SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ 1.5 सोऽपि देशभेदनिमित्त विरोधेऽवस्थाप्यमानेवस्तुनः कारणभेदनिमित्तं विरोधमासञ्जय जन नैपुण्यमान्मना निवेदयति। न हि विज्ञानस्य देशोऽस्ति कश्चित अमूर्त त्वात् / स्याप्त यथा देशभेदनिमित्तो निरोध तथा कारभयेनिमित्तोऽपि स्याना को हि वस्त्तो विशेष: कारणभेया देशभयस्यति। -------- उक्तमिह - परस्परा भावाव्यभिचारनिमित्ता- वस्तूनामस्ति विरोधः / स देशभेदेऽपि सन्ति / (31५-धीयते न कारणभेदे / देशभेदेवनी हि रुपे अन्योन्यपरिहारेण उपलभ्यमाने परसपाभावाव्यभिचारिणी भवतः, न कारणभेदवती। तदेवं कम्प- रागावरणभावाभावकृते देशभेदनिबन्धने च चतुथै विरुधर्मसंसऽवयविरहमात्र नियन्धनो भेदव्यवहारो वस्तूना रिरः, महतोरयोगातानिमित्तान्तरस्य वाऽ.. दर्शनात्। ततो विरुद्धधर्मसंसगेऽपि भवन्न-- GAVaramयेऽवधापित पंधमत्वं सिदं हेतोः। अधुनाध्याप्ति(रेवास्य-स्वसाध्येन समर्थनीया | इह विरुधर्मसंसर्ग . --
SR No.004349
Book TitleSix Philosophical Buddhist Tracts
Original Sutra AuthorN/A
AuthorAsiatic Society of Bengal
PublisherAsiatic Society of Bengal
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy