SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ अवयविनिराकरणम् / -संयोगपतिद्वन्द्रिविभागारम्भको र अन्यत्तु विमान मात्रमारमते न तु यथोक्तविशेषम् / अन्यस्मिन ------पटासंकोचविकाशादि के कर्मणि अवयवसंयोगनिवृ-- तेरदर्शनात / तद्वत प्रयत्नजन्यस्यापि कर्मणो नास्ति संयोगनिवर्तनसामध्यम ततो नास्ति द्रव्यनिवृत्तिरिति . अयमत्र समाधि:- इह अवयविनि क्रियावति नियमेन अवयवैरपि क्रियावद्भिवितव्यम् / अन्यया अवयव संमृष्टेम्य आकाशदेशेभ्यो विभागोऽवयवा-- संसृष्श्व संयोगावयबिनः क्रियावत: स्यात् / अवयवास्तु क्रियाविरहिणः पूर्वा कान्तेभ्यो नमोपदेशेभ्यो नापसपेयुः। अवयविसमाकान्तैश्च देशै भिसंबध्ये रन / न चावयविसंयोग विभागम्यामवयसिंयोग---. ....विभागो बाच्यौ कार्घसंयोगविभागयो कारणसंयोग विभागौ प्रति निमित्तभावानभ्युपगमात् ।कारणसंयोगविभागावे हि कार्यसंयोगविभागवारभते / ---------- न च विपर्ययः सिद्धान्त हानिप्रसंगात न अवयवावयविना पृथग्यशत्वादाधार्याधारभावहानी
SR No.004349
Book TitleSix Philosophical Buddhist Tracts
Original Sutra AuthorN/A
AuthorAsiatic Society of Bengal
PublisherAsiatic Society of Bengal
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy