________________ नापि प्रणिकत्वे सामर्थ्यप्रतियतो विकटतास्यात क्षणिकचनियतपाभाविवलक्षण कारणत्वयो वि-- रोधाभावात्य क्षणमात्रस्थायिन्यपि सामर्य--- सम्भवादिति नादिमो विरोधः। नापि द्वितीयो विरोध प्रभेदः। अवस्तुनो बस्तुनो वा स्वकारस्य ग्राह्यत्वेऽपि अध्यवसयवस्वपेजया एव सर्वत्र प्रामाण्य प्रतिपादनात् वस्तुस्वभावस्यैव समिकत्वसिदि रिति छ विरोध।। यच्च गृह्यते यच्चाऽध्यनसीयते ते दे अपि अन्यनिती न वस्त्नी स्वलतणावगाहित्वे 'अभिलापसंसर्गानुपपत्तेरिति चेत्न अध्यवसायास्वरूपापरित्तानाता अगृहीतेऽपि बस्तुनि मानस्यादिप्रवृत्तिकारकत्वं विकल्पस्याऽध्यनसायित्वं अपतिभासेऽपि प्रवृत्तिनिप्रयीकृतत्वमध्यबसेयत्वम्। एतच अध्यवस्थसेयत्वं स्वलणस्यैव युज्यते नाsन्यस्य, अर्थक्रियार्थित्वात् अधि प्रवृत्तेः / एवं चाऽ-- व्यवसाये स्वलक्षणस्य अस्फुरणमेवा न च तस्य अस्फरणेऽपि सर्वत्र अनिशेषेण प्रवृत्त्यापप्रसंग