SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ -मानमस्थिरतामादिशस्विरत्वेऽप्येष एव स्वभावः / [12] तस्य यदुत्तरजण एव करोति इति चेत् / उतेदानी प्रमाणपत्याशा घूमाजिरित्यत्रापि स्वभाव एव अस्य यदिदानीमब्रकी निरनिरपि धूम इति वक्तुं शक्यत्वात् / तस्मात प्रमाणसिद्ध स्वभावा- -- बलम्बन, न तु स्वभावावलम्बनेन प्रमाणव्यालोपः। तस्माद यदि कारणस्य उत्तरकार्यकारकत्वमभ्युपगम्य कार्यस्य पधमणमाबित्न मासज्यते स्यात् स्ववचनविरोधा यदा तु कारणस्य स्थिरत्वे कार्यस्य उत्तरकालत्वमेव असंगतम्। अतः कारणस्यापि उत्तर कार्य----- जनकलं वस्त्तोऽसम्भवि तदा प्रसंगसाधन मिदम् / -- जननव्यवहारगोचरत्वं हि जननेन व्याप्तमति प्रसाधितम्। उत्तर कार्यजननव्यवहारगोचरत्वं च त्वदभ्युप गमात् प्रपमकार्यकरणकाल एव परे धमिनि सिहमा अतस्तन्मात्रानुबन्धिन उत्तराभिमतस्य कार्यस्य - प्रियमणेऽ सम्भवादेन प्रसङः क्रियते न हि नील कारले डिपि पीतकारकत्वारोपे पीतसम्भवप्रसंग: स्ववचनविरोया जामा तदेवं शक्तः सहकार्यमा नपेक्षितत्वान...
SR No.004349
Book TitleSix Philosophical Buddhist Tracts
Original Sutra AuthorN/A
AuthorAsiatic Society of Bengal
PublisherAsiatic Society of Bengal
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy