SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ ------ ===अवश्यं स्वीकारस्थ साधितत्वात रातस्मात,-- तल्यभेदे यया जाति: प्रत्यासत्त्या प्रसर्पति। क्वचिन्नान्यत्र सेवास्तु शाब्दज्ञाननिबन्धन " + यत् पुनरत्र न्यायभूषणेनोक्तम्-'नवं भवति TIS] यया प्रत्यासत्त्या दण्डसूत्रादिकं पुतर्पति कृचित्, लन्यत्र , सैव प्रत्यासतिः पुषस्फरिकादिषु दण्डि--- सूत्रित्वादिव्यवहार निबन्धनमस्नु किं दण्डसूत्रादिनैतिक तदसतम् / दण्डसूत्रयोहि पुरुषप्रायन स्फटिक- . प्रत्यासन्नयोः दृष्टयोः दण्डिसूत्रिप्रत्ययहत्त्वं नापलप्यते / सामान्यं न स्वप्जेपि न दृष्ट / तद्यी दं परिकल्पनीयं तया वरं प्रत्यासत्तिने सामान्य प्रत्यय हेतुः परिकल्प्यताम्, किं गुा परिकल्पनये त्य"भिप्रायापरिज्ञानात् / ------------- अथेदं जातिप्रसाधकमनमानमभिधीयते / / यविशिष्टज्ञानं तद् विशेषणग्रहणनान्तरीयमम् / यथा दण्डिज्ञानमा विशिष्टज्ञानं चेदं गौरयमित्यर्पतः कार्यहेतुः / विशेषणानुभवकार्य हि दृष्टान्ते विशिष्ट बुद्धिः तिव्यक्ति सिद्धेति। अत्रानुयोगः, बिशिष्टबऐ----- - 3 hours दण्डसूत्रत्वादिना /
SR No.004349
Book TitleSix Philosophical Buddhist Tracts
Original Sutra AuthorN/A
AuthorAsiatic Society of Bengal
PublisherAsiatic Society of Bengal
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy