वरूपविशेषात् * स्वाश्रये ए.